Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 50

 1 tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā
  tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame
 2 purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ
  vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha
 3 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ
  purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam
 4 sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā
  upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim
  tau munī tāpasa śreṣṭhau vinītas tv abhyavādayat
 5 sa tābhyāṃ pūjito rājā svāgatenāsanena ca
  pādyena phalamūlaiś ca so 'py āste munibhiḥ saha
 6 teṣāṃ tatropaviṣṭānāṃ tās tāḥ sumadhurāḥ kathāḥ
  babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani
 7 tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ
  uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam
 8 bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati
  kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ
 9 rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet
  kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama
 10 tac chrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu
   durvāsāḥ sumahātejā vyāhartum upacakrame
11 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati
   sukhinaś ca samṛddhāś ca bhaviṣyanty asya cānujāḥ
12 kasmiṃś cit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm
   saṃtyajiṣyati dharmātmā kālena mahatā kila
13 daśavarṣasahasraṇi daśavarṣaśatāni ca
   rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati
14 samṛddhair hayamedhaiś ca iṣṭvā parapuraṃjayaḥ
   rājavaṃśāṃś ca kākutstho bahūn saṃsthāpayiṣyati
15 sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam
   ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ
16 tūṣṇīṃbhūte munau tasmin rājā daśarathas tadā
   abhivādya mahātmānau punar āyāt purottamam
17 etad vaco mayā tatra muninā vyāhṛtaṃ purā
   śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati
18 evaṃgate na saṃtāpaṃ gantum arhasi rāghava
   sītārthe rāghavārthe vā dṛḍho bhava narottama
19 tac chrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam
   praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
20 tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi
   astam arko gato vāsaṃ gomatyāṃ tāv athoṣatuḥ
 1 तथा संचॊदितः सूतॊ लक्ष्मणेन महात्मना
  तद वाक्यम ऋषिणा परॊक्तं वयाहर्तुम उपचक्रमे
 2 पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रॊ महामुनिः
  वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यम उवास ह
 3 तम आश्रमं महातेजाः पिता ते सुमहायशाः
  पुरॊधसं महात्मानं दिदृक्षुर अगमत सवयम
 4 स दृष्ट्वा सूर्यसंकाशं जवलन्तम इव तेजसा
  उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम
  तौ मुनी तापस शरेष्ठौ विनीतस तव अभ्यवादयत
 5 स ताभ्यां पूजितॊ राजा सवागतेनासनेन च
  पाद्येन फलमूलैश च सॊ ऽपय आस्ते मुनिभिः सह
 6 तेषां तत्रॊपविष्टानां तास ताः सुमधुराः कथाः
  बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि
 7 ततः कथायां कस्यां चित पराञ्जलिः परग्रहॊ नृपः
  उवाच तं महात्मानम अत्रेः पुत्रं तपॊधनम
 8 भगवन किं परमाणेन मम वंशॊ भविष्यति
  किमायुश च हि मे रामः पुत्राश चान्ये किमायुषः
 9 रामस्य च सुता ये सयुस तेषाम आयुः कियद भवेत
  काम्यया भगवन बरूहि वंशस्यास्य गतिं मम
 10 तच छरुत्वा वयाहृतं वाक्यं राज्ञॊ दशरथस्य तु
   दुर्वासाः सुमहातेजा वयाहर्तुम उपचक्रमे
11 अयॊध्यायाः पती रामॊ दीर्घकालं भविष्यति
   सुखिनश च समृद्धाश च भविष्यन्त्य अस्य चानुजाः
12 कस्मिंश चित करणे तवां च मैथिलीं च यशस्विनीम
   संत्यजिष्यति धर्मात्मा कालेन महता किल
13 दशवर्षसहस्रणि दशवर्षशतानि च
   रामॊ राज्यम उपासित्वा बरह्मलॊकं गमिष्यति
14 समृद्धैर हयमेधैश च इष्ट्वा परपुरंजयः
   राजवंशांश च काकुत्स्थॊ बहून संस्थापयिष्यति
15 स सर्वम अखिलं राज्ञॊ वंशस्यास्य गतागतम
   आख्याय सुमहातेजास तूष्णीम आसीन महाद्युतिः
16 तूष्णींभूते मुनौ तस्मिन राजा दशरथस तदा
   अभिवाद्य महात्मानौ पुनर आयात पुरॊत्तमम
17 एतद वचॊ मया तत्र मुनिना वयाहृतं पुरा
   शरुतं हृदि च निक्षिप्तं नान्यथा तद भविष्यति
18 एवंगते न संतापं गन्तुम अर्हसि राघव
   सीतार्थे राघवार्थे वा दृढॊ भव नरॊत्तम
19 तच छरुत्वा वयाहृतं वाक्यं सूतस्य परमाद्भुतम
   परहर्षम अतुलं लेभे साधु साध्व इति चाब्रवीत
20 तयॊः संवदतॊर एवं सूतलक्ष्मणयॊः पथि
   अस्तम अर्कॊ गतॊ वासं गॊमत्यां ताव अथॊषतुः


Next: Chapter 51