Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 12

 1 rākṣasendro 'bhiṣiktas tu bhrātṛbhyāṃ sahitas tadā
  tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat
 2 dadau tāṃ kālakeyāya dānavendrāya rākṣasīm
  svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ
 3 atha dattvā svasāraṃ sa mṛgayāṃ paryaṭan nṛpaḥ
  tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam
 4 kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ
  apṛcchat ko bhavan eko nirmanuṣya mṛge vane
 5 mayas tv athābravīd rāma pṛcchantaṃ taṃ niśācaram
  śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama
 6 hemā nāmāpsarās tāta śrutapūrvā yadi tvayā
  daivatair mama sā dattā paulomīva śatakratoḥ
 7 tasyāṃ saktamanās tāta pañcavarṣaśatāny aham
  sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam
 8 tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā
  vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā
 9 tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ
  tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ
 10 iyaṃ mamātmajā rājaṃs tasyāḥ kukṣau vivardhitā
   bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum
11 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām
   kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati
12 dvau sutau tu mama tv asyāṃ bhāryāyāṃ saṃbabhūvatuḥ
   māyāvī prathamas tāta dundubhis tadanantaram
13 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
   tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti
14 evam ukto rākṣasendro vinītam idam abravīt
   ahaṃ paulastya tanayo daśagrīvaś ca nāmataḥ
15 brahmarṣes taṃ sutaṃ jñātvā mayo harṣam upāgataḥ
   dātuṃ duhitaraṃ tasya rocayām āsa tatra vai
16 prahasan prāha daityendro rākṣasendram idaṃ vacaḥ
   iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā
   kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām
17 bāḍham ity eva taṃ rāma daśagrīvo 'bhyabhāṣata
   prajvālya tatra caivāgnim akarot pāṇisaṃgraham
18 na hi tasya mayo rāma śāpābhijñas tapodhanāt
   viditvā tena sā dattā tasya paitāmahaṃ kulam
19 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām
   pareṇa tapasā labdhāṃ jagnivāṁl lakṣmaṇaṃ yayā
20 evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ
   gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat
21 vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ
   tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat
22 gandharvarājasya sutāṃ śailūṣasya mahātmana
   saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ
23 tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca
   mānasaṃ ca saras tāta vavṛdhe jaladāgame
24 mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ
   saro mā vardhatety uktaṃ tataḥ sā saramābhavat
25 evaṃ te kṛtadārā vai remire tatra rākṣasāḥ
   svāṃ svāṃ bhāryām upādāya gandharvā iva nandane
26 tato mandodarī putraṃ meghanādam asūyata
   sa eṣa indrajin nāma yuṣmābhir abhidhīyate
27 jātamātreṇa hi purā tena rākṣasasūnunā
   rudatā sumahān mukto nādo jaladharopamaḥ
28 jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai
   pitā tasyākaron nāma meghanāda iti svayam
29 so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe
   rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ
 1 राक्षसेन्द्रॊ ऽभिषिक्तस तु भरातृभ्यां सहितस तदा
  ततः परदानं राक्षस्या भगिन्याः समचिन्तयत
 2 ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम
  सवसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः
 3 अथ दत्त्वा सवसारं स मृगयां पर्यटन नृपः
  तत्रापश्यत ततॊ राम मयं नाम दितेः सुतम
 4 कन्यासहायं तं दृष्ट्वा दशग्रीवॊ निशाचरः
  अपृच्छत कॊ भवन एकॊ निर्मनुष्य मृगे वने
 5 मयस तव अथाब्रवीद राम पृच्छन्तं तं निशाचरम
  शरूयतां सर्वम आख्यास्ये यथावृत्तम इदं मम
 6 हेमा नामाप्सरास तात शरुतपूर्वा यदि तवया
  दैवतैर मम सा दत्ता पौलॊमीव शतक्रतॊः
 7 तस्यां सक्तमनास तात पञ्चवर्षशतान्य अहम
  सा च दैवत कार्येण गता वर्षं चतुर्दशम
 8 तस्याः कृते च हेमायाः सर्वं हेमपुरं मया
  वज्रवैदूर्यचित्रं च मायया निर्मितं तदा
 9 तत्राहम अरतिं विन्दंस तया हीनः सुदुःखितः
  तस्मात पुराद दुहितरं गृहीत्वा वनम आगतः
 10 इयं ममात्मजा राजंस तस्याः कुक्षौ विवर्धिता
   भर्तारम अनया सार्धम अस्याः पराप्तॊ ऽसमि मार्गितुम
11 कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम
   कन्या हि दवे कुले नित्यं संशये सथाप्य तिष्ठति
12 दवौ सुतौ तु मम तव अस्यां भार्यायां संबभूवतुः
   मायावी परथमस तात दुन्दुभिस तदनन्तरम
13 एतत ते सर्वम आख्यातं याथातथ्येन पृच्छतः
   तवाम इदानीं कथं तात जानीयां कॊ भवान इति
14 एवम उक्तॊ राक्षसेन्द्रॊ विनीतम इदम अब्रवीत
   अहं पौलस्त्य तनयॊ दशग्रीवश च नामतः
15 बरह्मर्षेस तं सुतं जञात्वा मयॊ हर्षम उपागतः
   दातुं दुहितरं तस्य रॊचयाम आस तत्र वै
16 परहसन पराह दैत्येन्द्रॊ राक्षसेन्द्रम इदं वचः
   इयं ममात्मजा राजन हेमयाप्सरसा धृता
   कन्या मन्दॊदरी नाम पत्न्यर्थं परतिगृह्यताम
17 बाढम इत्य एव तं राम दशग्रीवॊ ऽभयभाषत
   परज्वाल्य तत्र चैवाग्निम अकरॊत पाणिसंग्रहम
18 न हि तस्य मयॊ राम शापाभिज्ञस तपॊधनात
   विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम
19 अमॊघां तस्य शक्तिं च परददौ परमाद्भुताम
   परेण तपसा लब्धां जग्निवाँल लक्ष्मणं यया
20 एवं स कृतदारॊ वै लङ्कायाम ईश्वरः परभुः
   गत्वा तु नगरं भार्ये भरातृभ्यां समुदावहत
21 वैरॊचनस्य दौहित्रीं वज्रज्वालेति नामतः
   तां भार्यां कुम्भकर्णस्य रावणः समुदावहत
22 गन्धर्वराजस्य सुतां शैलूषस्य महात्मन
   सरमा नाम धर्मज्ञॊ लेभे भार्यां विभीषणः
23 तीरे तु सरसः सा वै संजज्ञे मानसस्य च
   मानसं च सरस तात ववृधे जलदागमे
24 मात्रा तु तस्याः कन्यायाः सनेहनाक्रन्दितं वचः
   सरॊ मा वर्धतेत्य उक्तं ततः सा सरमाभवत
25 एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः
   सवां सवां भार्याम उपादाय गन्धर्वा इव नन्दने
26 ततॊ मन्दॊदरी पुत्रं मेघनादम असूयत
   स एष इन्द्रजिन नाम युष्माभिर अभिधीयते
27 जातमात्रेण हि पुरा तेन राक्षससूनुना
   रुदता सुमहान मुक्तॊ नादॊ जलधरॊपमः
28 जडीकृतायां लङ्कायां तेन नादेन तस्य वै
   पिता तस्याकरॊन नाम मेघनाद इति सवयम
29 सॊ ऽवर्धत तदा राम रावणान्तःपुरे शुभे
   रक्ष्यमाणॊ वरस्त्रीभिश छन्नः काष्ठैर इवानलः


Next: Chapter 13