Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 33

 1 rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham
  ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ
 2 tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ
  māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ
 3 sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ
  purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ
 4 so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām
  praviveśa purīṃ brahmā indrasyevāmarāvatīm
 5 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam
  tatas te pratyabhijñāya arjunāya nyavedayan
 6 pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ
  śirasy añjalim uddhṛtya pratyudgacchad dvijottamam
 7 purohito 'syā gṛhyārghyaṃ madhuparkaṃ tathāiva ca
  purastāt prayayau rājña indrasyeva bṛhaspatiḥ
 8 tatas tam ṛṣim āyāntam udyantam iva bhāskaram
  arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram
 9 sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan
  pulastyam āha rājendro harṣagadgadayā girā
 10 adyeyam amarāvatyā tulyā māhiṣmatī kṛtā
   adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam
11 adya me kuśalaṃ deva adya me kulam uddhṛtam
   yat te devagaṇair vandyau vande 'haṃ caraṇāv imau
12 idaṃ rājyam ime putrā ime dārā ime vayam
   brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān
13 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam
   pulastyovāca rājānaṃ haihayānāṃ tadārjunam
14 rājendrāmalapadmākṣapūrṇacandranibhānana
   atulaṃ te balaṃ yena daśagrīvas tvayā jitaḥ
15 bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau
   so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ
16 tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā
   madvākyād yācyamāno 'dya muñca vatsa daśānanam
17 pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ
   mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat
18 sa taṃ pramuktvā tridaśārim arjunaḥ; prapūjya divyābharaṇasragambaraiḥ
   ahiṃsākaṃ sakhyam upetya sāgnikaṃ; praṇamya sa brahmasutaṃ gṛhaṃ yayau
19 pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān
   pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ
20 pitāmahasutaś cāpi pulastyo munisattamaḥ
   mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ
21 evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt
   pulastyavacanāc cāpi punar mokṣam avāptavān
22 evaṃ balibhyo balinaḥ santi rāghavanandana
   nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ
23 tataḥ sa rājā piśitāśanānāṃ; sahasrabāhor upalabhya maitrīm
   punar narāṇāṃ kadanaṃ cakāra; cacāra sarvāṃ pṛthivīṃ ca darpāt
 1 रावणग्रहणं तत तु वायुग्रहणसंनिभम
  ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः
 2 ततः पुत्रसुतस्नेहात कम्प्यमानॊ महाधृतिः
  माहिष्मतीपतिं दरष्टुम आजगाम महान ऋषिः
 3 स वायुमार्गम आस्थाय वायुतुल्यगतिर दविजः
  पुरीं माहिष्मतीं पराप्तॊ मनःसंतापविक्रमः
 4 सॊ ऽमरावतिसंकाशां हृष्टपुष्टजनावृताम
  परविवेश पुरीं बरह्मा इन्द्रस्येवामरावतीम
 5 पादचारम इवादित्यं निष्पतन्तं सुदुर्दृशम
  ततस ते परत्यभिज्ञाय अर्जुनाय नयवेदयन
 6 पुलस्त्य इति तं शरुत्वा वचनं हैहयाधिपः
  शिरस्य अञ्जलिम उद्धृत्य परत्युद्गच्छद दविजॊत्तमम
 7 पुरॊहितॊ ऽसया गृह्यार्घ्यं मधुपर्कं तथािव च
  पुरस्तात परययौ राज्ञ इन्द्रस्येव बृहस्पतिः
 8 ततस तम ऋषिम आयान्तम उद्यन्तम इव भास्करम
  अर्जुनॊ दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम
 9 स तस्य मधुपर्कं च पाद्यम अर्घ्यं च दापयन
  पुलस्त्यम आह राजेन्द्रॊ हर्षगद्गदया गिरा
 10 अद्येयम अमरावत्या तुल्या माहिष्मती कृता
   अद्याहं तु दविजेन्द्रेन्द्र यस्मात पश्यामि दुर्दृशम
11 अद्य मे कुशलं देव अद्य मे कुलम उद्धृतम
   यत ते देवगणैर वन्द्यौ वन्दे ऽहं चरणाव इमौ
12 इदं राज्यम इमे पुत्रा इमे दारा इमे वयम
   बरह्मन किं कुर्म किं कार्यम आज्ञापयतु नॊ भवान
13 तं धर्मे ऽगनिषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम
   पुलस्त्यॊवाच राजानं हैहयानां तदार्जुनम
14 राजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन
   अतुलं ते बलं येन दशग्रीवस तवया जितः
15 भयाद यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ
   सॊ ऽयम अद्य तवया बद्धः पौत्रॊ मे ऽतीवदुर्जयः
16 तत पुत्रक यशः सफीतं नाम विश्रावितं तवया
   मद्वाक्याद याच्यमानॊ ऽदय मुञ्च वत्स दशाननम
17 पुलस्त्याज्ञां स गृह्याथ अकिंचनवचॊ ऽरजुनः
   मुमॊच पार्थिवेन्द्रेन्द्रॊ राक्षसेन्द्रं परहृष्टवत
18 स तं परमुक्त्वा तरिदशारिम अर्जुनः; परपूज्य दिव्याभरणस्रगम्बरैः
   अहिंसाकं सख्यम उपेत्य साग्निकं; परणम्य स बरह्मसुतं गृहं ययौ
19 पुलस्त्येनापि संगम्य राक्षसेन्द्रः परतापवान
   परिष्वङ्गकृतातिथ्यॊ लज्जमानॊ विसर्जितः
20 पितामहसुतश चापि पुलस्त्यॊ मुनिसत्तमः
   मॊचयित्वा दशग्रीवं बरह्मलॊकं जगाम सः
21 एवं स रावणः पराप्तः कार्तवीर्यात तु धर्षणात
   पुलस्त्यवचनाच चापि पुनर मॊक्षम अवाप्तवान
22 एवं बलिभ्यॊ बलिनः सन्ति राघवनन्दन
   नावज्ञा परतः कार्या य इच्छेच छरेय आत्मनः
23 ततः स राजा पिशिताशनानां; सहस्रबाहॊर उपलभ्य मैत्रीम
   पुनर नराणां कदनं चकार; चचार सर्वां पृथिवीं च दर्पात


Next: Chapter 34