Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 37

 1 vimṛśya ca tato rāmo vayasyam akutobhayam
  pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt
 2 darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param
  udyogaś ca kṛto rājan bharatena tvayā saha
 3 tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja
  ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām
 4 etāvad uktvā utthāya kākutsthaḥ paramāsanāt
  paryaṣvajata dharmātmā nirantaram urogatam
 5 visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn
  prahasan rāghavo vākyam uvāca madhurākṣaram
 6 bhavatāṃ prītir avyagrā tejasā parirakṣitā
  dharmaś ca niyato nityaṃ satyaṃ ca bhavatāṃ sadā
 7 yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām
  hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ
 8 hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ
  rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ
 9 bhavantaś ca samānītā bharatena mahātmanā
  śrutvā janakarājasya kānane tanayāṃ hṛtām
 10 udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām
   kālo hy atītaḥ sumahān gamane rocatāṃ matiḥ
11 pratyūcus taṃ ca rājāno harṣeṇa mahatānvitāḥ
   diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam
12 diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ
   eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā
13 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam
   upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi
14 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm
   āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān
15 bhavec ca te mahārāja prītir asmāsu nityadā
 1 विमृश्य च ततॊ रामॊ वयस्यम अकुतॊभयम
  परतर्दनं काशिपतिं परिष्वज्येदम अब्रवीत
 2 दर्शिता भवता परीतिर दर्शितं सौहृदं परम
  उद्यॊगश च कृतॊ राजन भरतेन तवया सह
 3 तद भवान अद्य काशेयीं पुरीं वाराणसीं वरज
  रमणीयां तवया गुप्तां सुप्राकारां सुतॊरणाम
 4 एतावद उक्त्वा उत्थाय काकुत्स्थः परमासनात
  पर्यष्वजत धर्मात्मा निरन्तरम उरॊगतम
 5 विसृज्य तं वयस्यं स सवागतान पृथिवीपतीन
  परहसन राघवॊ वाक्यम उवाच मधुराक्षरम
 6 भवतां परीतिर अव्यग्रा तेजसा परिरक्षिता
  धर्मश च नियतॊ नित्यं सत्यं च भवतां सदा
 7 युष्माकं च परभावेन तेजसा च महात्मनाम
  हतॊ दुरात्मा दुर्बुद्धी रावणॊ राक्षसाधिपः
 8 हेतुमात्रम अहं तत्र भवतां तेजसां हतः
  रावणः सगणॊ युद्धे सपुत्रः सहबान्धवः
 9 भवन्तश च समानीता भरतेन महात्मना
  शरुत्वा जनकराजस्य कानने तनयां हृताम
 10 उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम
   कालॊ हय अतीतः सुमहान गमने रॊचतां मतिः
11 परत्यूचुस तं च राजानॊ हर्षेण महतान्विताः
   दिष्ट्या तवं विजयी राम राज्यं चापि परतिष्ठितम
12 दिष्ट्या परत्याहृता सीता दिष्ट्या शत्रुः पराजितः
   एष नः परमः काम एषा नः कीर्तिर उत्तमा
13 यत तवां विजयिनं राम पश्यामॊ हतशात्रवम
   उपपन्नं च काकुत्स्थ यत तवम अस्मान परशंससि
14 परशंसार्हा हि जानन्ति परशंसां वक्तुम ईदृशीम
   आपृच्छामॊ गमिष्यामॊ हृदिस्थॊ नः सदा भवान
15 भवेच च ते महाराज परीतिर अस्मासु नित्यदा


Next: Chapter 38