Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 100

 1 te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ
  jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ
 2 rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam
  suyuddhaṃ vānarāṇāṃ ca sugrīvasay ca mantritam
 3 anurāgaṃ ca vīryaṃ ca saumitrer lakṣmaṇasya ca
  kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam
 4 rāghavas tu rathaṃ divyam indradattaṃ śikhiprabham
  anujñāya mahābhāgo mātaliṃ pratyapūjayat
 5 rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ
  divyaṃ taṃ ratham āsthāya divam evāruroha saḥ
 6 tasmiṃs tu divam ārūḍhe surasārathisattame
  rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje
 7 pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ
  pūjyamāno hariśreṣṭhair ājagāma balālayam
 8 abravīc ca tadā rāmaḥ samīpaparivartinam
  saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ
 9 vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya
  anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam
 10 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam
   laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam
11 evam uktas tu saumitrī rāghaveṇa mahātmanā
   tathety uktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade
12 ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam
   laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt
13 abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam
   tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ
14 dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
   rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ
15 sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ
   prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat
16 akṣatān modakāṁl lājān divyāḥ sumanasas tathā
   ājahrur atha saṃhṛṣṭāḥ paurās tasmai niśācarāḥ
17 sa tān gṛhītvā durdharṣo rāghavāya nyavedayat
   maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān
18 kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam
   pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā
19 tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam
   abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam
20 anumānya mahārājam imaṃ saumya vibhīṣaṇam
   praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca
21 vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam
   ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam
22 priyam etad udāhṛtya maithilyās tvaṃ harīśvara
   pratigṛhya ca saṃdeśam upāvartitum arhasi
 1 ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः
  जग्मुस तैस तैर विमानैः सवैः कथयन्तः शुभाः कथाः
 2 रावणस्य वधं घॊरं राघवस्य पराक्रमम
  सुयुद्धं वानराणां च सुग्रीवसय च मन्त्रितम
 3 अनुरागं च वीर्यं च सौमित्रेर लक्ष्मणस्य च
  कथयन्तॊ महाभागा जग्मुर हृष्टा यथागतम
 4 राघवस तु रथं दिव्यम इन्द्रदत्तं शिखिप्रभम
  अनुज्ञाय महाभागॊ मातलिं परत्यपूजयत
 5 राघवेणाभ्यनुज्ञातॊ मातलिः शक्रसारथिः
  दिव्यं तं रथम आस्थाय दिवम एवारुरॊह सः
 6 तस्मिंस तु दिवम आरूढे सुरसारथिसत्तमे
  राघवः परमप्रीतः सुग्रीवं परिषस्वजे
 7 परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः
  पूज्यमानॊ हरिश्रेष्ठैर आजगाम बलालयम
 8 अब्रवीच च तदा रामः समीपपरिवर्तिनम
  सौमित्रिं सत्त्वसंपन्नं लक्ष्मणं दीप्ततेजसं
 9 विभीषणम इमं सौम्य लङ्कायाम अभिषेचय
  अनुरक्तं च भक्तं च मम चैवॊपकारिणम
 10 एष मे परमः कामॊ यद इमं रावणानुजम
   लङ्कायां सौम्य पश्येयम अभिषिक्तं विभीषणम
11 एवम उक्तस तु सौमित्री राघवेण महात्मना
   तथेत्य उक्त्वा तु संहृष्टः सौवर्णं घटम आददे
12 घटेन तेन सौमित्रिर अभ्यषिञ्चद विभीषणम
   लङ्कायां रक्षसां मध्ये राजानं रामशासनात
13 अभ्यषिञ्चत स धर्मात्मा शुद्धात्मानं विभीषणम
   तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः
14 दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम
   राघवः परमां परीतिं जगाम सहलक्ष्मणः
15 स तद राज्यं महत पराप्य रामदत्तं विभीषणः
   परकृतीः सान्त्वयित्वा च ततॊ रामम उपागमत
16 अक्षतान मॊदकाँल लाजान दिव्याः सुमनसस तथा
   आजह्रुर अथ संहृष्टाः पौरास तस्मै निशाचराः
17 स तान गृहीत्वा दुर्धर्षॊ राघवाय नयवेदयत
   मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान
18 कृतकार्यं समृद्धार्थं दृष्ट्वा रामॊ विभीषणम
   परतिजग्राह तत सर्वं तस्यैव परियकाम्यया
19 ततः शैलॊपमं वीरं पराञ्जलिं पार्श्वतः सथितम
   अब्रवीद राघवॊ वाक्यं हनूमन्तं पलवंगमम
20 अनुमान्य महाराजम इमं सौम्य विभीषणम
   परविश्य रावणगृहं विनयेनॊपसृत्य च
21 वैदेह्या मां कुशलिनं ससुग्रीवं सलक्ष्मणम
   आचक्ष्व जयतां शरेष्ठ रावणं च मया हतम
22 परियम एतद उदाहृत्य मैथिल्यास तवं हरीश्वर
   परतिगृह्य च संदेशम उपावर्तितुम अर्हसि


Next: Chapter 101