Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 111

 1 anujñātaṃ tu rāmeṇa tad vimānam anuttamam
  utpapāta mahāmeghaḥ śvasanenoddhato yathā
 2 pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ
  abravīn maithilīṃ sītāṃ rāmaḥ śaśinibhānanām
 3 kailāsaśikharākāre trikūṭaśikhare sthitām
  laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā
 4 etad āyodhanaṃ paśya māṃsaśoṇitakardamam
  harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat
 5 tavahetor viśālākṣi rāvaṇo nihato mayā
  kumbhakarṇo 'tra nihataḥ prahastaś ca niśācaraḥ
 6 lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe
  virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau
 7 akampanaś ca nihato balino 'nye ca rākṣasāḥ
  triśirāś cātikāyaś ca devāntakanarāntakau
 8 atra mandodarī nāma bhāryā taṃ paryadevayat
  sapatnīnāṃ sahasreṇa sāsreṇa parivāritā
 9 etat tu dṛśyate tīrthaṃ samudrasya varānane
  yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam
 10 eṣa setur mayā baddhaḥ sāgare salilārṇave
   tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ
11 paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam
   apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam
12 hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili
   viśramārthaṃ hanumato bhittvā sāgaram utthitam
13 atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ
14 eṣā sā dṛśyate sīte kiṣkindhā citrakānanā
   sugrīvasya purī ramyā yatra vālī mayā hataḥ
15 dṛśyate 'sau mahān sīte savidyud iva toyadaḥ
   ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ
16 atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ
   samayaś ca kṛtaḥ sīte vadhārthaṃ vālino mayā
17 eṣā sā dṛśyate pampā nalinī citrakānanā
   tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ
18 asyās tīre mayā dṛṣṭā śabarī dharmacāriṇī
   atra yojanabāhuś ca kabandho nihato mayā
19 dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ
   yatra yuddhaṃ mahad vṛttaṃ tavahetor vilāsini
   rāvaṇasya nṛśaṃsasya jaṭāyoś ca mahātmanaḥ
20 kharaś ca nihataś saṃkhye dūṣaṇaś ca nipātitaḥ
   triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ
21 parṇaśālā tathā citrā dṛśyate śubhadarśanā
   yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt
22 eṣā godāvarī ramyā prasannasalilā śivā
   agastyasyāśramo hy eṣa dṛśyate paśya maithili
23 vaidehi dṛśyate cātra śarabhaṅgāśramo mahān
   upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ
24 ete te tāpasāvāsā dṛśyante tanumadhyame
   atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ
   atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī
25 asmin deśe mahākāyo virādho nihato mayā
26 asau sutanuśailendraś citrakūṭaḥ prakāśate
   yatra māṃ kaikayīputraḥ prasādayitum āgataḥ
27 eṣā sā yamunā dūrād dṛśyate citrakānanā
   bharadvājāśramo yatra śrīmān eṣa prakāśate
28 eṣā tripathagā gaṅgā dṛśyate varavarṇini
   śṛṅgaverapuraṃ caitad guho yatra samāgataḥ
29 eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama
   ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā
30 tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ
   utpatyotpatya dadṛśus tāṃ purīṃ śubhadarśanām
31 tatas tu tāṃ pāṇḍuraharmyamālinīṃ; viśālakakṣyāṃ gajavājisaṃkulām
   purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ; purīṃ mahendrasya yathāmarāvatīm
 1 अनुज्ञातं तु रामेण तद विमानम अनुत्तमम
  उत्पपात महामेघः शवसनेनॊद्धतॊ यथा
 2 पातयित्वा ततश चक्षुः सर्वतॊ रघुनन्दनः
  अब्रवीन मैथिलीं सीतां रामः शशिनिभाननाम
 3 कैलासशिखराकारे तरिकूटशिखरे सथिताम
  लङ्काम ईक्षस्व वैदेहि निर्मितां विश्वकर्मणा
 4 एतद आयॊधनं पश्य मांसशॊणितकर्दमम
  हरीणां राक्षसानां च सीते विशसनं महत
 5 तवहेतॊर विशालाक्षि रावणॊ निहतॊ मया
  कुम्भकर्णॊ ऽतर निहतः परहस्तश च निशाचरः
 6 लक्ष्मणेनेन्द्रजिच चात्र रावणिर निहतॊ रणे
  विरूपाक्षश च दुष्प्रेक्ष्यॊ महापार्श्वमहॊदरौ
 7 अकम्पनश च निहतॊ बलिनॊ ऽनये च राक्षसाः
  तरिशिराश चातिकायश च देवान्तकनरान्तकौ
 8 अत्र मन्दॊदरी नाम भार्या तं पर्यदेवयत
  सपत्नीनां सहस्रेण सास्रेण परिवारिता
 9 एतत तु दृश्यते तीर्थं समुद्रस्य वरानने
  यत्र सागरम उत्तीर्य तां रात्रिम उषिता वयम
 10 एष सेतुर मया बद्धः सागरे सलिलार्णवे
   तवहेतॊर विशालाक्षि नलसेतुः सुदुष्करः
11 पश्य सागरम अक्षॊभ्यं वैदेहि वरुणालयम
   अपारम अभिगर्जन्तं शङ्खशुक्तिनिषेवितम
12 हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि
   विश्रमार्थं हनुमतॊ भित्त्वा सागरम उत्थितम
13 अत्र राक्षसराजॊ ऽयम आजगाम विभीषणः
14 एषा सा दृश्यते सीते किष्किन्धा चित्रकानना
   सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः
15 दृश्यते ऽसौ महान सीते सविद्युद इव तॊयदः
   ऋश्यमूकॊ गिरिश्रेष्ठः काञ्चनैर धातुभिर वृतः
16 अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः
   समयश च कृतः सीते वधार्थं वालिनॊ मया
17 एषा सा दृश्यते पम्पा नलिनी चित्रकानना
   तवया विहीनॊ यत्राहं विललाप सुदुःखितः
18 अस्यास तीरे मया दृष्टा शबरी धर्मचारिणी
   अत्र यॊजनबाहुश च कबन्धॊ निहतॊ मया
19 दृश्यते ऽसौ जनस्थाने सीते शरीमान वनस्पतिः
   यत्र युद्धं महद वृत्तं तवहेतॊर विलासिनि
   रावणस्य नृशंसस्य जटायॊश च महात्मनः
20 खरश च निहतश संख्ये दूषणश च निपातितः
   तरिशिराश च महावीर्यॊ मया बाणैर अजिह्मगैः
21 पर्णशाला तथा चित्रा दृश्यते शुभदर्शना
   यत्र तवं राक्षसेन्द्रेण रावणेन हृता बलात
22 एषा गॊदावरी रम्या परसन्नसलिला शिवा
   अगस्त्यस्याश्रमॊ हय एष दृश्यते पश्य मैथिलि
23 वैदेहि दृश्यते चात्र शरभङ्गाश्रमॊ महान
   उपयातः सहस्राक्षॊ यत्र शक्रः पुरंदरः
24 एते ते तापसावासा दृश्यन्ते तनुमध्यमे
   अत्रिः कुलपतिर यत्र सूर्यवैश्वानरप्रभः
   अत्र सीते तवया दृष्टा तापसी धर्मचारिणी
25 अस्मिन देशे महाकायॊ विराधॊ निहतॊ मया
26 असौ सुतनुशैलेन्द्रश चित्रकूटः परकाशते
   यत्र मां कैकयीपुत्रः परसादयितुम आगतः
27 एषा सा यमुना दूराद दृश्यते चित्रकानना
   भरद्वाजाश्रमॊ यत्र शरीमान एष परकाशते
28 एषा तरिपथगा गङ्गा दृश्यते वरवर्णिनि
   शृङ्गवेरपुरं चैतद गुहॊ यत्र समागतः
29 एषा सा दृश्यते ऽयॊध्या राजधानी पितुर मम
   अयॊध्यां कुरु वैदेहि परणामं पुनर आगता
30 ततस ते वानराः सर्वे राक्षसश च विभीषणः
   उत्पत्यॊत्पत्य ददृशुस तां पुरीं शुभदर्शनाम
31 ततस तु तां पाण्डुरहर्म्यमालिनीं; विशालकक्ष्यां गजवाजिसंकुलाम
   पुरीम अयॊध्यां ददृशुः पलवंगमाः; पुरीं महेन्द्रस्य यथामरावतीम


Next: Chapter 112