Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 110

 1 upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam
  avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ
 2 sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ
  abravīt tvarayopetaḥ kiṃ karomīti rāghavam
 3 tam abravīn mahātejā lakṣmaṇasyopaśṛṇvataḥ
  vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam
 4 kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ
  ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya
 5 sahaibhir arditā laṅkā nirjitā rākṣaseśvara
  hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣv anivartibhiḥ
 6 evaṃ saṃmānitāś ceme mānārhā mānada tvayā
  bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ
 7 tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam
  yatas tvām avagacchanti tataḥ saṃbodhayāmi te
 8 evam uktas tu rāmeṇa vānarāṃs tān vibhīṣaṇaḥ
  ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat
 9 tatas tān pūjitān dṛṣṭvā ratnair arthaiś ca yūthapān
  āruroha tato rāmas tad vimānam anuttamam
 10 aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm
   lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā
11 abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān
   sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam
12 mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ
   anujñātā mayā sarve yatheṣṭaṃ pratigacchata
13 yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa
   kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā
   kiṣkindhāṃ pratiyāhy āśu svasainyenābhisaṃvṛtaḥ
14 svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa
   na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ
15 ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama
   abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ
16 evam uktās tu rāmeṇa vānarās te mahābalāḥ
   ūcuḥ prāñjalayo rāmaṃ rākṣasaś ca vibhīṣaṇaḥ
   ayodhyāṃ gantum icchāmaḥ sarvān nayatu no bhavān
17 dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca
   acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta
18 evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ
   abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān
19 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ
   sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ
20 kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha
   tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa
21 tatas tat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā
   adhyārohat tvarañ śīghraṃ sāmātyaś ca vibhīṣaṇaḥ
22 teṣv ārūḍheṣu sarveṣu kauberaṃ paramāsanam
   rāghaveṇābhyanujñātam utpapāta vihāyasaṃ
23 yayau tena vimānena haṃsayuktena bhāsvatā
   prahṛṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat
 1 उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम
  अविदूरे सथितं रामं परत्युवाच विभीषणः
 2 स तु बद्धाञ्जलिः परह्वॊ विनीतॊ राक्षसेश्वरः
  अब्रवीत तवरयॊपेतः किं करॊमीति राघवम
 3 तम अब्रवीन महातेजा लक्ष्मणस्यॊपशृण्वतः
  विमृश्य राघवॊ वाक्यम इदं सनेहपुरस्कृतम
 4 कृतप्रयत्नकर्माणॊ विभीषण वनौकसः
  रत्नैर अर्थैश च विविभैर भूषणैश चाभिपूजय
 5 सहैभिर अर्दिता लङ्का निर्जिता राक्षसेश्वर
  हृष्टैः पराणभयं तयक्त्वा संग्रामेष्व अनिवर्तिभिः
 6 एवं संमानिताश चेमे मानार्हा मानद तवया
  भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः
 7 तयागिनं संग्रहीतारं सानुक्रॊशं यशस्विनम
  यतस तवाम अवगच्छन्ति ततः संबॊधयामि ते
 8 एवम उक्तस तु रामेण वानरांस तान विभीषणः
  रत्नार्थैः संविभागेन सर्वान एवान्वपूजयत
 9 ततस तान पूजितान दृष्ट्वा रत्नैर अर्थैश च यूथपान
  आरुरॊह ततॊ रामस तद विमानम अनुत्तमम
 10 अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम
   लक्ष्मणेन सह भरात्रा विक्रान्तेन धनुष्मता
11 अब्रवीच च विमानस्थः काकुत्स्थः सर्ववानरान
   सुग्रीवं च महावीर्यं राक्षसं च विभीषणम
12 मित्रकार्यं कृतम इदं भवद्भिर वानरॊत्तमाः
   अनुज्ञाता मया सर्वे यथेष्टं परतिगच्छत
13 यत तु कार्यं वयस्येन सुहृदा वा परंतप
   कृतं सुग्रीव तत सर्वं भवता धर्मभीरुणा
   किष्किन्धां परतियाह्य आशु सवसैन्येनाभिसंवृतः
14 सवराज्ये वस लङ्कायां मया दत्ते विभीषण
   न तवां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः
15 अयॊध्यां परतियास्यामि राजधानीं पितुर मम
   अभ्यनुज्ञातुम इच्छामि सर्वान आमन्त्रयामि वः
16 एवम उक्तास तु रामेण वानरास ते महाबलाः
   ऊचुः पराञ्जलयॊ रामं राक्षसश च विभीषणः
   अयॊध्यां गन्तुम इच्छामः सर्वान नयतु नॊ भवान
17 दृष्ट्वा तवाम अभिषेकार्द्रं कौसल्याम अभिवाद्य च
   अचिरेणागमिष्यामः सवान गृहान नृपतेः सुत
18 एवम उक्तस तु धर्मात्मा वानरैः सविभीषणैः
   अब्रवीद राघवः शरीमान ससुग्रीवविभीषणान
19 परियात परियतरं लब्धं यद अहं ससुहृज्जनः
   सर्वैर भवद्भिः सहितः परीतिं लप्स्ये पुरीं गतः
20 कषिप्रम आरॊह सुग्रीव विमानं वानरैः सह
   तवम अध्यारॊह सामात्यॊ राक्षसेन्द्रविभीषण
21 ततस तत पुष्पकं दिव्यं सुग्रीवः सह सेनया
   अध्यारॊहत तवरञ शीघ्रं सामात्यश च विभीषणः
22 तेष्व आरूढेषु सर्वेषु कौबेरं परमासनम
   राघवेणाभ्यनुज्ञातम उत्पपात विहायसं
23 ययौ तेन विमानेन हंसयुक्तेन भास्वता
   परहृष्टश च परतीतश च बभौ रामः कुबेरवत


Next: Chapter 111