Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 10

 1 athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane
  kīdṛśaṃ tu tadā brahmaṃs tapaś cerur mahāvratāḥ
 2 agastyas tv abravīt tatra rāmaṃ prayata mānasaṃ
  tāṃs tān dharmavidhīṃs tatra bhrātaras te samāviśan
 3 kumbhakarṇas tadā yatto nityaṃ dharmaparāyaṇaḥ
  tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ
 4 varṣe meghodakaklinno vīrāsanam asevata
  nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ
 5 evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ
  dharme prayatamānasya satpathe niṣṭhitasya ca
 6 vibhīṣaṇas tu dharmātmā nityaṃ dharmaparaḥ śuciḥ
  pañcavarṣasahasrāṇi pādenaikena tasthivān
 7 samāpte niyame tasya nanṛtuś cāpsarogaṇāḥ
  papāta puṣpavarṣaṃ ca kṣubhitāś cāpi devatāḥ
 8 pañcavarṣasahasrāṇi sūryaṃ caivānvavartata
  tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ
 9 evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ
  daśavarṣasahasrāṇi svargasthasyeva nandane
 10 daśavarṣasahasraṃ tu nirāhāro daśānanaḥ
   pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ
11 evaṃ varṣasahasrāṇi nava tasyāticakramuḥ
   śirāṃsi nava cāpy asya praviṣṭāni hutāśanam
12 atha varṣasahasre tu daśame daśamaṃ śiraḥ
   chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ
13 pitāmahas tu suprītaḥ sārdhaṃ devair upasthitaḥ
   vatsa vatsa daśagrīva prīto 'smīty abhyabhāṣata
14 śīghraṃ varaya dharmajña varo yas te 'bhikāṅkṣitaḥ
   kiṃ te kāmaṃ karomy adya na vṛthā te pariśramaḥ
15 tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā
   praṇamya śirasā devaṃ harṣagadgadayā girā
16 bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam
   nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe
17 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
   avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam
18 na hi cintā mamānyeṣu prāṇiṣv amarapūjita
   tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ
19 evam uktas tu dharmātmā daśagrīveṇa rakṣasā
   uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ
20 bhaviṣyaty evam evaitat tava rākṣasapuṃgava
   śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama
21 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha
   punas tāni bhaviṣyanti tathaiva tava rākṣasa
22 evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ
   agnau hutāni śīrṣāṇi yāni tāny utthitāni vai
23 evam uktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ
   vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ
24 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā
   parituṣṭo 'smi dharmajña varaṃ varaya suvrata
25 vibhīṣaṇas tu dharmātmā vacanaṃ prāha sāñjaliḥ
   vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ
26 bhagavan kṛtakṛtyo 'haṃ yan me lokaguruḥ svayam
   prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata
27 yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha
   sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye
28 eṣa me paramodāra varaḥ paramako mataḥ
   na hi dharmābhiraktānāṃ loke kiṃ cana durlabham
29 atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha
   dharmiṣṭhas tvaṃ yathā vatsa tathā caitad bhaviṣyati
30 yasmād rākṣasayonau te jātasyāmitrakarṣaṇa
   nādharme jāyate buddhir amaratvaṃ dadāmi te
31 kumbhakarṇāya tu varaṃ prayacchantam ariṃdama
   prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan
32 na tāvat kumbhakarṇāya pradātavyo varas tvayā
   jānīṣe hi yathā lokāṃs trāsayaty eṣa durmatiḥ
33 nandane 'psarasaḥ sapta mahendrānucarā daśa
   anena bhakṣitā brahman ṛṣayo mānuṣās tathā
34 varavyājena moho 'smai dīyatām amitaprabha
   lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ
35 evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ
   cintitā copatasthe 'sya pārśvaṃ devī sarasvatī
36 prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī
   iyam asmy āgatā devakiṃ kāryaṃ karavāṇy aham
37 prajāpatis tu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm
   vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā
38 tathety uktvā praviṣṭā sā prajāpatir athābravīt
   kumbhakarṇa mahābāho varaṃ varaya yo mataḥ
39 kumbhakarṇas tu tad vākyaṃ śrutvā vacanam abravīt
   svaptuṃ varṣāṇy anekāni devadeva mamepsitam
40 evam astv iti taṃ coktvā saha devaiḥ pitāmahaḥ
   devī sarasvatī caivam uktvā taṃ prayayau divam
41 kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ
   kīrdṛśaṃ kiṃ nv idaṃ vākyaṃ mamādya vadanāc cyutam
42 evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ
   śleṣmātakavanaṃ gatvā tatra te nyavasan sukham
 1 अथाब्रवीद दविजं रामः कथं ते भरातरॊ वने
  कीदृशं तु तदा बरह्मंस तपश चेरुर महाव्रताः
 2 अगस्त्यस तव अब्रवीत तत्र रामं परयत मानसं
  तांस तान धर्मविधींस तत्र भरातरस ते समाविशन
 3 कुम्भकर्णस तदा यत्तॊ नित्यं धर्मपरायणः
  तताप गरैष्मिके काले पञ्चस्व अग्निष्व अवस्थितः
 4 वर्षे मेघॊदकक्लिन्नॊ वीरासनम असेवत
  नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः
 5 एवं वर्षसहस्राणि दश तस्यातिचक्रमुः
  धर्मे परयतमानस्य सत्पथे निष्ठितस्य च
 6 विभीषणस तु धर्मात्मा नित्यं धर्मपरः शुचिः
  पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान
 7 समाप्ते नियमे तस्य ननृतुश चाप्सरॊगणाः
  पपात पुष्पवर्षं च कषुभिताश चापि देवताः
 8 पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत
  तस्थौ चॊर्ध्वशिरॊ बाहुः सवाध्यायधृतमानसः
 9 एवं विभीषणस्यापि गतानि नियतात्मनः
  दशवर्षसहस्राणि सवर्गस्थस्येव नन्दने
 10 दशवर्षसहस्रं तु निराहारॊ दशाननः
   पूर्णे वर्षसहस्रे तु शिरश चाग्नौ जुहाव सः
11 एवं वर्षसहस्राणि नव तस्यातिचक्रमुः
   शिरांसि नव चाप्य अस्य परविष्टानि हुताशनम
12 अथ वर्षसहस्रे तु दशमे दशमं शिरः
   छेत्तुकामः स धर्मात्मा पराप्तश चात्र पितामहः
13 पितामहस तु सुप्रीतः सार्धं देवैर उपस्थितः
   वत्स वत्स दशग्रीव परीतॊ ऽसमीत्य अभ्यभाषत
14 शीघ्रं वरय धर्मज्ञ वरॊ यस ते ऽभिकाङ्क्षितः
   किं ते कामं करॊम्य अद्य न वृथा ते परिश्रमः
15 ततॊ ऽबरवीद दशग्रीवः परहृष्टेनान्तरात्मना
   परणम्य शिरसा देवं हर्षगद्गदया गिरा
16 भगवन पराणिनां नित्यं नान्यत्र मरणाद भयम
   नास्ति मृत्युसमः शत्रुर अमरत्वम अतॊ वृणे
17 सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम
   अवध्यः सयां परजाध्यक्ष देवतानां च शाश्वतम
18 न हि चिन्ता ममान्येषु पराणिष्व अमरपूजित
   तृणभूता हि मे सर्वे पराणिनॊ मानुषादयः
19 एवम उक्तस तु धर्मात्मा दशग्रीवेण रक्षसा
   उवाच वचनं राम सह देवैः पितामहः
20 भविष्यत्य एवम एवैतत तव राक्षसपुंगव
   शृणु चापि वचॊ भूयः परीतस्येह शुभं मम
21 हुतानि यानि शीर्षाणि पूर्वम अग्नौ तवयानघ
   पुनस तानि भविष्यन्ति तथैव तव राक्षस
22 एवं पितामहॊक्तस्य दशग्रीवस्य रक्षसः
   अग्नौ हुतानि शीर्षाणि यानि तान्य उत्थितानि वै
23 एवम उक्त्व्वा तु तं राम दशग्रीवं परजापतिः
   विभीषणम अथॊवाच वाक्यं लॊकपितामहः
24 विभीषण तवया वत्स धर्मसंहितबुद्धिना
   परितुष्टॊ ऽसमि धर्मज्ञ वरं वरय सुव्रत
25 विभीषणस तु धर्मात्मा वचनं पराह साञ्जलिः
   वृतः सर्वगुणैर नित्यं चन्द्रमा इव रश्मिभिः
26 भगवन कृतकृत्यॊ ऽहं यन मे लॊकगुरुः सवयम
   परीतॊ यदि तवं दातव्यं वरं मे शृणु सुव्रत
27 या या मे जायते बुद्धिर येषु येष्व आश्रमेष्व इह
   सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये
28 एष मे परमॊदार वरः परमकॊ मतः
   न हि धर्माभिरक्तानां लॊके किं चन दुर्लभम
29 अथ परजापतिः परीतॊ विभीषणम उवाच ह
   धर्मिष्ठस तवं यथा वत्स तथा चैतद भविष्यति
30 यस्माद राक्षसयॊनौ ते जातस्यामित्रकर्षण
   नाधर्मे जायते बुद्धिर अमरत्वं ददामि ते
31 कुम्भकर्णाय तु वरं परयच्छन्तम अरिंदम
   परजापतिं सुराः सर्वे वाक्यं पराञ्जलयॊ ऽबरुवन
32 न तावत कुम्भकर्णाय परदातव्यॊ वरस तवया
   जानीषे हि यथा लॊकांस तरासयत्य एष दुर्मतिः
33 नन्दने ऽपसरसः सप्त महेन्द्रानुचरा दश
   अनेन भक्षिता बरह्मन ऋषयॊ मानुषास तथा
34 वरव्याजेन मॊहॊ ऽसमै दीयताम अमितप्रभ
   लॊकानां सवस्ति चैव सयाद भवेद अस्य च संनतिः
35 एवम उक्तः सुरैर बरह्माचिन्तयत पद्मसंभवः
   चिन्तिता चॊपतस्थे ऽसय पार्श्वं देवी सरस्वती
36 पराञ्जलिः सा तु पर्श्वस्था पराह वाक्यं सरस्वती
   इयम अस्म्य आगता देवकिं कार्यं करवाण्य अहम
37 परजापतिस तु तां पराप्तां पराह वाक्यं सरस्वतीम
   वाणि तवं राक्षसेन्द्रस्य भव या देवतेप्सिता
38 तथेत्य उक्त्वा परविष्टा सा परजापतिर अथाब्रवीत
   कुम्भकर्ण महाबाहॊ वरं वरय यॊ मतः
39 कुम्भकर्णस तु तद वाक्यं शरुत्वा वचनम अब्रवीत
   सवप्तुं वर्षाण्य अनेकानि देवदेव ममेप्सितम
40 एवम अस्त्व इति तं चॊक्त्वा सह देवैः पितामहः
   देवी सरस्वती चैवम उक्त्वा तं परययौ दिवम
41 कुम्भकर्णस तु दुष्टात्मा चिन्तयाम आस दुःखितः
   कीर्दृशं किं नव इदं वाक्यं ममाद्य वदनाच चयुतम
42 एवं लब्धवराः सर्वे भरातरॊ दीप्ततेजसः
   शलेष्मातकवनं गत्वा तत्र ते नयवसन सुखम


Next: Chapter 11