Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 58

 1 yām eva rātriṃ śatrughna parṇaśālāṃ samāviśat
  tām eva rātriṃ sītāpi prasūtā dārakadvayam
 2 tato 'rdharātrasamaye bālakā munidārakāḥ
  vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham
  tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm
 3 teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat
  bhūtaghnīṃ cākarot tābhyā rakṣāṃ rakṣovināśinīm
 4 kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ
  vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm
 5 yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ
  nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ
 6 yaś cāparo bhavet tābhyāṃ lavena susamāhitaḥ
  nirmārjanīyo vṛddhābhir lavaś ceti sa nāmataḥ
 7 evaṃ kuśalavau nāmnā tāv ubhau yamajātakau
  matkṛtabhyāṃ ca namābhyāṃ khyātiyuktau bhaviṣyataḥ
 8 te rakṣāṃ jagṛhus tāṃ ca munihastāt samāhitāḥ
  akurvaṃś ca tato rakṣāṃ tayor vigatakalmaṣāḥ
 9 tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca
  saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau
 10 ardharātre tu śatrughnaḥ śuśrāva sumahat priyam
   parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt
11 tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ
   vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā
12 prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam
   muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ
13 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi
   ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt
14 sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ
   kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ
 1 याम एव रात्रिं शत्रुघ्न पर्णशालां समाविशत
  ताम एव रात्रिं सीतापि परसूता दारकद्वयम
 2 ततॊ ऽरधरात्रसमये बालका मुनिदारकाः
  वाल्मीकेः परियम आचख्युः सीतायाः परसवं शुभम
  तस्य रक्षां महातेजः कुरु भूतविनाशिनीम
 3 तेषां तद वचनं शरुत्वा मुनिर हर्षम उपागमत
  भूतघ्नीं चाकरॊत ताभ्या रक्षां रक्षॊविनाशिनीम
 4 कुशमुष्टिम उपादाय लवं चैव तु स दविजः
  वाल्मीकिः परददौ ताभ्यां रक्षां भूतविनाशिनीम
 5 यस तयॊः पूर्वजॊ जातः स कुशैर मन्त्रसंस्कृतैः
  निर्मार्जनीयस तु भवेत कुश इत्य अस्य नामतः
 6 यश चापरॊ भवेत ताभ्यां लवेन सुसमाहितः
  निर्मार्जनीयॊ वृद्धाभिर लवश चेति स नामतः
 7 एवं कुशलवौ नाम्ना ताव उभौ यमजातकौ
  मत्कृतभ्यां च नमाभ्यां खयातियुक्तौ भविष्यतः
 8 ते रक्षां जगृहुस तां च मुनिहस्तात समाहिताः
  अकुर्वंश च ततॊ रक्षां तयॊर विगतकल्मषाः
 9 तथा तां करियमाणां तु रक्षां गॊत्रं च नाम च
  संकीर्तनं च रामस्य सीतायाः परसवौ शुभौ
 10 अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत परियम
   पर्णशालां गतॊ रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत
11 तथ तस्य परहृष्टस्य शत्रुघ्नस्य महात्मनः
   वयतीता वार्षिकी रात्रिः शरावणी लघुविक्रमा
12 परभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं करमम
   मुनिं पराञ्जलिर आमन्त्र्य परायात पश्चान्मुखः पुनः
13 स गत्वा यमुनातीरं सप्तरात्रॊषितः पथि
   ऋषीणां पुण्यकीर्तीनाम आश्रमे वासम अभ्ययात
14 स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर नृपः
   कथाभिर बहुरूपाभिर वासं चक्रे महायशाः


Next: Chapter 59