Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 42

 1 tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ
  kathānāṃ bahurūpāṇāṃ hāsya kārāḥ samantataḥ
 2 vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ
  surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ
 3 ete kathā bahuvidhā parihāsasamanvitāḥ
  kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ
 4 tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata
  kāḥ kathā nagare bhadra vartante viṣayeṣu ca
 5 mām āśritāni kāny āhuḥ paurajānapadā janāḥ
  kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam
 6 kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me
  vaktavyatāṃ ca rājāno nave rājye vrajanti hi
 7 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt
  sthitāḥ kathāḥ śubhā rājan vartante puravāsinām
 8 ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ
  bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha
 9 evam uktas tu bhadreṇa rāghavo vākyam abravīt
  kathayasva yathā tathyaṃ sarvaṃ niravaśeṣataḥ
 10 śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ
   śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca
11 kathayasva ca visrabdho nirbhayo vigatajvaraḥ
   kathayante yathā paurā janā janapadeṣu ca
12 rāghaveṇaivam uktas tu bhadraḥ suruciraṃ vacaḥ
   pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ
13 śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham
   catvarāpaṇarathyāsu vaneṣūpavaneṣu ca
14 duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam
   akṛtaṃ pūrvakaiḥ kaiś cid devair api sadānavaiḥ
15 rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ
   vānarāś ca vaśaṃ nītā ṛṣkāś ca saha rākṣasaiḥ
16 hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ
   amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat
17 kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham
   aṅkam āropya hi purā rāvaṇena balād dhṛtām
18 laṅkām api punar nītām aśokavanikāṃ gatām
   rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate
19 asmākam api dāreṣu sahanīyaṃ bhaviṣyati
   yathā hi kurute rājā prajā tam anuvartate
20 evaṃ bahuvidhā vāco vadanti puravāsinaḥ
   nagareṣu ca sarveṣu rājañ janapadeṣu ca
21 tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat
   uvāca sarvān suhṛdaḥ katham etan nivedyatām
22 sarve tu śirasā bhūmāv abhivādya praṇamya ca
   pratyūcū rāghavaṃ dīnam evam etan na saṃśayaḥ
23 śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam
   visarjayām āsa tadā sarvāṃs tāñ śatrutāpanaḥ
 1 तत्रॊपविष्टं राजानम उपासन्ते विचक्षणाः
  कथानां बहुरूपाणां हास्य काराः समन्ततः
 2 विजयॊ मधुमत्तश च काश्यपः पिङ्गलः कुशः
  सुराजिः कालियॊ भद्रॊ दन्तवक्रः समागधः
 3 एते कथा बहुविधा परिहाससमन्विताः
  कथयन्ति सम संहृष्टा राघवस्य महात्मनः
 4 ततः कथायां कस्यां चिद राघवः समभाषत
  काः कथा नगरे भद्र वर्तन्ते विषयेषु च
 5 माम आश्रितानि कान्य आहुः पौरजानपदा जनाः
  किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम
 6 किं नु शत्रुघ्नम आश्रित्य कैकेयीं मातरं च मे
  वक्तव्यतां च राजानॊ नवे राज्ये वरजन्ति हि
 7 एवम उक्ते तु रामेण भद्रः पराञ्जलिर अब्रवीत
  सथिताः कथाः शुभा राजन वर्तन्ते पुरवासिनाम
 8 अयं तु विजयः सौम्य दशग्रीववधाश्रितः
  भूयिष्ठं सवपुरे पौरैः कथ्यते पुरुषर्षभ
 9 एवम उक्तस तु भद्रेण राघवॊ वाक्यम अब्रवीत
  कथयस्व यथा तथ्यं सर्वं निरवशेषतः
 10 शुभाशुभानि वाक्यानि यान्य आहुः पुरवासिनः
   शरुत्वेदानीं शुभं कुर्यां न कुर्याम अशुभानि च
11 कथयस्व च विस्रब्धॊ निर्भयॊ विगतज्वरः
   कथयन्ते यथा पौरा जना जनपदेषु च
12 राघवेणैवम उक्तस तु भद्रः सुरुचिरं वचः
   परत्युवाच महाबाहुं पराञ्जलिः सुसमाहितः
13 शृणु राजन यथा पौराः कथयन्ति शुभाशुभम
   चत्वरापणरथ्यासु वनेषूपवनेषु च
14 दुष्करं कृतवान रामः समुद्रे सेतुबन्धनम
   अकृतं पूर्वकैः कैश चिद देवैर अपि सदानवैः
15 रावणश च दुराधर्षॊ हतः सबलवाहनः
   वानराश च वशं नीता ऋष्काश च सह राक्षसैः
16 हत्वा च रावणं युद्धे सीताम आहृत्य राघवः
   अमर्षं पृष्ठतः कृत्वा सववेश्म पुनर आनयत
17 कीदृशं हृदये तस्य सीतासंभॊगजं सुखम
   अङ्कम आरॊप्य हि पुरा रावणेन बलाद धृताम
18 लङ्काम अपि पुनर नीताम अशॊकवनिकां गताम
   रक्षसां वशम आपन्नां कथं रामॊ न कुत्सते
19 अस्माकम अपि दारेषु सहनीयं भविष्यति
   यथा हि कुरुते राजा परजा तम अनुवर्तते
20 एवं बहुविधा वाचॊ वदन्ति पुरवासिनः
   नगरेषु च सर्वेषु राजञ जनपदेषु च
21 तस्यैतद भाषितं शरुत्वा राघवः परमार्तवत
   उवाच सर्वान सुहृदः कथम एतन निवेद्यताम
22 सर्वे तु शिरसा भूमाव अभिवाद्य परणम्य च
   परत्यूचू राघवं दीनम एवम एतन न संशयः
23 शरुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम
   विसर्जयाम आस तदा सर्वांस ताञ शत्रुतापनः


Next: Chapter 43