Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 112

 1 pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ
  bharadvājāśramaṃ prāpya vavande niyato munim
 2 so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam
  śṛṇoṣi ka cid bhagavan subhikṣānāmayaṃ pure
  kac cic ca yukto bharato jīvanty api ca mātaraḥ
 3 evam uktas tu rāmeṇa bharadvājo mahāmuniḥ
  pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat
 4 paṅkadigdhas tu bharato jaṭilas tvāṃ pratīkṣate
  pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe
 5 tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam
  strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam
 6 padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam
  svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram
 7 dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya
  kaikeyīvacane yuktaṃ vanyamūlaphalāśanam
 8 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam
  samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā
 9 sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava
  yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam
 10 brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān
   mārīcadarśanaṃ caiva sītonmathanam eva ca
11 kabandhadarśanaṃ caiva pampābhigamanaṃ tathā
   sugrīveṇa ca te sakhyaṃ yac ca vālī hatas tvayā
12 mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca
   viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ
   yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ
13 saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ
   yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ
14 samāgamaś ca tridaśair yathādattaś ca te varaḥ
   sarvaṃ mamaitad viditaṃ tapasā dharmavatsala
15 aham apy atra te dadmi varaṃ śastrabhṛtāṃ vara
   arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi
16 tasya tac chirasā vākyaṃ pratigṛhya nṛpātmajaḥ
   bāḍham ity eva saṃhṛṣṭaḥ śrīmān varam ayācata
17 akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ
   bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ
18 niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ
   śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ
 1 पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः
  भरद्वाजाश्रमं पराप्य ववन्दे नियतॊ मुनिम
 2 सॊ ऽपृच्छद अभिवाद्यैनं भरद्वाजं तपॊधनम
  शृणॊषि क चिद भगवन सुभिक्षानामयं पुरे
  कच चिच च युक्तॊ भरतॊ जीवन्त्य अपि च मातरः
 3 एवम उक्तस तु रामेण भरद्वाजॊ महामुनिः
  परत्युवाच रघुश्रेष्ठं समितपूर्वं परहृष्टवत
 4 पङ्कदिग्धस तु भरतॊ जटिलस तवां परतीक्षते
  पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे
 5 तवां पुरा चीरवसनं परविशन्तं महावनम
  सत्रीतृतीयं चयुतं राज्याद धर्मकामं च केवलम
 6 पदातिं तयक्तसर्वस्वं पितुर वचनकारिणम
  सवर्गभॊगैः परित्यक्तं सवर्गच्युतम इवामरम
 7 दृष्ट्वा तु करुणा पूर्वं ममासीत समितिंजय
  कैकेयीवचने युक्तं वन्यमूलफलाशनम
 8 साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम
  समीक्ष्य विजितारिं तवां मम परीतिर अनुत्तमा
 9 सर्वं च सुखदुःखं ते विदितं मम राघव
  यत तवया विपुलं पराप्तं जनस्थानवधादिकम
 10 बराह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान
   मारीचदर्शनं चैव सीतॊन्मथनम एव च
11 कबन्धदर्शनं चैव पम्पाभिगमनं तथा
   सुग्रीवेण च ते सख्यं यच च वाली हतस तवया
12 मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च
   विदितायां च वैदेह्यां नलसेतुर यथा कृतः
   यथा च दीपिता लङ्का परहृष्टैर हरियूथपैः
13 सपुत्रबान्धवामात्यः सबलः सह वाहनः
   यथा च निहतः संख्ये रावणॊ देवकण्टकः
14 समागमश च तरिदशैर यथादत्तश च ते वरः
   सर्वं ममैतद विदितं तपसा धर्मवत्सल
15 अहम अप्य अत्र ते दद्मि वरं शस्त्रभृतां वर
   अर्घ्यं परतिगृहाणेदम अयॊध्यां शवॊ गमिष्यसि
16 तस्य तच छिरसा वाक्यं परतिगृह्य नृपात्मजः
   बाढम इत्य एव संहृष्टः शरीमान वरम अयाचत
17 अकालफलिनॊ वृक्षाः सर्वे चापि मधुस्रवाः
   भवन्तु मार्गे भगवन्न अयॊध्यां परति गच्छतः
18 निष्फलाः फलिनश चासन विपुष्पाः पुष्पशालिनः
   शुष्काः समग्रपत्रास ते नगाश चैव मधुस्रवाः


Next: Chapter 113