Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 6

 1 tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ
  bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram
 2 te sametya tu kāmāriṃ tripurāriṃ trilocanam
  ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ
 3 sukeśaputrair bhagavan pitāmahavaroddhataiḥ
  prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana
 4 śaraṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ
  svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat
 5 ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham
  ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham
 6 iti te rākṣasā deva varadānena darpitāḥ
  bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ
 7 tan no devabhayārtānām abhayaṃ dātum arhasi
  aśivaṃ vapur āsthāya jahi daivatakaṇṭakān
 8 ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ
  sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ
 9 nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ
  kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati
 10 evam eva samudyogaṃ puraskṛtya surarṣabhāḥ
   gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ
11 tatas te jayaśabdena pratinandya maheśvaram
   viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ
12 śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca
   ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ
13 sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ
   ākramya varadānena sthānāny apahṛtāni naḥ
14 laṅkā nāma purī durgā trikūṭaśikhare sthitā
   tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ
15 sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana
   cakrakṛttāsyakamalān nivedaya yamāya vai
16 bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ
   nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ
17 ity evaṃ daivatair ukto devadevo janārdanaḥ
   abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha
18 sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam
   tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān
19 tān ahaṃ samatikrāntamaryādān rākṣasādhamān
   sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ
20 ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā
   yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam
21 vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ
   śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt
22 amarā ṛṣayaś caiva saṃhatya kila śaṃkaram
   asmadvadhaṃ parīpsanta idam ūcus trilocanam
23 sukeśatanayā deva varadānabaloddhatāḥ
   bādhante 'smān samudyuktā ghorarūpāḥ pade pade
24 rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate
   sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām
25 tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana
   rākṣasān huṃkṛtenaiva daha pradahatāṃ vara
26 ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ
   śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt
27 avadhyā mama te devāḥ sukeśatanayā raṇe
   mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati
28 yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ
   haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha
29 harān nāvāpya te kāmaṃ kāmārim abhivādya ca
   nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan
30 tato nārāyaṇenoktā devā indrapurogamāḥ
   surārīn sūdayiṣyāmi surā bhavata vijvarāḥ
31 devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau
   pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam
32 hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām
   duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati
33 tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ
   ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam
34 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam
   āyur nirāyamaṃ prāptaṃ svadharmaḥ sthāpitaś ca naḥ
35 devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca
   jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam
36 nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā
   asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati
37 viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara
   devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ
38 tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ
   devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ
39 iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ
   udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te
   yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva
40 syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ
   kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamaiḥ
41 makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ
   siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api
42 tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ
   prayātā devalokāya yoddhuṃ daivataśatravaḥ
43 laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha
   bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ
44 bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ
   utpātā rākṣasendrāṇām abhāvāyotthitā drutam
45 asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca
   velāṃ samudro 'py utkrāntaś calante cācalottamāḥ
46 aṭṭahāsān vimuñcanto ghananādasamasvanān
   bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ
47 gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ
   rākṣasānām upari vai bhramate kālacakravat
48 tān acintyamahotpātān rākṣasā balagarvitāḥ
   yanty eva na nivartante mṛtyupāśāvapāśitāḥ
49 mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ
   āsan puraḥsarās teṣāṃ kratūnām iva pāvakāḥ
50 mālyavantaṃ tu te sarve mālyavantam ivācalam
   niśācarā āśrayante dhātāram iva dehinaḥ
51 tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam
   jayepsayā devalokaṃ yayau mālī vaśe sthitam
52 rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ
   devadūtād upaśutya dadhre yuddhe tato manaḥ
53 sa devasiddharṣimahoragaiś ca; gandharvamukhyāpsarasopagītaḥ
   samāsasādāmaraśatrusainyaṃ; cakrāsisīrapravarādidhārī
54 suparṇapakṣānilanunnapakṣaṃ; bhramatpatākaṃ pravikīrṇaśastram
   cacāla tad rākṣasarājasainyaṃ; calopalo nīla ivācalendraḥ
55 tatha śitaiḥ śoṇitamāṃsarūṣitair; yugāntavaiśvānaratulyavigrahaiḥ
   niśācarāḥ saṃparivārya mādhavaṃ; varāyudhair nirbibhiduḥ sahasraśaḥ
 1 तैर वध्यमाना देवाश च ऋषयश च तपॊधनाः
  भयार्ताः शरणं जग्मुर देवदेवं महेश्वरम
 2 ते समेत्य तु कामारिं तरिपुरारिं तरिलॊचनम
  ऊचुः पराञ्जलयॊ देवा भयगद्गदभाषिणः
 3 सुकेशपुत्रैर भगवन पितामहवरॊद्धतैः
  परजाध्यक्ष परजाः सर्वा बाध्यन्ते रिपुबाधन
 4 शरण्यान्य अशरण्यानि आश्रमाणि कृतानि नः
  सवर्गाच च चयावितः शक्रः सवर्गे करीडन्ति शक्रवत
 5 अहं विष्णुर अहं रुद्रॊ बरह्माहं देवराड अहम
  अहं यमॊ ऽहं वरुणश चन्द्रॊ ऽहं रविर अप्य अहम
 6 इति ते राक्षसा देव वरदानेन दर्पिताः
  बाधन्ते समरॊद्धर्षा ये च तेषां पुरःसराः
 7 तन नॊ देवभयार्तानाम अभयं दातुम अर्हसि
  अशिवं वपुर आस्थाय जहि दैवतकण्टकान
 8 इत्य उक्तस तु सुरैः सर्वैः कपर्दी नीललॊहितः
  सुकेशं परति सापेक्ष आह देवगणान परभुः
 9 नाहं तान निहनिष्यामि अवध्या मम ते ऽसुराः
  किं तु मन्त्रं परदास्यामि यॊ वै तान निहनिष्यति
 10 एवम एव समुद्यॊगं पुरस्कृत्य सुरर्षभाः
   गच्छन्तु शरणं विष्णुं हनिष्यति स तान परभुः
11 ततस ते जयशब्देन परतिनन्द्य महेश्वरम
   विष्णॊः समीपम आजग्मुर निशाचरभयार्दिताः
12 शङ्खचक्रधरं देवं परणम्य बहुमान्य च
   ऊचुः संभ्रान्तवद वाक्यं सुकेशतनयार्दिताः
13 सुकेशतनयैर देवत्रिभिस तरेताग्निसंनिभैः
   आक्रम्य वरदानेन सथानान्य अपहृतानि नः
14 लङ्का नाम पुरी दुर्गा तरिकूटशिखरे सथिता
   तत्र सथिताः परबाधन्ते सर्वान नः कषणदाचराः
15 स तवम अस्मत्प्रियार्थं तु जहि तान मधुसूदन
   चक्रकृत्तास्यकमलान निवेदय यमाय वै
16 भयेष्व अभयदॊ ऽसमाकं नान्यॊ ऽसति भवता समः
   नुद तवं नॊ भयं देव नीहारम इव भास्करः
17 इत्य एवं दैवतैर उक्तॊ देवदेवॊ जनार्दनः
   अभयं भयदॊ ऽरीणां दत्त्वा देवान उवाच ह
18 सुकेशं राक्षसं जाने ईशान वरदर्पितम
   तांश चास्य तनयाञ जाने येषां जयेष्ठः स माल्यवान
19 तान अहं समतिक्रान्तमर्यादान राक्षसाधमान
   सूदयिष्यामि संग्रामे सुरा भवत विज्वराः
20 इत्य उक्तास ते सुराः सर्वे विष्णुना परभविष्णुना
   यथा वासं ययुर हृष्टाः परशमन्तॊ जनार्दनम
21 विबुधानां समुद्यॊगं माल्यवान स निशाचरः
   शरुत्वा तौ भरातरौ वीराव इदं वचनम अब्रवीत
22 अमरा ऋषयश चैव संहत्य किल शंकरम
   अस्मद्वधं परीप्सन्त इदम ऊचुस तरिलॊचनम
23 सुकेशतनया देव वरदानबलॊद्धताः
   बाधन्ते ऽसमान समुद्युक्ता घॊररूपाः पदे पदे
24 राक्षसैर अभिभूताः सम न शक्ताः सम उमापते
   सवेषु वेश्मसु संस्थातुं भयात तेषां दुरात्मनाम
25 तद अस्माकं हितार्थे तवं जहि तांस तांस तरिलॊचन
   राक्षसान हुंकृतेनैव दह परदहतां वर
26 इत्य एवं तरिदशैर उक्तॊ निशम्यान्धकसूदनः
   शिरः करं च धुन्वान इदं वचनम अब्रवीत
27 अवध्या मम ते देवाः सुकेशतनया रणे
   मन्त्रं तु वः परदास्यामि यॊ वै तान निहनिष्यति
28 यः स चक्रगदापाणिः पीतवासा जनार्दनः
   हनिष्यति स तान युद्धे शरणं तं परपद्यथ
29 हरान नावाप्य ते कामं कामारिम अभिवाद्य च
   नारायणालयं पराप्तास तस्मै सर्वं नयवेदयन
30 ततॊ नारायणेनॊक्ता देवा इन्द्रपुरॊगमाः
   सुरारीन सूदयिष्यामि सुरा भवत विज्वराः
31 देवानां भयभीतानां हरिणा राक्षसर्षभौ
   परतिज्ञातॊ वधॊ ऽसमाकं तच चिन्तयथ यत कषमम
32 हिरण्यकशिपॊर मृत्युर अन्येषां च सुरद्विषाम
   दुःखं नारायणं जेतुं यॊ नॊ हन्तुम अभीप्सति
33 ततः सुमाली माली च शरुत्वा माल्यवतॊ वचः
   ऊचतुर भरातरं जयेष्ठं भगांशाव इव वासवम
34 सवधीतं दत्तम इष्टं च ऐश्वर्यं परिपालितम
   आयुर निरायमं पराप्तं सवधर्मः सथापितश च नः
35 देवसागरम अक्षॊभ्यं शस्त्रौघैः परविगाह्य च
   जिता देवा रणे नित्यं न नॊ मृत्युकृतं भयम
36 नारायणश च रुद्रश च शक्रश चापि यमस तथा
   अस्माकं परमुखे सथातुं सर्व एव हि बिभ्यति
37 विष्णॊर दॊषश च नास्त्य अत्र कारणं राक्षसेश्वर
   देवानाम एव दॊषेण विष्णॊः परचलितं मनः
38 तस्माद अद्य समुद्युक्ताः सर्वसैन्यसमावृताः
   देवान एव जिघांसामॊ येभ्यॊ दॊषः समुत्थितः
39 इति माली सुमाली च माल्यवान अग्रजः परभुः
   उद्यॊगं घॊषयित्वाथ राक्षसाः सर्व एव ते
   युद्धाय निर्ययुः करुद्धा जम्भवृत्रबला इव
40 सयन्दनैर वारणेन्द्रैश च हयैश च गिरिसंनिभैः
   खरैर गॊभिर अथॊष्ट्रैश च शिंशुमारैर भुजं गमैः
41 मकरैः कच्छपैर मीनैर विहंगैर गरुडॊपमैः
   सिंहैर वयाघ्रैर वराहैश च सृमरैश चमरैर अपि
42 तयक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः
   परयाता देवलॊकाय यॊद्धुं दैवतशत्रवः
43 लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्य अथ
   भूतानि भयदर्शीनि विमनस्कानि सर्वशः
44 भौमास तथान्तरिक्षाश च कालाज्ञप्ता भयावहाः
   उत्पाता राक्षसेन्द्राणाम अभावायॊत्थिता दरुतम
45 अस्थीनि मेघा वर्षन्ति उष्णं शॊणितम एव च
   वेलां समुद्रॊ ऽपय उत्क्रान्तश चलन्ते चाचलॊत्तमाः
46 अट्टहासान विमुञ्चन्तॊ घननादसमस्वनान
   भूताः परिपतन्ति सम नृत्यमानाः सहस्रशः
47 गृध्रचक्रं महच चापि जवलनॊद्गारिभिर मुखैः
   राक्षसानाम उपरि वै भरमते कालचक्रवत
48 तान अचिन्त्यमहॊत्पातान राक्षसा बलगर्विताः
   यन्त्य एव न निवर्तन्ते मृत्युपाशावपाशिताः
49 माल्यवांश च सुमाली च माली च रजनीचराः
   आसन पुरःसरास तेषां करतूनाम इव पावकाः
50 माल्यवन्तं तु ते सर्वे माल्यवन्तम इवाचलम
   निशाचरा आश्रयन्ते धातारम इव देहिनः
51 तद बलं राक्षसेन्द्राणां महाभ्रघननादितम
   जयेप्सया देवलॊकं ययौ माली वशे सथितम
52 राक्षसानां समुद्यॊगं तं तु नारायणः परभुः
   देवदूताद उपशुत्य दध्रे युद्धे ततॊ मनः
53 स देवसिद्धर्षिमहॊरगैश च; गन्धर्वमुख्याप्सरसॊपगीतः
   समाससादामरशत्रुसैन्यं; चक्रासिसीरप्रवरादिधारी
54 सुपर्णपक्षानिलनुन्नपक्षं; भरमत्पताकं परविकीर्णशस्त्रम
   चचाल तद राक्षसराजसैन्यं; चलॊपलॊ नील इवाचलेन्द्रः
55 तथ शितैः शॊणितमांसरूषितैर; युगान्तवैश्वानरतुल्यविग्रहैः
   निशाचराः संपरिवार्य माधवं; वरायुधैर निर्बिभिदुः सहस्रशः


Next: Chapter 7