Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 38

 1 te prayātā mahātmānaḥ pārthivāḥ sarvato diśam
  kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat
 2 akṣauhiṇī sahasrais te samavetās tv anekaśaḥ
  hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ
 3 ūcuś caiva mahīpālā baladarpasamanvitāḥ
  na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam
 4 bharatena vayaṃ paścāt samānītā nirarthakam
  hatā hi rākṣasās tatra pārthivaiḥ syur na saṃśayaḥ
 5 rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca
  sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ
 6 etāś cānyāś ca rājānaḥ kathās tatra sahasraśaḥ
  kathayantaḥ svarāṣṭrāṇi viviśus te mahārathāḥ
 7 yathāpurāṇi te gatvā ratnāni vividhāni ca
  rāmāya priyakāmārtham upahārān nṛpā daduḥ
 8 aśvān ratnāni vastrāṇi hastinaś ca madotkaṭān
  candanāni ca divyāni divyāny ābharaṇāni ca
 9 bharato lakṣmaṇaś caiva śatrughnaś ca mahārathaḥ
  ādāya tāni ratnāni ayodhyām agaman punaḥ
 10 āgatāś ca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ
   daduḥ sarvāṇi ratnāni rāghavāya mahātmane
11 pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ
   sarvāṇi tāni pradadau sugrīvāya mahātmane
12 vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ
   hanūmatpramukhā vīrā rākṣasāś ca mahābalāḥ
13 te sarve hṛṣṭamanaso rāmadattāni tāny atha
   śirobhir dhārayām āsur bāhubhiś ca mahābalāḥ
14 papuś caiva sugandhīni madhūni vividhāni ca
   māṃsāni ca sumṛṣṭāni phalāny āsvādayanti ca
15 evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatas tadā
   muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan
16 reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ
   rājabhiś ca mahāvīryai rākṣasaiś ca mahābalaiḥ
17 evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham
   vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ
 1 ते परयाता महात्मानः पार्थिवाः सर्वतॊ दिशम
  कम्पयन्तॊ महीं वीराः सवपुराणि परहृष्टवत
 2 अक्षौहिणी सहस्रैस ते समवेतास तव अनेकशः
  हृष्टाः परतिगताः सर्वे राघवार्थे समागताः
 3 ऊचुश चैव महीपाला बलदर्पसमन्विताः
  न नाम रावणं युद्धे पश्यामः पुरतः सथितम
 4 भरतेन वयं पश्चात समानीता निरर्थकम
  हता हि राक्षसास तत्र पार्थिवैः सयुर न संशयः
 5 रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च
  सुखं पारे समुद्रस्य युध्येम विगतज्वराः
 6 एताश चान्याश च राजानः कथास तत्र सहस्रशः
  कथयन्तः सवराष्ट्राणि विविशुस ते महारथाः
 7 यथापुराणि ते गत्वा रत्नानि विविधानि च
  रामाय परियकामार्थम उपहारान नृपा ददुः
 8 अश्वान रत्नानि वस्त्राणि हस्तिनश च मदॊत्कटान
  चन्दनानि च दिव्यानि दिव्यान्य आभरणानि च
 9 भरतॊ लक्ष्मणश चैव शत्रुघ्नश च महारथः
  आदाय तानि रत्नानि अयॊध्याम अगमन पुनः
 10 आगताश च पुरीं रम्याम अयॊध्यां पुरुषर्षभाः
   ददुः सर्वाणि रत्नानि राघवाय महात्मने
11 परतिगृह्य च तत सर्वं परीतियुक्तः स राघवः
   सर्वाणि तानि परददौ सुग्रीवाय महात्मने
12 विभीषणाय च ददौ ये चान्ये ऋक्षवानराः
   हनूमत्प्रमुखा वीरा राक्षसाश च महाबलाः
13 ते सर्वे हृष्टमनसॊ रामदत्तानि तान्य अथ
   शिरॊभिर धारयाम आसुर बाहुभिश च महाबलाः
14 पपुश चैव सुगन्धीनि मधूनि विविधानि च
   मांसानि च सुमृष्टानि फलान्य आस्वादयन्ति च
15 एवं तेषां निवसतां मासः साग्रॊ गतस तदा
   मुहूर्तम इव तत सर्वं रामभक्त्या समर्थयन
16 रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः
   राजभिश च महावीर्यै राक्षसैश च महाबलैः
17 एवं तेषां ययौ मासॊ दवितीयः शैशिरः सुखम
   वानराणां परहृष्टानां राक्षसानां च सर्वशः


Next: Chapter 39