Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 26

 1 sa tu tatra daśagrīvaḥ saha sainyena vīryavān
  astaṃ prāpte dinakare nivāsaṃ samarocayat
 2 udite vimale candre tulyaparvatavarcasi
  sa dadarśa guṇāṃs tatra candrapādopaśobhitān
 3 karṇikāravanair divyaiḥ kadambagahanais tathā
  padminībhiś ca phullābhir mandākinyā jalair api
 4 ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ
  apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye
 5 puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ
  śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ
 6 madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam
  pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ
 7 geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ
  pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca
 8 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ
  viniśvasya niviśvasya śaśinaṃ samavaikṣata
 9 etasminn antare tatra divyapuṣpavibhūṣitā
  sarvāpsarovarā rambhā pūrṇacandranibhānanā
 10 kṛtair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ
   nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā
11 yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe
   ūrū karikarākārau karau pallavakomalau
   sainyamadhyena gacchantī rāvaṇenopalakṣitā
12 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ
   kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata
13 kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam
   kasyābhyudayakālo 'yaṃ yas tvāṃ samupabhokṣyate
14 tavānanarasasyādya padmotpalasugandhinaḥ
   sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati
15 svarṇakumbhanibhau pīnau śubhau bhīru nirantarau
   kasyorasthalasaṃsparśaṃ dāsyatas te kucāv imau
16 suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu
   adhyārokṣyati kas te 'dya svargaṃ jaghanarūpiṇam
17 madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau
   mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam
18 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham
   trailokye yaḥ prabhuś caiva tulyo mama na vidyate
19 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ
   yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām
20 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ
   prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ
21 anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi
   dharmataś ca snuṣā te 'haṃ tattvam etad bravīmi te
22 abravīt tāṃ daśagrīvaś caraṇādhomukhīṃ sthitām
   sutasya yadi me bharyā tatas tvaṃ me snuṣā bhaveḥ
23 bāḍham ity eva sā rambhā prāha rāvaṇam uttaram
   dharmatas te sutasyāhaṃ bhāryā rākṣasapuṃgava
24 putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te
   khyāto yas triṣu lokeṣu nalakūvara ity asau
25 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet
   krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ
26 tasyāsmi kṛtasaṃketā lokapālasutasya vai
   tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam
27 yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati
   tena satyena māṃ rājan moktum arhasy ariṃdama
28 sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ
   tan na vighnaṃ sutasyeha kartum arhasi muñca mām
29 sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava
   mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te
30 evaṃ bruvāṇaṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ
   nirbhartsya rākṣaso mohāt pratigṛhya balād balī
   kāmamohābhisaṃrabdho maithunāyopacakrame
31 sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā
   gajendrākrīḍamathitā nadīvākulatāṃ gatā
32 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ
   nalakūbaram āsādya pādayor nipapāta ha
33 tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ
   abravīt kim idaṃ bhadre pādayoḥ patitāsi me
34 sā tu niśvasamānā ca vepamānātha sāñjaliḥ
   tasmai sarvaṃ yathātathyam ākhyātum upacakrame
35 eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam
   tena sainyasahāyena niśeha pariṇāmyate
36 āyāntī tena dṛṣṭāsmi tvatsakaśam ariṃdama
   gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā
37 mayā tu sarvaṃ yat satyaṃ tad dhi tasmai niveditam
   kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama
38 yācyamāno mayā deva snuṣā te 'ham iti prabho
   tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā
39 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada
   na hi tulyaṃ balaṃ saumya striyāś ca puruṣasya ca
40 evaṃ śrutvā tu saṃkruddhas tadā vaiśvaraṇātmajaḥ
   dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha
41 tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ
   muhūrtād roṣatāmrākṣas toyaṃ jagrāha pāṇinā
42 gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi
   utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam
43 akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā
   tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati
44 yadā tv akāmāṃ kāmārto dharayiṣyati yoṣitam
   mūrdhā tu saptadhā tasya śakalībhavitā tadā
45 tasminn udāhṛte śāpe jvalitāgnisamaprabhe
   devadundubhayo neduḥ puṣpavṛṣṭiś ca khāc cyutā
46 prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ
   jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ
47 śrutvā tu sa daśagrīvas taṃ śāpaṃ romaharṣaṇam
   nārīṣu maithunaṃ bhāvaṃ nākāmāsv abhyarocayat
 1 स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान
  अस्तं पराप्ते दिनकरे निवासं समरॊचयत
 2 उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि
  स ददर्श गुणांस तत्र चन्द्रपादॊपशॊभितान
 3 कर्णिकारवनैर दिव्यैः कदम्बगहनैस तथा
  पद्मिनीभिश च फुल्लाभिर मन्दाकिन्या जलैर अपि
 4 घण्टानाम इव संनादः शुश्रुवे मधुरस्वनः
  अप्सरॊगणसंघनां गायतां धनदालये
 5 पुष्पवर्षाणि मुञ्चन्तॊ नगाः पवनताडिताः
  शैलं तं वासयन्तीव मधुमाधवगन्धिनः
 6 मधुपुष्परजःपृक्तं गन्धम आदाय पुष्कलम
  परववौ वर्धयन कामं रावणस्य सुखॊ ऽनिलः
 7 गेयात पुष्पसमृद्ध्या च शैत्याद वायॊर गुणैर गिरेः
  परवृत्तायां रजन्यां च चन्द्रस्यॊदयनेन च
 8 रावणः सुमहावीर्यः कामबाणवशं गतः
  विनिश्वस्य निविश्वस्य शशिनं समवैक्षत
 9 एतस्मिन्न अन्तरे तत्र दिव्यपुष्पविभूषिता
  सर्वाप्सरॊवरा रम्भा पूर्णचन्द्रनिभानना
 10 कृतैर विशेषकैर आर्द्रैः षडर्तुकुसुमॊत्सवैः
   नीलं सतॊयमेघाभं वस्त्रं समवगुण्ठिता
11 यस्य वक्त्रं शशिनिभं भरुवौ चापनिभे शुभे
   ऊरू करिकराकारौ करौ पल्लवकॊमलौ
   सैन्यमध्येन गच्छन्ती रावणेनॊपलक्षिता
12 तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः
   करे गृहीत्वा गच्छन्तीं समयमानॊ ऽभयभाषत
13 कव गच्छसि वरारॊहे कां सिद्धिं भजसे सवयम
   कस्याभ्युदयकालॊ ऽयं यस तवां समुपभॊक्ष्यते
14 तवाननरसस्याद्य पद्मॊत्पलसुगन्धिनः
   सुधामृतरसस्येव कॊ ऽदय तृप्तिं गमिष्यति
15 सवर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ
   कस्यॊरस्थलसंस्पर्शं दास्यतस ते कुचाव इमौ
16 सुवर्णचक्रप्रतिमं सवर्णदामचितं पृथु
   अध्यारॊक्ष्यति कस ते ऽदय सवर्गं जघनरूपिणम
17 मद्विशिष्टः पुमान कॊ ऽनयः शक्रॊ विष्णुर अथाश्विनौ
   माम अतीत्य हि यस्य तवं यासि भीरु न शॊभनम
18 विश्रम तवं पृथुश्रॊणि शिलातलम इदं शुभम
   तरैलॊक्ये यः परभुश चैव तुल्यॊ मम न विद्यते
19 तद एष पराञ्जलिः परह्वॊ याचते तवां दशाननः
   यः परभुश चापि भर्ता च तरैलॊक्यस्य भजस्व माम
20 एवम उक्ताब्रवीद रम्भा वेपमाना कृताञ्जलिः
   परसीद नार्हसे वक्तुम ईदृशं तवं हि मे गुरुः
21 अन्येभ्यॊ ऽपि तवया रक्ष्या पराप्नुयां धर्षणं यदि
   धर्मतश च सनुषा ते ऽहं तत्त्वम एतद बरवीमि ते
22 अब्रवीत तां दशग्रीवश चरणाधॊमुखीं सथिताम
   सुतस्य यदि मे भर्या ततस तवं मे सनुषा भवेः
23 बाढम इत्य एव सा रम्भा पराह रावणम उत्तरम
   धर्मतस ते सुतस्याहं भार्या राक्षसपुंगव
24 पुत्रः परियतरः पराणैर भरातुर वैश्रवणस्य ते
   खयातॊ यस तरिषु लॊकेषु नलकूवर इत्य असौ
25 धर्मतॊ यॊ भवेद विप्रः कषत्रियॊ वीर्यतॊ भवेत
   करॊधाद यश च भवेद अग्निः कषान्त्या च वसुधासमः
26 तस्यास्मि कृतसंकेता लॊकपालसुतस्य वै
   तम उद्दिश्य च मे सर्वं विभूषणम इदं कृतम
27 यस्य तस्य हि नान्यस्य भावॊ मां परति तिष्ठति
   तेन सत्येन मां राजन मॊक्तुम अर्हस्य अरिंदम
28 स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः
   तन न विघ्नं सुतस्येह कर्तुम अर्हसि मुञ्च माम
29 सद्भिर आचरितं मार्गं गच्छ राक्षसपुंगव
   माननीयॊ मया हि तवं लालनीया तथास्मि ते
30 एवं बरुवाणं रम्भां तां धर्मार्थसहितं वचः
   निर्भर्त्स्य राक्षसॊ मॊहात परतिगृह्य बलाद बली
   काममॊहाभिसंरब्धॊ मैथुनायॊपचक्रमे
31 सा विमुक्ता ततॊ रम्भा भरष्टमाल्यविभूषणा
   गजेन्द्राक्रीडमथिता नदीवाकुलतां गता
32 सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः
   नलकूबरम आसाद्य पादयॊर निपपात ह
33 तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः
   अब्रवीत किम इदं भद्रे पादयॊः पतितासि मे
34 सा तु निश्वसमाना च वेपमानाथ साञ्जलिः
   तस्मै सर्वं यथातथ्यम आख्यातुम उपचक्रमे
35 एष देव दशग्रीवः पराप्तॊ गन्तुं तरिविष्टपम
   तेन सैन्यसहायेन निशेह परिणाम्यते
36 आयान्ती तेन दृष्टास्मि तवत्सकशम अरिंदम
   गृहीत्वा तेन पृष्टास्मि कस्य तवम इति रक्षसा
37 मया तु सर्वं यत सत्यं तद धि तस्मै निवेदितम
   काममॊहाभिभूतात्मा नाश्रौषीत तद वचॊ मम
38 याच्यमानॊ मया देव सनुषा ते ऽहम इति परभॊ
   तत सर्वं पृष्ठतः कृत्वा बलात तेनास्मि धर्षिता
39 एवं तवम अपराधं मे कषन्तुम अर्हसि मानद
   न हि तुल्यं बलं सौम्य सत्रियाश च पुरुषस्य च
40 एवं शरुत्वा तु संक्रुद्धस तदा वैश्वरणात्मजः
   धर्षणां तां परां शरुत्वा धयानं संप्रविवेश ह
41 तस्य तत कर्म विज्ञाय तदा वैश्रवणात्मजः
   मुहूर्ताद रॊषताम्राक्षस तॊयं जग्राह पाणिना
42 गृहीत्वा सलिलं दिव्यम उपस्पृश्य यथाविधि
   उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम
43 अकामा तेन यस्मात तवं बलाद भद्रे परधर्षिता
   तस्मात स युवतीम अन्यां नाकामाम उपयास्यति
44 यदा तव अकामां कामार्तॊ धरयिष्यति यॊषितम
   मूर्धा तु सप्तधा तस्य शकलीभविता तदा
45 तस्मिन्न उदाहृते शापे जवलिताग्निसमप्रभे
   देवदुन्दुभयॊ नेदुः पुष्पवृष्टिश च खाच चयुता
46 परजापतिमुखाश चापि सर्वे देवाः परहर्षिताः
   जञात्वा लॊकगतिं सर्वां तस्य मृत्युं च रक्षसः
47 शरुत्वा तु स दशग्रीवस तं शापं रॊमहर्षणम
   नारीषु मैथुनं भावं नाकामास्व अभ्यरॊचयत


Next: Chapter 27