Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 93

 1 sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ
  krodhasaṃraktanayano rāvaṇo sūtam abravīt
 2 hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam
  bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā
 3 vimuktam iva māyābhir astrair iva bahiṣkṛtam
  mām avajñāya durbuddhe svayā buddhyā viceṣṭase
 4 kimarthaṃ mām avajñāya macchandam anavekṣya ca
  tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ
 5 tvayādya hi mamānārya cirakālasamārjitam
  yaśo vīryaṃ ca tejaś ca pratyayaś ca vināśitha
 6 śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ
  paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣas tvayā
 7 yas tvaṃ ratham imaṃ mohān na codvahasi durmate
  satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ
 8 na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ
  ripūṇāṃ sadṛśaṃ caitan na tvayaitat svanuṣṭhitam
 9 nivartaya rathaṃ śīghraṃ yāvan nāpaiti me ripuḥ
  yadi vāpy uṣito 'si tvaṃ smaryante yadi vā guṇāḥ
 10 evaṃ paruṣam uktas tu hitabuddhir abuddhinā
   abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ
11 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ
   na pramatto na niḥsneho vismṛtā na ca satkriyā
12 mayā tu hitakāmena yaśaś ca parirakṣatā
   snehapraskannamanasā priyam ity apriyaṃ kṛtam
13 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam
   kaś cil laghur ivānāryo doṣato gantum arhasi
14 śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ
   nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ
15 śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā
   na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye
16 rathodvahanakhinnāś ca ta ime rathavājinaḥ
   dīnā gharmapariśrāntā gāvo varṣahatā iva
17 nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ
   teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam
18 deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca
   dainyaṃ harṣaś ca khedaś ca rathinaś ca balābalam
19 sthalanimnāni bhūmeś ca samāni viṣamāṇi ca
   yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam
20 upayānāpayāne ca sthānaṃ pratyapasarpaṇam
   sarvam etad rathasthena jñeyaṃ rathakuṭumbinā
21 tava viśrāmahetos tu tathaiṣāṃ rathavājinām
   raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā
22 na mayā svecchayā vīra ratho 'yam apavāhitaḥ
   bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho
23 ājñāpaya yathātattvaṃ vakṣyasy ariniṣūdana
   tat kariṣyāmy ahaṃ vīraṃ gatānṛṇyena cetasā
24 saṃtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ
   praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam
25 rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru
   nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ
26 evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ
   dadau tasya śubhaṃ hy ekaṃ hastābharaṇam uttamam
27 tato drutaṃ rāvaṇavākyacoditaḥ; pracodayām āsa hayān sa sārathiḥ
   sa rākṣasendrasya tato mahārathaḥ; kṣaṇena rāmasya raṇāgrato 'bhavat
 1 स तु मॊहात सुसंक्रुद्धः कृतान्तबलचॊदितः
  करॊधसंरक्तनयनॊ रावणॊ सूतम अब्रवीत
 2 हीनवीर्यम इवाशक्तं पौरुषेण विवर्जितम
  भीरुं लघुम इवासत्त्वं विहीनम इव तेजसा
 3 विमुक्तम इव मायाभिर अस्त्रैर इव बहिष्कृतम
  माम अवज्ञाय दुर्बुद्धे सवया बुद्ध्या विचेष्टसे
 4 किमर्थं माम अवज्ञाय मच्छन्दम अनवेक्ष्य च
  तवया शत्रुसमक्षं मे रथॊ ऽयम अपवाहितः
 5 तवयाद्य हि ममानार्य चिरकालसमार्जितम
  यशॊ वीर्यं च तेजश च परत्ययश च विनाशिथ
 6 शत्रॊः परख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः
  पश्यतॊ युद्धलुब्धॊ ऽहं कृतः कापुरुषस तवया
 7 यस तवं रथम इमं मॊहान न चॊद्वहसि दुर्मते
  सत्यॊ ऽयं परतितर्कॊ मे परेण तवम उपस्कृतः
 8 न हीदं विद्यते कर्म सुहृदॊ हितकाङ्क्षिणः
  रिपूणां सदृशं चैतन न तवयैतत सवनुष्ठितम
 9 निवर्तय रथं शीघ्रं यावन नापैति मे रिपुः
  यदि वाप्य उषितॊ ऽसि तवं समर्यन्ते यदि वा गुणाः
 10 एवं परुषम उक्तस तु हितबुद्धिर अबुद्धिना
   अब्रवीद रावणं सूतॊ हितं सानुनयं वचः
11 न भीतॊ ऽसमि न मूढॊ ऽसमि नॊपजप्तॊ ऽसमि शत्रुभिः
   न परमत्तॊ न निःस्नेहॊ विस्मृता न च सत्क्रिया
12 मया तु हितकामेन यशश च परिरक्षता
   सनेहप्रस्कन्नमनसा परियम इत्य अप्रियं कृतम
13 नास्मिन्न अर्थे महाराज तवं मां परियहिते रतम
   कश चिल लघुर इवानार्यॊ दॊषतॊ गन्तुम अर्हसि
14 शरूयताम अभिधास्यामि यन्निमित्तं मया रथः
   नदीवेग इवाम्भॊभिः संयुगे विनिवर्तितः
15 शरमं तवावगच्छामि महता रणकर्मणा
   न हि ते वीर सौमुख्यं परहर्षं वॊपधारये
16 रथॊद्वहनखिन्नाश च त इमे रथवाजिनः
   दीना घर्मपरिश्रान्ता गावॊ वर्षहता इव
17 निमित्तानि च भूयिष्ठं यानि परादुर्भवन्ति नः
   तेषु तेष्व अभिपन्नेषु लक्षयाम्य अप्रदक्षिणम
18 देशकालौ च विज्ञेयौ लक्ष्मणानीङ्गितानि च
   दैन्यं हर्षश च खेदश च रथिनश च बलाबलम
19 सथलनिम्नानि भूमेश च समानि विषमाणि च
   युद्धकालश च विज्ञेयः परस्यान्तरदर्शनम
20 उपयानापयाने च सथानं परत्यपसर्पणम
   सर्वम एतद रथस्थेन जञेयं रथकुटुम्बिना
21 तव विश्रामहेतॊस तु तथैषां रथवाजिनाम
   रौद्रं वर्जयता खेदं कषमं कृतम इदं मया
22 न मया सवेच्छया वीर रथॊ ऽयम अपवाहितः
   भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभॊ
23 आज्ञापय यथातत्त्वं वक्ष्यस्य अरिनिषूदन
   तत करिष्याम्य अहं वीरं गतानृण्येन चेतसा
24 संतुष्टस तेन वाक्येन रावणस तस्य सारथेः
   परशस्यैनं बहुविधं युद्धलुब्धॊ ऽबरवीद इदम
25 रथं शीघ्रम इमं सूत राघवाभिमुखं कुरु
   नाहत्वा समरे शत्रून निवर्तिष्यति रावणः
26 एवम उक्त्वा ततस तुष्टॊ रावणॊ राक्षसेश्वरः
   ददौ तस्य शुभं हय एकं हस्ताभरणम उत्तमम
27 ततॊ दरुतं रावणवाक्यचॊदितः; परचॊदयाम आस हयान स सारथिः
   स राक्षसेन्द्रस्य ततॊ महारथः; कषणेन रामस्य रणाग्रतॊ ऽभवत


Next: Chapter 94