Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 56

 1 evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ
  punar evāparaṃ vākyam uvāca raghunandanaḥ
 2 imāny aśvasahasrāṇi catvāri puruṣarṣabha
  rathānāṃ ca sahasre dve gajānāṃ śatam eva ca
 3 antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ
  anugacchantu śatrughna tathaiva naṭanartakāḥ
 4 hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha
  gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ
 5 balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam
  saṃbhāṣya saṃpradānena rañjayasva narottama
 6 na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ
  suprīto bhṛtyavargas tu yatra tiṣṭhati rāghava
 7 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm
  eka eva dhanuṣpānis tad gaccha tvaṃ madhor vanam
 8 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam
  lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ
 9 na tasya mṛtyur anyo 'sti kaścid dhi puruṣarṣabha
  darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi
 10 sa grīṣme vyapayāte tu varṣarātra upasthite
   hanyās tvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ
11 maharṣīṃs tu puraskṛtya prayāntu tava sainikāḥ
   yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam
12 tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ
   agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama
13 evam uktas tu rāmeṇa śatrughnas tān mahābalān
   senāmukhyān samānīya tato vākyam uvāca ha
14 ete vo gaṇitā vāsā yatra yatra nivatsyatha
   sthātavyaṃ cāvirodhena yathā bādhā na kasya cit
15 tathā tāṃs tu samājñāpya niryāpya ca mahad balam
   kausalyāṃ ca sumitrāṃ ca kaukeyīṃ cābhyavādayat
16 rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca
   rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ
17 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ
   purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān
   pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ
 1 एवम उक्त्वा तु काकुत्स्थं परशस्य च पुनः पुनः
  पुनर एवापरं वाक्यम उवाच रघुनन्दनः
 2 इमान्य अश्वसहस्राणि चत्वारि पुरुषर्षभ
  रथानां च सहस्रे दवे गजानां शतम एव च
 3 अन्तरापणवीथ्यश च नानापण्यॊपशॊभिताः
  अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः
 4 हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ
  गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः
 5 बलं च सुभृतं वीर हृष्टपुष्टम अनुत्तमम
  संभाष्य संप्रदानेन रञ्जयस्व नरॊत्तम
 6 न हय अर्थास तत्र तिष्ठन्ति न दारा न च बान्धवाः
  सुप्रीतॊ भृत्यवर्गस तु यत्र तिष्ठति राघव
 7 अतॊ हृष्टजनाकीर्णां परस्थाप्य महतीं चमूम
  एक एव धनुष्पानिस तद गच्छ तवं मधॊर वनम
 8 यथा तवां न परजानाति गच्छन्तं युद्धकाङ्क्षिणम
  लवणस तु मधॊः पुत्रस तथा गच्छेर अशङ्कितः
 9 न तस्य मृत्युर अन्यॊ ऽसति कश्चिद धि पुरुषर्षभ
  दर्शनं यॊ ऽभिगच्छेत स वध्यॊ लवणेन हि
 10 स गरीष्मे वयपयाते तु वर्षरात्र उपस्थिते
   हन्यास तवं लवणं सौम्य स हि कालॊ ऽसय दुर्मतेः
11 महर्षींस तु पुरस्कृत्य परयान्तु तव सैनिकाः
   यथा गरीष्मावशेषेण तरेयुर जाह्नवीजलम
12 ततः सथाप्य बलं सर्वं नदीतीरे समाहितः
   अग्रतॊ धनुषा सार्धं गच्छ तवं लघुविक्रम
13 एवम उक्तस तु रामेण शत्रुघ्नस तान महाबलान
   सेनामुख्यान समानीय ततॊ वाक्यम उवाच ह
14 एते वॊ गणिता वासा यत्र यत्र निवत्स्यथ
   सथातव्यं चाविरॊधेन यथा बाधा न कस्य चित
15 तथा तांस तु समाज्ञाप्य निर्याप्य च महद बलम
   कौसल्यां च सुमित्रां च कौकेयीं चाभ्यवादयत
16 रामं परदक्षिणं कृत्वा शिरसाभिप्रणम्य च
   राणेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः
17 लक्ष्मणं भरतं चैव परणिपत्य कृताञ्जलिः
   पुरॊधसं वसिष्ठं च शत्रुघ्नः परयतात्मवान
   परदक्षिणम अथॊ कृत्वा निर्जगाम महाबलः


Next: Chapter 57