Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 2

 1 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
  kumbhayonir mahātejā vākyam etad uvāca ha
 2 śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat
  jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ
 3 ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava
  varapradānaṃ ca tathā tasmai dattaṃ bravīmi te
 4 purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ
  pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ
 5 nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā
  prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ
 6 sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ
  tṛṇabindvāśramaṃ gatvā nyavasan munipuṃgavaḥ
 7 tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ
  gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ
 8 devapannagakanyāś ca rājarṣitanayāś ca yāḥ
  krīḍantyo 'psarasaś caiva taṃ deśam upapedire
 9 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca
  nityaśas tās tu taṃ deśaṃ gatvā krīḍanti kanyakāḥ
 10 atha ruṣṭo mahātejā vyājahāra mahāmuniḥ
   yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati
11 tās tu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ
   brahmaśāpabhayād bhītās taṃ deśaṃ nopacakramuḥ
12 tṛṇabindos tu rājarṣes tanayā na śṛṇoti tat
   gatvāśramapadaṃ tasya vicacāra sunirbhayā
13 tasminn eva tu kāle sa prajāpatyo mahān ṛṣiḥ
   svādhyāyam akarot tatra tapasā dyotitaprabhaḥ
14 sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam
   abhavat pāṇḍudehā sā suvyañjitaśarīrajā
15 dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ
   idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitāḥ
16 tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindur athābravīt
   kiṃ tam etat tv asadṛśaṃ dhārayasy ātmano vapuḥ
17 sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam
   na jāne kāraṇaṃ tāta yena me rūpam īdṛśam
18 kiṃ tu pūrvaṃ gatāsmy ekā maharṣer bhāvitātmanaḥ
   pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam
19 na ca paśyāmy ahaṃ tatra kāṃ cid apy āgatāṃ sakhīm
   rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā
20 tṛṇabindus tu rājarṣis tapasā dyotitaprabhaḥ
   dhyānaṃ viveśa tac cāpi apaśyad ṛṣikarmajam
21 sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ
   gṛhītvā tanayāṃ gatvā pulastyam idam abravīt
22 bhagamaṃs tanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām
   bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām
23 tapaścaraṇayuktasya śrāmyamāṇendriyasya te
   śuśrūṣā tat parā nityaṃ bhaviṣyati na saṃśayaḥ
24 taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā
   jighṛkṣur abbravīt kanyāṃ bāḍham ity eva sa dvijaḥ
25 dattvā tu sa gato rājā svam āśramapadaṃ tadā
   sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ
   prītaḥ sa tu mahātejā vākyam etad uvāca ha
26 parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam
   tasmāt te viramāmy adya putram ātmasamaṃ guṇaiḥ
   ubhayor vaṃśakartāraṃ paulastya iti viśrutam
27 yasmāt tu viśruto vedas tvayehābhyasyato mama
   tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ
28 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā
   acireṇaiva kālena sūtā viśravasaṃ sutam
29 sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ
   piteva tapasā yukto viśravā munipuṃgavaḥ
 1 तस्य तद्वचनं शरुत्वा राघवस्य महात्मनः
  कुम्भयॊनिर महातेजा वाक्यम एतद उवाच ह
 2 शृणु राजन यथावृत्तं यस्य तेजॊबलं महत
  जघान च रिपून युद्धे यथावध्यश च शत्रुभिः
 3 अहं ते रावणस्येदं कुलं जन्म च राघव
  वरप्रदानं च तथा तस्मै दत्तं बरवीमि ते
 4 पुरा कृतयुगे राम परजापतिसुतः परभुः
  पुलस्त्यॊ नाम बरह्मर्षिः साक्षाद इव पितामहः
 5 नानुकीर्त्या गुणास तस्य धर्मतः शीलतस तथा
  परजापतेः पुत्र इति वक्तुं शक्यं हि नामतः
 6 स तु धर्मप्रसङ्गेन मेरॊः पार्श्वे महागिरेः
  तृणबिन्द्वाश्रमं गत्वा नयवसन मुनिपुंगवः
 7 तपस तेपे स धर्मात्मा सवाध्यायनियतेन्द्रियः
  गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः
 8 देवपन्नगकन्याश च राजर्षितनयाश च याः
  करीडन्त्यॊ ऽपसरसश चैव तं देशम उपपेदिरे
 9 सर्वर्तुषूपभॊग्यत्वाद रम्यत्वात काननस्य च
  नित्यशस तास तु तं देशं गत्वा करीडन्ति कन्यकाः
 10 अथ रुष्टॊ महातेजा वयाजहार महामुनिः
   या मे दर्शनम आगच्छेत सा गर्भं धारयिष्यति
11 तास तु सर्वाः परतिगताः शरुत्वा वाक्यं महात्मनः
   बरह्मशापभयाद भीतास तं देशं नॊपचक्रमुः
12 तृणबिन्दॊस तु राजर्षेस तनया न शृणॊति तत
   गत्वाश्रमपदं तस्य विचचार सुनिर्भया
13 तस्मिन्न एव तु काले स परजापत्यॊ महान ऋषिः
   सवाध्यायम अकरॊत तत्र तपसा दयॊतितप्रभः
14 सा तु वेदध्वनिं शरुत्वा दृष्ट्वा चैव तपॊधनम
   अभवत पाण्डुदेहा सा सुव्यञ्जितशरीरजा
15 दृष्ट्वा परमसंविग्ना सा तु तद्रूपम आत्मनः
   इदं मे किं नव इति जञात्वा पितुर गत्वाग्रतः सथिताः
16 तां तु दृष्ट्वा तथा भूतां तृणबिन्दुर अथाब्रवीत
   किं तम एतत तव असदृशं धारयस्य आत्मनॊ वपुः
17 सा तु कृत्वाञ्जलिं दीना कन्यॊवाच तपॊधनम
   न जाने कारणं तात येन मे रूपम ईदृशम
18 किं तु पूर्वं गतास्म्य एका महर्षेर भावितात्मनः
   पुलस्त्यस्याश्रमं दिव्यम अन्वेष्टुं सवसखीजनम
19 न च पश्याम्य अहं तत्र कां चिद अप्य आगतां सखीम
   रूपस्य तु विपर्यासं दृष्ट्वा चाहम इहागता
20 तृणबिन्दुस तु राजर्षिस तपसा दयॊतितप्रभः
   धयानं विवेश तच चापि अपश्यद ऋषिकर्मजम
21 स तु विज्ञाय तं शापं महर्षेर भावितात्मनः
   गृहीत्वा तनयां गत्वा पुलस्त्यम इदम अब्रवीत
22 भगमंस तनयां मे तवं गुणैः सवैर एव भूषिताम
   भिक्षां परतिगृहाणेमां महर्षे सवयम उद्यताम
23 तपश्चरणयुक्तस्य शराम्यमाणेन्द्रियस्य ते
   शुश्रूषा तत परा नित्यं भविष्यति न संशयः
24 तं बरुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा
   जिघृक्षुर अब्ब्रवीत कन्यां बाढम इत्य एव स दविजः
25 दत्त्वा तु स गतॊ राजा सवम आश्रमपदं तदा
   सापि तत्रावसत कन्या तॊषयन्ती पतिं गुणैः
   परीतः स तु महातेजा वाक्यम एतद उवाच ह
26 परितुष्टॊ ऽसमि भद्रं ते गुणानां संपदा भृशम
   तस्मात ते विरमाम्य अद्य पुत्रम आत्मसमं गुणैः
   उभयॊर वंशकर्तारं पौलस्त्य इति विश्रुतम
27 यस्मात तु विश्रुतॊ वेदस तवयेहाभ्यस्यतॊ मम
   तस्मात स विश्रवा नाम भविष्यति न संशयः
28 एवम उक्ता तु सा कन्या परहृष्टेनान्तरात्मना
   अचिरेणैव कालेन सूता विश्रवसं सुतम
29 स तु लॊकत्रये खयातः शौचधर्मसमन्वितः
   पितेव तपसा युक्तॊ विश्रवा मुनिपुंगवः


Next: Chapter 3