Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 116

 1 śirasy añjalim ādāya kaikeyīnandivardhanaḥ
  babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam
 2 pūjitā māmikā mātā dattaṃ rājyam idaṃ mama
  tad dadāmi punas tubhyaṃ yathā tvam adadā mama
 3 dhuram ekākinā nyastām ṛṣabheṇa balīyasā
  kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe
 4 vārivegena mahatā bhinnaḥ setur iva kṣaran
  durbandhanam idaṃ manye rājyacchidram asaṃvṛtam
 5 gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ
  nānvetum utsahe deva tava mārgam ariṃdama
 6 yathā ca ropito vṛkṣo jātaś cāntarniveśane
  mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān
 7 śīryeta puṣpito bhūtvā na phalāni pradarśayet
  tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate
 8 eṣopamā mahābāho tvam arthaṃ vettum arhasi
  yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi
 9 jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ
  pratapantam ivādityaṃ madhyāhne dīptatejasaṃ
 10 tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ
   madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca
11 yāvad āvartate cakraṃ yāvatī ca vasuṃdharā
   tāvat tvam iha sarvasya svāmitvam abhivartaya
12 bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ
   tatheti pratijagrāha niṣasādāsane śubhe
13 tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ
   sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata
14 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale
   sugrīve vānarendre ca rākṣasendre vibhīṣaṇe
15 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ
   mahārhavasanopetas tasthau tatra śriyā jvalan
16 pratikarma ca rāmasya kārayām āsa vīryavān
   lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ
17 pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ
   ātmanaiva tadā cakrur manasvinyo manoharam
18 tato rāghavapatnīnāṃ sarvāsām eva śobhanam
   cakāra yatnāt kausalyā prahṛṣṭā putravatsalā
19 tataḥ śatrughnavacanāt sumantro nāma sārathiḥ
   yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam
20 arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam
   āruroha mahābāhū rāmaḥ satyaparākramaḥ
21 ayodhyāyāṃ tu sacivā rājño daśarathasya ye
   purohitaṃ puraskṛtya mantrayām āsur arthavat
22 mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca
   sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ
   kartum arhatha rāmasya yad yan maṅgalapūrvakam
23 iti te mantriṇaḥ sarve saṃdiśya tu purohitam
   nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ
24 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ
   prayayau ratham āsthāya rāmo nagaram uttamam
25 jagrāha bharato raśmīñ śatrughnaś chatram ādade
   lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat
26 śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
   aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ
27 ṛṣisaṃghair tadākāśe devaiś ca samarudgaṇaiḥ
   stūyamānasya rāmasya śuśruve madhuradhvaniḥ
28 tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam
   āruroha mahātejāḥ sugrīvo vānareśvaraḥ
29 navanāgasahasrāṇi yayur āsthāya vānarāḥ
   mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ
30 śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ
   prayayū puruṣavyāghras tāṃ purīṃ harmyamālinīm
31 dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram
   virājamānaṃ vapuṣā rathenātirathaṃ tadā
32 te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ
   anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam
33 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ
   śriyā viruruce rāmo nakṣatrair iva candramāḥ
34 sa purogāmibhis tūryais tālasvastikapāṇibhiḥ
   pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ
35 akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ
   narā modakahastāś ca rāmasya purato yayuḥ
36 sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje
   vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām
   śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ
37 dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ
   hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha
38 tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe
   aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham
39 pitur bhavanam āsādya praviśya ca mahātmanaḥ
   kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat
40 athābravīd rājaputro bharataṃ dharmiṇāṃ varam
   athopahitayā vācā madhuraṃ raghunandanaḥ
41 yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat
   muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya
42 tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ
   pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam
43 tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca
   gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ
44 uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ
   abhiṣekāya rāmasya dūtān ājñāpaya prabho
45 sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān
   dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān
46 yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām
   pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ
47 evam uktā mahātmāno vānarā vāraṇopamāḥ
   utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ
48 jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ
   ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan
   nadīśatānāṃ pañcānāṃ jale kumbhair upāharan
49 pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat
   suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam
50 ṛṣabho dakṣiṇāt tūrṇaṃ samudrāj jalam āharat
51 raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam
   gavayaḥ paścimāt toyam ājahāra mahārṇavāt
52 ratnakumbhena mahatā śītaṃ mārutavikramaḥ
   uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ
53 abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha
   purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat
54 tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha
   rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat
55 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
   kātyāyanaḥ suyajñaś ca gautamo vijayas tathā
56 abhyaṣiñcan naravyāghraṃ prasannena sugandhinā
   salilena sahasrākṣaṃ vasavo vāsavaṃ yathā
57 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā
   yodhaiś caivābhyaṣiñcaṃs te saṃprahṛṣṭāḥ sanaigamaiḥ
58 sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ
   caturhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ
59 chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham
   śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
   aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ
60 mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām
   rāghavāya dadau vāyur vāsavena pracoditaḥ
61 sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam
   muktāhāraṃ narendrāya dadau śakrapracoditaḥ
62 prajagur devagandharvā nanṛtuś cāpsaro gaṇāḥ
   abhiṣeke tad arhasya tadā rāmasya dhīmataḥ
63 bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ
   gandhavanti ca puṣpāṇi babhūvū rāghavotsave
64 sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā
   dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ
65 triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ
   nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ
66 arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām
   sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ
67 vaidūryamaṇicitre ca vajraratnavibhūṣite
   vāliputrāya dhṛtimān aṅgadāyāṅgade dadau
68 maṇipravarajuṣṭaṃ ca muktāhāram anuttamam
   sītāyai pradadau rāmaś candraraśmisamaprabham
69 araje vāsasī divye śubhāny ābharaṇāni ca
   avekṣamāṇā vaidehī pradadau vāyusūnave
70 avamucyātmanaḥ kaṇṭhād dhāraṃ janakanandinī
   avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ
71 tām iṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām
   pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini
72 pauruṣaṃ vikramo buddhir yasminn etāni nityadā
   dadau sā vāyuputrāya taṃ hāram asitekṣaṇā
73 hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ
   candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ
74 tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ
   sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ
75 sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ
   vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ
76 yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair
   prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam
77 rāghavaḥ paramodāraḥ śaśāsa parayā mudā
   uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ
78 ātiṣṭha dharmajña mayā sahemāṃ; gāṃ pūrvarājādhyuṣitāṃ balena
   tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā; tāṃ yauvarājye dhuram udvahasva
79 sarvātmanā paryanunīyamāno; yadā na saumitrir upaiti yogam
   niyujyamāno bhuvi yauvarājye; tato 'bhyaṣiñcad bharataṃ mahātmā
80 rāghavaś cāpi dharmātmā prāpya rājyam anuttamam
   īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ
81 pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt
   anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ
82 rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ
   śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān
83 ājānulambibāhuś ca mahāskandhaḥ pratāpavān
   lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat
84 na paryadevan vidhavā na ca vyālakṛtaṃ bhayam
   na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati
85 nirdasyur abhaval loko nānarthaḥ kaṃ cid aspṛśat
   na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate
86 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat
   rāmam evānupaśyanto nābhyahiṃsan parasparam
87 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ
   nirāmayā viśokāś ca rāme rājyaṃ praśāsati
88 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ
   kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ
89 svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ
   āsan prajā dharmaparā rāme śāsati nānṛtāḥ
90 sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ
   daśavarṣasahasrāṇi rāmo rājyam akārayat
 1 शिरस्य अञ्जलिम आदाय कैकेयीनन्दिवर्धनः
  बभाषे भरतॊ जयेष्ठं रामं सत्यपराक्रमम
 2 पूजिता मामिका माता दत्तं राज्यम इदं मम
  तद ददामि पुनस तुभ्यं यथा तवम अददा मम
 3 धुरम एकाकिना नयस्ताम ऋषभेण बलीयसा
  किशॊरवद गुरुं भारं न वॊढुम अहम उत्सहे
 4 वारिवेगेन महता भिन्नः सेतुर इव कषरन
  दुर्बन्धनम इदं मन्ये राज्यच्छिद्रम असंवृतम
 5 गतिं खर इवाश्वस्य हंसस्येव च वायसः
  नान्वेतुम उत्सहे देव तव मार्गम अरिंदम
 6 यथा च रॊपितॊ वृक्षॊ जातश चान्तर्निवेशने
  महांश च सुदुरारॊहॊ महास्कन्धः परशाखवान
 7 शीर्येत पुष्पितॊ भूत्वा न फलानि परदर्शयेत
  तस्य नानुभवेद अर्थं यस्य हेतॊः स रॊप्यते
 8 एषॊपमा महाबाहॊ तवम अर्थं वेत्तुम अर्हसि
  यद्य अस्मान मनुजेन्द्र तवं भक्तान भृत्यान न शाधि हि
 9 जगद अद्याभिषिक्तं तवाम अनुपश्यतु सर्वतः
  परतपन्तम इवादित्यं मध्याह्ने दीप्ततेजसं
 10 तूर्यसंघातनिर्घॊषैः काञ्चीनूपुरनिस्वनैः
   मधुरैर गीतशब्दैश च परतिबुध्यस्व शेष्व च
11 यावद आवर्तते चक्रं यावती च वसुंधरा
   तावत तवम इह सर्वस्य सवामित्वम अभिवर्तय
12 भरतस्य वचः शरुत्वा रामः परपुरंजयः
   तथेति परतिजग्राह निषसादासने शुभे
13 ततः शत्रुघ्नवचनान निपुणाः शमश्रुवर्धकाः
   सुखहस्ताः सुशीघ्राश च राघवं पर्युपासत
14 पूर्वं तु भरते सनाते लक्ष्मणे च महाबले
   सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे
15 विशॊधितजटः सनातश चित्रमाल्यानुलेपनः
   महार्हवसनॊपेतस तस्थौ तत्र शरिया जवलन
16 परतिकर्म च रामस्य कारयाम आस वीर्यवान
   लक्ष्मणस्य च लक्ष्मीवान इक्ष्वाकुकुलवर्धनः
17 परतिकर्म च सीतायाः सर्वा दशरथस्त्रियः
   आत्मनैव तदा चक्रुर मनस्विन्यॊ मनॊहरम
18 ततॊ राघवपत्नीनां सर्वासाम एव शॊभनम
   चकार यत्नात कौसल्या परहृष्टा पुत्रवत्सला
19 ततः शत्रुघ्नवचनात सुमन्त्रॊ नाम सारथिः
   यॊजयित्वाभिचक्राम रथं सर्वाङ्गशॊभनम
20 अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथं सथितम
   आरुरॊह महाबाहू रामः सत्यपराक्रमः
21 अयॊध्यायां तु सचिवा राज्ञॊ दशरथस्य ये
   पुरॊहितं पुरस्कृत्य मन्त्रयाम आसुर अर्थवत
22 मन्त्रयन रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च
   सर्वम एवाभिषेकार्थं जयार्हस्य महात्मनः
   कर्तुम अर्हथ रामस्य यद यन मङ्गलपूर्वकम
23 इति ते मन्त्रिणः सर्वे संदिश्य तु पुरॊहितम
   नगरान निर्ययुस तूर्णं रामदर्शनबुद्धयः
24 हरियुक्तं सहस्राक्षॊ रथम इन्द्र इवानघः
   परययौ रथम आस्थाय रामॊ नगरम उत्तमम
25 जग्राह भरतॊ रश्मीञ शत्रुघ्नश छत्रम आददे
   लक्ष्मणॊ वयजनं तस्य मूर्ध्नि संपर्यवीजयत
26 शवेतं च वालव्यजनं सुग्रीवॊ वानरेश्वरः
   अपरं चन्द्रसंकाशं राक्षसेन्द्रॊ विभीषणः
27 ऋषिसंघैर तदाकाशे देवैश च समरुद्गणैः
   सतूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः
28 ततः शत्रुंजयं नाम कुञ्जरं पर्वतॊपमम
   आरुरॊह महातेजाः सुग्रीवॊ वानरेश्वरः
29 नवनागसहस्राणि ययुर आस्थाय वानराः
   मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः
30 शङ्खशब्दप्रणादैश च दुन्दुभीनां च निस्वनैः
   परययू पुरुषव्याघ्रस तां पुरीं हर्म्यमालिनीम
31 ददृशुस ते समायान्तं राघवं सपुरःसरम
   विराजमानं वपुषा रथेनातिरथं तदा
32 ते वर्धयित्वा काकुत्स्थं रामेण परतिनन्दिताः
   अनुजग्मुर महात्मानं भरातृभिः परिवारितम
33 अमात्यैर बराह्मणैश चैव तथा परकृतिभिर वृतः
   शरिया विरुरुचे रामॊ नक्षत्रैर इव चन्द्रमाः
34 स पुरॊगामिभिस तूर्यैस तालस्वस्तिकपाणिभिः
   परव्याहरद्भिर मुदितैर मङ्गलानि ययौ वृतः
35 अक्षतं जातरूपं च गावः कन्यास तथा दविजाः
   नरा मॊदकहस्ताश च रामस्य पुरतॊ ययुः
36 सख्यं च रामः सुग्रीवे परभावं चानिलात्मजे
   वानराणां च तत कर्म वयाचचक्षे ऽथ मन्त्रिणाम
   शरुत्वा च विस्मयं जग्मुर अयॊध्यापुरवासिनः
37 दयुतिमान एतद आख्याय रामॊ वानरसंवृतः
   हृष्टपुष्टजनाकीर्णाम अयॊध्यां परविवेश ह
38 ततॊ हय अभ्युच्छ्रयन पौराः पताकास ते गृहे गृहे
   ऐक्ष्वाकाध्युषितं रम्यम आससाद पितुर गृहम
39 पितुर भवनम आसाद्य परविश्य च महात्मनः
   कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत
40 अथाब्रवीद राजपुत्रॊ भरतं धर्मिणां वरम
   अथॊपहितया वाचा मधुरं रघुनन्दनः
41 यच च मद्भवनं शरेष्ठं साशॊकवनिकं महत
   मुक्तावैदूर्यसंकीर्णं सुग्रीवस्य निवेदय
42 तस्य तद्वचनं शरुत्वा भरतः सत्यविक्रमः
   पाणौ गृहीत्वा सुग्रीवं परविवेश तम आलयम
43 ततस तैलप्रदीपांश च पर्यङ्कास्तरणानि च
   गृहीत्वा विविशुः कषिप्रं शत्रुघ्नेन परचॊदिताः
44 उवाच च महातेजाः सुग्रीवं राघवानुजः
   अभिषेकाय रामस्य दूतान आज्ञापय परभॊ
45 सौवर्णान वानरेन्द्राणां चतुर्णां चतुरॊ घटान
   ददौ कषिप्रं स सुग्रीवः सर्वरत्नविभूषितान
46 यथा परत्यूषसमये चतुर्णां सागराम्भसाम
   पूर्णैर घटैः परतीक्षध्वं तथा कुरुत वानराः
47 एवम उक्ता महात्मानॊ वानरा वारणॊपमाः
   उत्पेतुर गगनं शीघ्रं गरुडा इव शीघ्रगाः
48 जाम्बवांश च हनूमांश च वेगदर्शी च वानरः
   ऋषभश चैव कलशाञ जलपूर्णान अथानयन
   नदीशतानां पञ्चानां जले कुम्भैर उपाहरन
49 पूर्वात समुद्रात कलशं जलपूर्णम अथानयत
   सुषेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम
50 ऋषभॊ दक्षिणात तूर्णं समुद्राज जलम आहरत
51 रक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम
   गवयः पश्चिमात तॊयम आजहार महार्णवात
52 रत्नकुम्भेन महता शीतं मारुतविक्रमः
   उत्तराच च जलं शीघ्रं गरुडानिलविक्रमः
53 अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह
   पुरॊहिताय शरेष्ठाय सुहृद्भ्यश च नयवेदयत
54 ततः स परयतॊ वृद्धॊ वसिष्ठॊ बराह्मणैः सह
   रामं रत्नमयॊ पीठे सहसीतं नयवेशयत
55 वसिष्ठॊ वामदेवश च जाबालिर अथ काश्यपः
   कात्यायनः सुयज्ञश च गौतमॊ विजयस तथा
56 अभ्यषिञ्चन नरव्याघ्रं परसन्नेन सुगन्धिना
   सलिलेन सहस्राक्षं वसवॊ वासवं यथा
57 ऋत्विग्भिर बराह्मणैः पूर्वं कन्याभिर मन्त्रिभिस तथा
   यॊधैश चैवाभ्यषिञ्चंस ते संप्रहृष्टाः सनैगमैः
58 सर्वौषधिरसैश चापि दैवतैर नभसि सथितैः
   चतुर्हिर लॊकपालैश च सर्वैर देवैश च संगतैः
59 छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम
   शवेतं च वालव्यजनं सुग्रीवॊ वानरेश्वरः
   अपरं चन्द्रसंकाशं राक्षसेन्द्रॊ विभीषणः
60 मालां जवलन्तीं वपुषा काञ्चनीं शतपुष्कराम
   राघवाय ददौ वायुर वासवेन परचॊदितः
61 सर्वरत्नसमायुक्तं मणिरत्नविभूषितम
   मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचॊदितः
62 परजगुर देवगन्धर्वा ननृतुश चाप्सरॊ गणाः
   अभिषेके तद अर्हस्य तदा रामस्य धीमतः
63 भूमिः सस्यवती चैव फलवन्तश च पादपाः
   गन्धवन्ति च पुष्पाणि बभूवू राघवॊत्सवे
64 सहस्रशतम अश्वानां धेनूनां च गवां तथा
   ददौ शतं वृषान पूर्वं दविजेभ्यॊ मनुजर्षभः
65 तरिंशत्कॊटीर हिरण्यस्य बराह्मणेभ्यॊ ददौ पुनः
   नानाभरणवस्त्राणि महार्हाणि च राघवः
66 अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम
   सुग्रीवाय सरजं दिव्यां परायच्छन मनुजर्षभः
67 वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते
   वालिपुत्राय धृतिमान अङ्गदायाङ्गदे ददौ
68 मणिप्रवरजुष्टं च मुक्ताहारम अनुत्तमम
   सीतायै परददौ रामश चन्द्ररश्मिसमप्रभम
69 अरजे वाससी दिव्ये शुभान्य आभरणानि च
   अवेक्षमाणा वैदेही परददौ वायुसूनवे
70 अवमुच्यात्मनः कण्ठाद धारं जनकनन्दिनी
   अवैक्षत हरीन सर्वान भर्तारं च मुहुर मुहुः
71 ताम इङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम
   परदेहि सुभगे हारं यस्य तुष्टासि भामिनि
72 पौरुषं विक्रमॊ बुद्धिर यस्मिन्न एतानि नित्यदा
   ददौ सा वायुपुत्राय तं हारम असितेक्षणा
73 हनूमांस तेन हारेण शुशुभे वानरर्षभः
   चन्द्रांशुचयगौरेण शवेताभ्रेण यथाचलः
74 ततॊ दविविद मैन्दाभ्यां नीलाय च परंतपः
   सर्वान कामगुणान वीक्ष्य परददौ वसुधाधिपः
75 सर्ववानरवृद्धाश च ये चान्ये वानरेश्वराः
   वासॊभिर भूषणैश चैव यथार्हं परतिपूजिताः
76 यथार्हं पूजिताः सर्वे कामै रत्नैश च पुष्कलैर
   परहृष्टमनसः सर्वे जग्मुर एव यथागतम
77 राघवः परमॊदारः शशास परया मुदा
   उवाच लक्ष्मणं रामॊ धर्मज्ञं धर्मवत्सलः
78 आतिष्ठ धर्मज्ञ मया सहेमां; गां पूर्वराजाध्युषितां बलेन
   तुल्यं मया तवं पितृभिर धृता या; तां यौवराज्ये धुरम उद्वहस्व
79 सर्वात्मना पर्यनुनीयमानॊ; यदा न सौमित्रिर उपैति यॊगम
   नियुज्यमानॊ भुवि यौवराज्ये; ततॊ ऽभयषिञ्चद भरतं महात्मा
80 राघवश चापि धर्मात्मा पराप्य राज्यम अनुत्तमम
   ईजे बहुविधैर यज्ञैः ससुहृद्भ्रातृबान्धवः
81 पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत
   अन्यैश च विविधैर यज्ञैर अयजत पार्थिवर्षभः
82 राज्यं दशसहस्राणि पराप्य वर्षाणि राघवः
   शताश्वमेधान आजह्रे सदश्वान भूरिदक्षिणान
83 आजानुलम्बिबाहुश च महास्कन्धः परतापवान
   लक्ष्मणानुचरॊ रामः पृथिवीम अन्वपालयत
84 न पर्यदेवन विधवा न च वयालकृतं भयम
   न वयाधिजं भयं वापि रामे राज्यं परशासति
85 निर्दस्युर अभवल लॊकॊ नानर्थः कं चिद अस्पृशत
   न च सम वृद्धा बालानां परेतकार्याणि कुर्वते
86 सर्वं मुदितम एवासीत सर्वॊ धर्मपरॊ ऽभवत
   रामम एवानुपश्यन्तॊ नाभ्यहिंसन परस्परम
87 आसन वर्षसहस्राणि तथा पुत्रसहस्रिणः
   निरामया विशॊकाश च रामे राज्यं परशासति
88 नित्यपुष्पा नित्यफलास तरवः सकन्धविस्तृताः
   कालवर्षी च पर्जन्यः सुखस्पर्शश च मारुतः
89 सवकर्मसु परवर्तन्ते तुष्ठाः सवैर एव कर्मभिः
   आसन परजा धर्मपरा रामे शासति नानृताः
90 सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः
   दशवर्षसहस्राणि रामॊ राज्यम अकारयत


Next: Chapter 1