Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 90

 1 lakṣmaṇena tu tad vākyam uktaṃ śrutvā sa rāghavaḥ
  rāvaṇāya śarān ghorān visasarja camūmukhe
 2 daśagrīvo rathasthas tu rāmaṃ vajropamaiḥ śaraiḥ
  ājaghāna mahāghorair dhārābhir iva toyadaḥ
 3 dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ
  nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ
 4 bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ
  na samaṃ yuddham ity āhur devagandharvadānavāḥ
 5 tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ
  taruṇādityasaṃkāśo vaidūryamayakūbaraḥ
 6 sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ
  haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ
 7 rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ
  abhyavartata kākutstham avatīrya triviṣṭapāt
 8 abravīc ca tadā rāmaṃ sapratodo rathe sthitaḥ
  prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ
 9 sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te
  dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ
 10 idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham
   śarāś cādityasaṃkāśāḥ śaktiś ca vimalā śitāḥ
11 āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam
   mayā sārathinā rāma mahendra iva dānavān
12 ity uktaḥ sa parikramya rathaṃ tam abhivādya ca
   āruroha tadā rāmo lokāṁl lakṣmyā virājayan
13 tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam
   rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ
14 sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ
   astraṃ rākṣasarājasya jaghāna paramāstravit
15 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipa
   sasarja paramakruddhaḥ punar eva niśācaraḥ
16 te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ
   abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ
17 te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ
   rāmam evābhyavartanta vyāditāsyā bhayānakāḥ
18 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ
   diśaś ca saṃtatāḥ sarvāḥ pradiśaś ca samāvṛtāḥ
19 tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave
   astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham
20 te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ
   suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ
21 te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān
   suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ
22 astre pratihate kruddho rāvaṇo rākṣasādhipaḥ
   abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ
23 tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam
   ardayitvā śaraugheṇa mātaliṃ pratyavidhyata
24 pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam
   aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ
25 viṣedur devagandharvā dānavāś cāraṇaiḥ saha
   rāmam ārtaṃ tadā dṛṣṭvā siddhāś ca paramarṣayaḥ
26 vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ
   rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā
27 prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām
   samākramya budhas tasthau prajānām aśubhāvahaḥ
28 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ
   utpapāta tadā kruddhaḥ spṛśann iva divākaram
29 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ
   adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā
30 kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam
   ākramyāṅgārakas tasthau viśākhām api cāmbare
31 daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ
   adṛśyata daśagrīvo maināka iva parvataḥ
32 nirasyamāno rāmas tu daśagrīveṇa rakṣasā
   nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani
33 sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ
   jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā
 1 लक्ष्मणेन तु तद वाक्यम उक्तं शरुत्वा स राघवः
  रावणाय शरान घॊरान विससर्ज चमूमुखे
 2 दशग्रीवॊ रथस्थस तु रामं वज्रॊपमैः शरैः
  आजघान महाघॊरैर धाराभिर इव तॊयदः
 3 दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः
  निर्बिभेद रणे रामॊ दशग्रीवं समाहितः
 4 भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः
  न समं युद्धम इत्य आहुर देवगन्धर्वदानवाः
 5 ततः काञ्चनचित्राङ्गः किंकिणीशतभूषितः
  तरुणादित्यसंकाशॊ वैदूर्यमयकूबरः
 6 सदश्वैः काञ्चनापीडैर युक्तः शवेतप्रकीर्णकैः
  हरिभिः सूर्यसंकाशैर हेमजालविभूषितैः
 7 रुक्मवेणुध्वजः शरीमान देवराजरथॊ वरः
  अभ्यवर्तत काकुत्स्थम अवतीर्य तरिविष्टपात
 8 अब्रवीच च तदा रामं सप्रतॊदॊ रथे सथितः
  पराञ्जलिर मातलिर वाक्यं सहस्राक्षस्य सारथिः
 9 सहस्राक्षेण काकुत्स्थ रथॊ ऽयं विजयाय ते
  दत्तस तव महासत्त्व शरीमाञ शत्रुनिबर्हणः
 10 इदम ऐन्द्रं महच्चापं कवचं चाग्निसंनिभम
   शराश चादित्यसंकाशाः शक्तिश च विमला शिताः
11 आरुह्येमं रथं वीर राक्षसं जहि रावणम
   मया सारथिना राम महेन्द्र इव दानवान
12 इत्य उक्तः स परिक्रम्य रथं तम अभिवाद्य च
   आरुरॊह तदा रामॊ लॊकाँल लक्ष्म्या विराजयन
13 तद बभूवाद्भुतं युद्धं दवैरथं लॊमहर्षणम
   रामस्य च महाबाहॊ रावणस्य च रक्षसः
14 स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः
   अस्त्रं राक्षसराजस्य जघान परमास्त्रवित
15 अस्त्रं तु परमं घॊरं राक्षसं राकसाधिप
   ससर्ज परमक्रुद्धः पुनर एव निशाचरः
16 ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः
   अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः
17 ते दीप्तवदना दीप्तं वमन्तॊ जवलनं मुखैः
   रामम एवाभ्यवर्तन्त वयादितास्या भयानकाः
18 तैर वासुकिसमस्पर्शैर दीप्तभॊगैर महाविषैः
   दिशश च संतताः सर्वाः परदिशश च समावृताः
19 तान दृष्ट्वा पन्नगान रामः समापतत आहवे
   अस्त्रं गारुत्मतं घॊरं परादुश्चक्रे भयावहम
20 ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः
   सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः
21 ते तान सर्वाञ शराञ जघ्नुः सर्परूपान महाजवान
   सुपर्णरूपा रामस्य विशिखाः कामरूपिणः
22 अस्त्रे परतिहते करुद्धॊ रावणॊ राक्षसाधिपः
   अभ्यवर्षत तदा रामं घॊराभिः शरवृष्टिभिः
23 ततः शरसहस्रेण रामम अक्लिष्टकारिणम
   अर्दयित्वा शरौघेण मातलिं परत्यविध्यत
24 पातयित्वा रथॊपस्थे रथात केतुं च काञ्चनम
   ऐन्द्रान अभिजघानाश्वाञ शरजालेन रावणः
25 विषेदुर देवगन्धर्वा दानवाश चारणैः सह
   रामम आर्तं तदा दृष्ट्वा सिद्धाश च परमर्षयः
26 वयथिता वानरेन्द्राश च बभूवुः सविभीषणाः
   रामचन्द्रमसं दृष्ट्वा गरस्तं रावणराहुणा
27 पराजापत्यं च नक्षत्रं रॊहिणीं शशिनः परियाम
   समाक्रम्य बुधस तस्थौ परजानाम अशुभावहः
28 सधूमपरिवृत्तॊर्मिः परज्वलन्न इव सागरः
   उत्पपात तदा करुद्धः सपृशन्न इव दिवाकरम
29 शस्त्रवर्णः सुपरुषॊ मन्दरश्मिर दिवाकरः
   अदृश्यत कबन्धाङ्गः संसक्तॊ धूमकेतुना
30 कॊसलानां च नक्षत्रं वयक्तम इन्द्राग्निदैवतम
   आक्रम्याङ्गारकस तस्थौ विशाखाम अपि चाम्बरे
31 दशास्यॊ विंशतिभुजः परगृहीतशरासनः
   अदृश्यत दशग्रीवॊ मैनाक इव पर्वतः
32 निरस्यमानॊ रामस तु दशग्रीवेण रक्षसा
   नाशकद अभिसंधातुं सायकान रणमूर्धनि
33 स कृत्वा भरुकुटीं करुद्धः किं चित संरक्तलॊचनः
   जगाम सुमहाक्रॊधं निर्दहन्न इव चक्षुषा


Next: Chapter 91