Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 67

 1 makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ
  ādideśātha saṃkruddho raṇāyendrajitaṃ sutam
 2 jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau
  adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ
 3 tvam apratimakarmāṇam indraṃ jayasi saṃyuge
  kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge
 4 tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ
  yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit
 5 juhvataś cāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ
  ājagmus tatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ
 6 śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ
  lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā
 7 sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ
  chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ
 8 caruhomasamiddhasya vidhūmasya mahārciṣaḥ
  babhūvus tāni liṅgāni vijayaṃ darśayanti ca
 9 pradakṣiṇāvartaśikhas taptahāṭakasaṃnibhaḥ
  havis tat pratijagrāha pāvakaḥ svayam utthitaḥ
 10 hutvāgniṃ tarpayitvātha devadānavarākṣasān
   āruroha rathaśreṣṭham antardhānagataṃ śubham
11 sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ
   āropitamahācāpaḥ śuśubhe syandanottame
12 jājvalyamāno vapuṣā tapanīyaparicchadaḥ
   śaraiś candrārdhacandraiś ca sa rathaḥ samalaṃkṛtaḥ
13 jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ
   babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ
14 tena cādityakalpena brahmāstreṇa ca pālitaḥ
   sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ
15 so 'bhiniryāya nagarād indrajit samitiṃjayaḥ
   hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt
16 adya hatvāhave yau tau mithyā pravrajitau vane
   jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam
17 kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam
   kariṣye paramāṃ prītim ity uktvāntaradhīyata
18 āpapātātha saṃkruddho daśagrīveṇa coditaḥ
   tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe
19 sa dadarśa mahāvīryau nāgau triśirasāv iva
   sṛjantāv iṣujālāni vīrau vānaramadhyagau
20 imau tāv iti saṃcintya sajyaṃ kṛtvā ca kārmukam
   saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān
21 sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau
   acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ
22 tau tasya śaravegena parītau rāmalakṣmaṇau
   dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ
23 pracchādayantau gaganaṃ śarajālair mahābalau
   tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ
24 sa hi dhūmāndhakāraṃ ca cakre pracchādayan nabhaḥ
   diśaś cāntardadhe śrīmān nīhāratamasāvṛtaḥ
25 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ
   śuśruve caratas tasya na ca rūpaṃ prakāśate
26 ghanāndhakāre timire śaravarṣam ivādbhutam
   sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ
27 sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam
   vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ
28 tau hanyamānau nārācair dhārābhir iva parvatau
   hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān
29 antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ
   nikṛtya patagā bhūmau petus te śoṇitokṣitāḥ
30 atimātraṃ śaraugheṇa pīḍyamānau narottamau
   tān iṣūn patato bhallair anekair nicakartatuḥ
31 yato hi dadṛśāte tau śarān nipatitāñ śitān
   tatas tato dāśarathī sasṛjāte 'stram uttamam
32 rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan
   vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ
33 tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ
   babhūvatur dāśarathī puṣpitāv iva kiṃśukau
34 nāsya veda gatiṃ kaś cin na ca rūpaṃ dhanuḥ śarān
   na cānyad viditaṃ kiṃ cit sūryasyevābhrasaṃplave
35 tena viddhāś ca harayo nihatāś ca gatāsavaḥ
   babhūvuḥ śataśas tatra patitā dharaṇītale
36 lakṣmaṇas tu susaṃkruddho bhrātaraṃ vākyam abravīt
   brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām
37 tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam
   naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi
38 ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam
   palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi
39 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala
   ādekṣyāvo mahāvegān astrān āśīviṣopamān
40 tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt
   rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ
41 yady eṣa bhūmiṃ viśate divaṃ vā; rasātalaṃ vāpi nabhastalaṃ vā
   evaṃ nigūḍho 'pi mamāstradagdhaḥ; patiṣyate bhūmitale gatāsuḥ
42 ity evam uktvā vacanaṃ mahātmā; raghupravīraḥ plavagarṣabhair vṛtaḥ
   vadhāya raudrasya nṛśaṃsakarmaṇas; tadā mahātmā tvaritaṃ nirīkṣate
 1 मकराक्षं हतं शरुत्वा रावणः समितिंजयः
  आदिदेशाथ संक्रुद्धॊ रणायेन्द्रजितं सुतम
 2 जहि वीर महावीर्यौ भरातरौ रामलक्ष्मणौ
  अदृश्यॊ दृश्यमानॊ वा सर्वथा तवं बलाधिकः
 3 तवम अप्रतिमकर्माणम इन्द्रं जयसि संयुगे
  किं पुनर मानुषौ दृष्ट्वा न वधिष्यसि संयुगे
 4 तथॊक्तॊ राक्षसेन्द्रेण परतिगृह्य पितुर वचः
  यज्ञभूमौ स विधिवत पावकं जुहुवे नद्रजित
 5 जुह्वतश चापि तत्राग्निं रक्तॊष्णीषधराः सत्रियः
  आजग्मुस तत्र संभ्रान्ता राक्षस्यॊ यत्र रावणिः
 6 शस्त्राणि शरपत्राणि समिधॊ ऽथ विभीतकाः
  लॊहितानि च वासांसि सरुवं कार्ष्णायसं तथा
 7 सर्वतॊ ऽगनिं समास्तीर्य शरपत्रैः समन्ततः
  छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः
 8 चरुहॊमसमिद्धस्य विधूमस्य महार्चिषः
  बभूवुस तानि लिङ्गानि विजयं दर्शयन्ति च
 9 परदक्षिणावर्तशिखस तप्तहाटकसंनिभः
  हविस तत परतिजग्राह पावकः सवयम उत्थितः
 10 हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान
   आरुरॊह रथश्रेष्ठम अन्तर्धानगतं शुभम
11 स वाजिभिश चतुर्भिस तु बाणैश च निशितैर युतः
   आरॊपितमहाचापः शुशुभे सयन्दनॊत्तमे
12 जाज्वल्यमानॊ वपुषा तपनीयपरिच्छदः
   शरैश चन्द्रार्धचन्द्रैश च स रथः समलंकृतः
13 जाम्बूनदमहाकम्बुर दीप्तपावकसंनिभः
   बभूवेन्द्रजितः केतुर वैदूर्यसमलंकृतः
14 तेन चादित्यकल्पेन बरह्मास्त्रेण च पालितः
   स बभूव दुराधर्षॊ रावणिः सुमहाबलः
15 सॊ ऽभिनिर्याय नगराद इन्द्रजित समितिंजयः
   हुत्वाग्निं राक्षसैर मन्त्रैर अन्तर्धानगतॊ ऽबरवीत
16 अद्य हत्वाहवे यौ तौ मिथ्या परव्रजितौ वने
   जयं पित्रे परदास्यामि रावणाय रणाधिकम
17 कृत्वा निर्वानराम उर्वीं हत्वा रामं सलक्ष्मणम
   करिष्ये परमां परीतिम इत्य उक्त्वान्तरधीयत
18 आपपाताथ संक्रुद्धॊ दशग्रीवेण चॊदितः
   तीक्ष्णकार्मुकनाराचैस तीक्ष्णस तव इन्द्ररिपू रणे
19 स ददर्श महावीर्यौ नागौ तरिशिरसाव इव
   सृजन्ताव इषुजालानि वीरौ वानरमध्यगौ
20 इमौ ताव इति संचिन्त्य सज्यं कृत्वा च कार्मुकम
   संततानेषुधाराभिः पर्जन्य इव वृष्टिमान
21 स तु वैहायसं पराप्य सरथॊ रामलक्ष्मणौ
   अचक्षुर विषये तिष्ठन विव्याध निशितैः शरैः
22 तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ
   धनुषी सशरे कृत्वा दिव्यम अस्त्रं परचक्रतुः
23 परच्छादयन्तौ गगनं शरजालैर महाबलौ
   तम अस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः
24 स हि धूमान्धकारं च चक्रे परच्छादयन नभः
   दिशश चान्तर्दधे शरीमान नीहारतमसावृतः
25 नैव जयातलनिर्घॊषॊ न च नेमिखुरस्वनः
   शुश्रुवे चरतस तस्य न च रूपं परकाशते
26 घनान्धकारे तिमिरे शरवर्षम इवाद्भुतम
   स ववर्ष महाबाहुर नाराचशरवृष्टिभिः
27 स रामं सूर्यसंकाशैः शरैर दत्तवरॊ भृशम
   विव्याध समरे करुद्धः सर्वगात्रेषु रावणिः
28 तौ हन्यमानौ नाराचैर धाराभिर इव पर्वतौ
   हेमपुङ्खान नरव्याघ्रौ तिग्मान मुमुचतुः शरान
29 अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः
   निकृत्य पतगा भूमौ पेतुस ते शॊणितॊक्षिताः
30 अतिमात्रं शरौघेण पीड्यमानौ नरॊत्तमौ
   तान इषून पततॊ भल्लैर अनेकैर निचकर्ततुः
31 यतॊ हि ददृशाते तौ शरान निपतिताञ शितान
   ततस ततॊ दाशरथी ससृजाते ऽसत्रम उत्तमम
32 रावणिस तु दिशः सर्वा रथेनातिरथः पतन
   विव्याध तौ दाशरथी लघ्व अस्त्रॊ निशितैः शरैः
33 तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः
   बभूवतुर दाशरथी पुष्पिताव इव किंशुकौ
34 नास्य वेद गतिं कश चिन न च रूपं धनुः शरान
   न चान्यद विदितं किं चित सूर्यस्येवाभ्रसंप्लवे
35 तेन विद्धाश च हरयॊ निहताश च गतासवः
   बभूवुः शतशस तत्र पतिता धरणीतले
36 लक्ष्मणस तु सुसंक्रुद्धॊ भरातरं वाक्यम अब्रवीत
   बराह्मम अस्त्रं परयॊक्ष्यामि वधार्थं सर्वरक्षसाम
37 तम उवाच ततॊ रामॊ लक्ष्मणं शुभलक्षणम
   नैकस्य हेतॊ रक्षांसि पृथिव्यां हन्तुम अर्हसि
38 अयुध्यमानं परच्छन्नं पराञ्जलिं शरणागतम
   पलायन्तं परमत्तं वा न तवं हन्तुम इहार्हसि
39 अस्यैव तु वधे यत्नं करिष्यावॊ महाबल
   आदेक्ष्यावॊ महावेगान अस्त्रान आशीविषॊपमान
40 तम एनं मायिनं कषुद्रम अन्तर्हितरथं बलात
   राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः
41 यद्य एष भूमिं विशते दिवं वा; रसातलं वापि नभस्तलं वा
   एवं निगूढॊ ऽपि ममास्त्रदग्धः; पतिष्यते भूमितले गतासुः
42 इत्य एवम उक्त्वा वचनं महात्मा; रघुप्रवीरः पलवगर्षभैर वृतः
   वधाय रौद्रस्य नृशंसकर्मणस; तदा महात्मा तवरितं निरीक्षते


Next: Chapter 68