Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 114

 1 bahūni nāma varṣāṇi gatasya sumahad vanam
  śṛṇomy ahaṃ prītikaraṃ mama nāthasya kīrtanam
 2 kalyāṇī bata gātheyaṃ laukikī pratibhāti me
  eti jīvantam ānando naraṃ varṣaśatād api
 3 rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ
  kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ
 4 sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ
  ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane
 5 yathā pravrajito rāmo mātur datte vare tava
  yathā ca putraśokena rājā daśaratho mṛtaḥ
 6 yathā dūtais tvam ānītas tūrṇaṃ rājagṛhāt prabho
  tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam
 7 citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ
  nimantritas tvayā bhrātā dharmam ācaritā satām
 8 sthitena rājño vacane yathā rājyaṃ visarjitam
  āryasya pāduke gṛhya yathāsi punar āgataḥ
 9 sarvam etan mahābāho yathāvad viditaṃ tava
  tvayi pratiprayāte tu yad vṛttaṃ tan nibodha me
 10 apayāte tvayi tadā samudbhrāntamṛgadvijam
   praviveśātha vijanaṃ sumahad daṇḍakāvanam
11 teṣāṃ purastād balavān gacchatāṃ gahane vane
   vinadan sumahānādaṃ virādhaḥ pratyadṛśyata
12 tam utkṣipya mahānādam ūrdhvabāhum adhomukham
   nikhāte prakṣipanti sma nadantam iva kuñjaram
13 tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau
   sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ
14 śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ
   abhivādya munīn sarvāñ janasthānam upāgamat
15 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
   hatāni vasatā tatra rāghaveṇa mahātmanā
16 tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā
   tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ
17 pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ
   tatas tenārditā bālā rāvaṇaṃ samupāgatā
18 rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ
   lobhayām āsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ
19 sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti
   aho manoharaḥ kānta āśrame no bhaviṣyati
20 tato rāmo dhanuṣpāṇir dhāvantam anudhāvati
   sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā
21 atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave
   lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā
   jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva
22 trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam
   pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ
23 tatas tv adbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani
   sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ
   dadṛśur vismitās tatra rāvaṇaṃ rākṣasādhipam
24 praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ
25 tāṃ suvarṇaparikrānte śubhe mahati veśmani
   praveśya maithilīṃ vākyaiḥ sāntvayām āsa rāvaṇaḥ
26 nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe
27 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ
   godāvarīm anucaran vanoddeśāṃś ca puṣpitān
   āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ
28 tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ
   ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ
29 tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata
   itaretara saṃvādāt pragāḍhaḥ praṇayas tayoḥ
30 rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat
   vālinaṃ samare hatvā mahākāyaṃ mahābalam
31 sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ
   rāmāya pratijānīte rājaputryās tu mārgaṇam
32 ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā
   daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ
33 teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
   bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata
34 bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān
   samākhyāti sma vasatiṃ sītāyā rāvaṇālaye
35 so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan
   ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ
36 tatrāham ekām adrākṣam aśokavanikāṃ gatām
   kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām
37 tayā sametya vidhivat pṛṣṭvā sarvam aninditām
   abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ
38 mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ
   abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ
39 śrutvā tāṃ maithilīṃ hṛṣṭas tv āśaśaṃse sa jīvitam
   jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ
40 udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ
   jighāṃsur iva lokāṃs te sarvāṁl lokān vibhāvasuḥ
41 tataḥ samudram āsādya nalaṃ setum akārayat
   atarat kapivīrāṇāṃ vāhinī tena setunā
42 prahastam avadhīn nīlaḥ kumbhakarṇaṃ tu rāghavaḥ
   lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmas tu rāvaṇam
43 sa śakreṇa samāgamya yamena varuṇena ca
   surarṣibhiś ca kākutstho varāṁl lebhe paraṃtapaḥ
44 sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ
   puṣpakeṇa vimānena kiṣkindhām abhyupāgamat
45 taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau
   avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi
46 tataḥ sa satyaṃ hanumadvaco mahan; niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ
   uvāca vāṇīṃ manasaḥ praharṣiṇī; cirasya pūrṇaḥ khalu me manorathaḥ
 1 बहूनि नाम वर्षाणि गतस्य सुमहद वनम
  शृणॊम्य अहं परीतिकरं मम नाथस्य कीर्तनम
 2 कल्याणी बत गाथेयं लौकिकी परतिभाति मे
  एति जीवन्तम आनन्दॊ नरं वर्षशताद अपि
 3 राघवस्य हरीणां च कथम आसीत समागमः
  कस्मिन देशे किम आश्रित्य तत तवम आख्याहि पृच्छतः
 4 स पृष्टॊ राजपुत्रेण बृस्यां समुपवेशितः
  आचचक्षे ततः सर्वं रामस्य चरितं वने
 5 यथा परव्रजितॊ रामॊ मातुर दत्ते वरे तव
  यथा च पुत्रशॊकेन राजा दशरथॊ मृतः
 6 यथा दूतैस तवम आनीतस तूर्णं राजगृहात परभॊ
  तवयायॊध्यां परविष्टेन यथा राज्यं न चेप्सितम
 7 चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः
  निमन्त्रितस तवया भराता धर्मम आचरिता सताम
 8 सथितेन राज्ञॊ वचने यथा राज्यं विसर्जितम
  आर्यस्य पादुके गृह्य यथासि पुनर आगतः
 9 सर्वम एतन महाबाहॊ यथावद विदितं तव
  तवयि परतिप्रयाते तु यद वृत्तं तन निबॊध मे
 10 अपयाते तवयि तदा समुद्भ्रान्तमृगद्विजम
   परविवेशाथ विजनं सुमहद दण्डकावनम
11 तेषां पुरस्ताद बलवान गच्छतां गहने वने
   विनदन सुमहानादं विराधः परत्यदृश्यत
12 तम उत्क्षिप्य महानादम ऊर्ध्वबाहुम अधॊमुखम
   निखाते परक्षिपन्ति सम नदन्तम इव कुञ्जरम
13 तत कृत्वा दुष्करं कर्म भरातरौ रामलक्ष्मणौ
   सायाह्ने शरभङ्गस्य रम्यम आश्रमम ईयतुः
14 शरभङ्गे दिवं पराप्ते रामः सत्यपराक्रमः
   अभिवाद्य मुनीन सर्वाञ जनस्थानम उपागमत
15 चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम
   हतानि वसता तत्र राघवेण महात्मना
16 ततः पश्चाच छूर्पणखा रामपार्श्वम उपागता
   ततॊ रामेण संदिष्टॊ लक्ष्मणः सहसॊत्थितः
17 परगृह्य खड्गं चिच्छेद कर्णनासे महाबलः
   ततस तेनार्दिता बाला रावणं समुपागता
18 रावणानुचरॊ घॊरॊ मारीचॊ नाम राक्षसः
   लॊभयाम आस वैदेहीं भूत्वा रत्नमयॊ मृगः
19 सा रामम अब्रवीद दृष्ट्वा वैदेही गृह्यताम इति
   अहॊ मनॊहरः कान्त आश्रमे नॊ भविष्यति
20 ततॊ रामॊ धनुष्पाणिर धावन्तम अनुधावति
   स तं जघान धावन्तं शरेणानतपर्वणा
21 अथ सौम्या दशग्रीवॊ मृगं याते तु राघवे
   लक्ष्मणे चापि निष्क्रान्ते परविवेशाश्रमं तदा
   जग्राह तरसा सीतां गरहः खे रॊहिणीम इव
22 तरातुकामं ततॊ युद्धे हत्वा गृध्रं जटायुषम
   परगृह्य सीतां सहसा जगामाशु स रावणः
23 ततस तव अद्भुतसंकाशाः सथिताः पर्वतमूर्धनि
   सीतां गृहीत्वा गच्छन्तं वानराः पर्वतॊपमाः
   ददृशुर विस्मितास तत्र रावणं राक्षसाधिपम
24 परविवेर्श तदा लङ्कां रावणॊ लॊकरावणः
25 तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि
   परवेश्य मैथिलीं वाक्यैः सान्त्वयाम आस रावणः
26 निवर्तमानः काकुत्स्थॊ दृष्ट्वा गृध्रं परविव्यथे
27 गृध्रं हतं तदा दग्ध्वा रामः परियसखं पितुः
   गॊदावरीम अनुचरन वनॊद्देशांश च पुष्पितान
   आसेदतुर महारण्ये कबन्धं नाम राक्षसं
28 ततः कबन्धवचनाद रामः सत्यपराक्रमः
   ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः
29 तयॊः समागमः पूर्वं परीत्या हार्दॊ वयजायत
   इतरेतर संवादात परगाढः परणयस तयॊः
30 रामः सवबाहुवीर्येण सवराज्यं परत्यपादयत
   वालिनं समरे हत्वा महाकायं महाबलम
31 सुग्रीवः सथापितॊ राज्ये सहितः सर्ववानरैः
   रामाय परतिजानीते राजपुत्र्यास तु मार्गणम
32 आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना
   दशकॊट्यः पलवंगानां सर्वाः परस्थापिता दिशः
33 तेषां नॊ विप्रनष्टानां विन्ध्ये पर्वतसत्तमे
   भृशं शॊकाभितप्तानां महान कालॊ ऽतयवर्तत
34 भराता तु गृध्रराजस्य संपातिर नाम वीर्यवान
   समाख्याति सम वसतिं सीताया रावणालये
35 सॊ ऽहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन
   आत्मवीर्यं समास्थाय यॊजनानां शतं पलुतः
36 तत्राहम एकाम अद्राक्षम अशॊकवनिकां गताम
   कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम
37 तया समेत्य विधिवत पृष्ट्वा सर्वम अनिन्दिताम
   अभिज्ञानं मणिं लब्ध्वा चरितार्थॊ ऽहम आगतः
38 मया च पुनर आगम्य रामस्याक्लिष्टकर्मणः
   अभिज्ञानं मया दत्तम अर्चिष्मान स महामणिः
39 शरुत्वा तां मैथिलीं हृष्टस तव आशशंसे स जीवितम
   जीवितान्तम अनुप्राप्तः पीत्वामृतम इवातुरः
40 उद्यॊजयिष्यन्न उद्यॊगं दध्रे लङ्कावधे मनः
   जिघांसुर इव लॊकांस ते सर्वाँल लॊकान विभावसुः
41 ततः समुद्रम आसाद्य नलं सेतुम अकारयत
   अतरत कपिवीराणां वाहिनी तेन सेतुना
42 परहस्तम अवधीन नीलः कुम्भकर्णं तु राघवः
   लक्ष्मणॊ रावणसुतं सवयं रामस तु रावणम
43 स शक्रेण समागम्य यमेन वरुणेन च
   सुरर्षिभिश च काकुत्स्थॊ वराँल लेभे परंतपः
44 स तु दत्तवरः परीत्या वानरैश च समागतः
   पुष्पकेण विमानेन किष्किन्धाम अभ्युपागमत
45 तं गङ्गां पुनर आसाद्य वसन्तं मुनिसंनिधौ
   अविघ्नं पुष्ययॊगेन शवॊ रामं दरष्टुम अर्हसि
46 ततः स सत्यं हनुमद्वचॊ महन; निशम्य हृष्टॊ भरतः कृताञ्जलिः
   उवाच वाणीं मनसः परहर्षिणी; चिरस्य पूर्णः खलु मे मनॊरथः


Next: Chapter 115