Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 63

 1 pravṛtte saṃkule tasmin ghore vīrajanakṣaye
  aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ
 2 āhūya so 'ṅgadaṃ kopāt tāḍayām āsa vegitaḥ
  gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ
 3 sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ
  arditaś ca prahāreṇa kampanaḥ patito bhuvi
 4 hatapravīrā vyathitā rākṣasendracamūs tadā
  jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ
  āpatantīṃ ca vegena kumbhas tāṃ sāntvayac camūm
 5 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ
  mumocāśīviṣaprakhyāñ śarān dehavidāraṇān
 6 tasya tac chuśubhe bhūyaḥ saśaraṃ dhanur uttamam
  vidyudairāvatārciṣmad dvitīyendradhanur yathā
 7 ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā
  tena hāṭakapuṅkhena patriṇā patravāsasā
 8 sahasābhihatas tena vipramuktapadaḥ sphuran
  nipapātādrikūṭābho vihvalaḥ plavagottamaḥ
 9 maindas tu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave
  abhidudrāva vegena pragṛhya mahatīṃ śilām
 10 tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ
   bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ
11 saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam
   ājaghāna mahātejā vakṣasi dvividāgrajam
12 sa tu tena prahāreṇa maindo vānarayūthapaḥ
   marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ
13 aṅgado mātulau dṛṣṭvā patitau tau mahābalau
   abhidudrāva vegena kumbham udyatakārmukam
14 tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ
   tribhiś cānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ
15 so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān
   akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ
16 aṅgadaḥ pratividdhāṅgo vāliputro na kampate
   śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha
17 sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ
   kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān
18 āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam
   bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram
19 aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite
   sālam āsannam ekena parijagrāha pāṇinā
20 tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham
   samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām
21 sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ
   aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca
22 aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare
   durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan
23 rāmas tu vyathitaṃ śrutvā vāliputraṃ mahāhave
   vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃs tataḥ
24 te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam
   abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam
25 tato drumaśilāhastāḥ kopasaṃraktalocanāḥ
   rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ
26 jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
   kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ
27 samīkṣyātatatas tāṃs tu vānarendrān mahābalān
   āvavāra śaraugheṇa nageneva jalāśayam
28 tasya bāṇacayaṃ prāpya na śoker ativartitum
   vānarendrā mahātmāno velām iva mahodadhiḥ
29 tāṃs tu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān
   aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ
30 abhidudrāva vegena sugrīvaḥ kumbham āhave
   śailasānu caraṃ nāgaṃ vegavān iva kesarī
31 utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn
   anyāṃś ca vividhān vṛkṣāṃś cikṣepa ca mahābalaḥ
32 tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām
   kumbhakarṇātmajaḥ śrīmāṃś ciccheda niśitaiḥ śaraiḥ
33 abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ
   ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ
34 drumavarṣaṃ tu tac chinnaṃ dṛṣṭvā kumbhena vīryavān
   vānarādhipatiḥ śrīmān mahāsattvo na vivyathe
35 nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān
   kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham
36 avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram
   abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam
37 nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam
   saṃnatiś ca prabhāvaś ca tava vā rāvaṇasya vā
38 prahrādabalivṛtraghnakuberavaruṇopama
   ekas tvam anujāto 'si pitaraṃ balavattaraḥ
39 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam
   tridaśā nātivartante jitendriyam ivādhayaḥ
40 varadānāt pitṛvyas te sahate devadānavān
   kumbhakarṇas tu vīryeṇa sahate ca surāsurān
41 dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca
   tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ
42 mahāvimardaṃ samare mayā saha tavādbhutam
   adya bhūtāni paśyantu śakraśambarayor iva
43 kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam
   pātitā harivīrāś ca tvayaite bhīmavikramāḥ
44 upālambhabhayāc cāpi nāsi vīra mayā hataḥ
   kṛtakarmā pariśrānto viśrāntaḥ paśya me balam
45 tena sugrīvavākyena sāvamānena mānitaḥ
   agner ājyahutasyeva tejas tasyābhyavardhata
46 tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca
   ājaghānorasi kruddho vajravegena muṣṭinā
47 tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam
   sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale
48 tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ
   vajraniṣpeṣasaṃjātajvālā merau yathā girau
49 sa tatrābhihatas tena sugrīvo vānararṣabhaḥ
   muṣṭiṃ saṃvartayām āsa vajrakalpaṃ mahābalaḥ
50 arciḥsahasravikacaṃ ravimaṇḍalasaprabham
   sa muṣṭiṃ pātayām āsa kumbhasyorasi vīryavān
51 muṣṭinābhihatas tena nipapātāśu rākṣasaḥ
   lohitāṅga ivākāśād dīptaraśmir yadṛcchayā
52 kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā
   babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ
53 tasmin hate bhīmaparākrameṇa; plavaṃgamānām ṛṣabheṇa yuddhe
   mahī saśailā savanā cacāla; bhayaṃ ca rakṣāṃsy adhikaṃ viveśa
 1 परवृत्ते संकुले तस्मिन घॊरे वीरजनक्षये
  अङ्गदः कम्पनं वीरम आससाद रणॊत्सुकः
 2 आहूय सॊ ऽङगदं कॊपात ताडयाम आस वेगितः
  गदया कम्पनः पूर्वं स चचाल भृशाहतः
 3 स संज्ञां पराप्य तेजस्वी चिक्षेप शिखरं गिरेः
  अर्दितश च परहारेण कम्पनः पतितॊ भुवि
 4 हतप्रवीरा वयथिता राक्षसेन्द्रचमूस तदा
  जगामाभिमुखी सा तु कुम्भकर्णसुतॊ यतः
  आपतन्तीं च वेगेन कुम्भस तां सान्त्वयच चमूम
 5 स धनुर धन्विनां शरेष्ठः परगृह्य सुसमाहितः
  मुमॊचाशीविषप्रख्याञ शरान देहविदारणान
 6 तस्य तच छुशुभे भूयः सशरं धनुर उत्तमम
  विद्युदैरावतार्चिष्मद दवितीयेन्द्रधनुर यथा
 7 आकर्णकृष्टमुक्तेन जघान दविविदं तदा
  तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा
 8 सहसाभिहतस तेन विप्रमुक्तपदः सफुरन
  निपपाताद्रिकूटाभॊ विह्वलः पलवगॊत्तमः
 9 मैन्दस तु भरातरं दृष्ट्वा भग्नं तत्र महाहवे
  अभिदुद्राव वेगेन परगृह्य महतीं शिलाम
 10 तां शिलां तु परचिक्षेप राक्षसाय महाबलः
   बिभेद तां शिलां कुम्भः परसन्नैः पञ्चभिः शरैः
11 संधाय चान्यं सुमुखं शरम आशीविषॊपमम
   आजघान महातेजा वक्षसि दविविदाग्रजम
12 स तु तेन परहारेण मैन्दॊ वानरयूथपः
   मर्मण्य अभिहतस तेन पपात भुवि मूर्छितः
13 अङ्गदॊ मातुलौ दृष्ट्वा पतितौ तौ महाबलौ
   अभिदुद्राव वेगेन कुम्भम उद्यतकार्मुकम
14 तम आपतन्तं विव्याध कुम्भः पञ्चभिर आयसैः
   तरिभिश चान्यैः शितैर बाणैर मातंगम इव तॊमरैः
15 सॊ ऽङगदं विविधैर बाणैः कुम्भॊ विव्याध वीर्यवान
   अकुण्ठधारैर निशितैस तीक्ष्णैः कनकभूषणैः
16 अङ्गदः परतिविद्धाङ्गॊ वालिपुत्रॊ न कम्पते
   शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह
17 स परचिच्छेद तान सर्वान बिभेद च पुनः शिलाः
   कुम्भकर्णात्मजः शरीमान वालिपुत्रसमीरितान
18 आपतन्तं च संप्रेक्ष्य कुम्भॊ वानरयूथपम
   भरुवॊर विव्याध बाणाभ्याम उल्काभ्याम इव कुञ्जरम
19 अङ्गदः पाणिना नेत्रे पिधाय रुधिरॊक्षिते
   सालम आसन्नम एकेन परिजग्राह पाणिना
20 तम इन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम
   समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम
21 स चिच्छेद शितैर बाणैः सप्तभिः कायभेदनैः
   अङ्गदॊ विव्यथे ऽभीक्ष्णं ससाद च मुमॊह च
22 अङ्गदं वयथितं दृष्ट्वा सीदन्तम इव सागरे
   दुरासदं हरिश्रेष्ठा राघवाय नयवेदयन
23 रामस तु वयथितं शरुत्वा वालिपुत्रं महाहवे
   वयादिदेश हरिश्रेष्ठाञ जाम्बवत्प्रमुखांस ततः
24 ते तु वानरशार्दूलाः शरुत्वा रामस्य शासनम
   अभिपेतुः सुसंक्रुद्धाः कुम्भम उद्यतकार्मुकम
25 ततॊ दरुमशिलाहस्ताः कॊपसंरक्तलॊचनाः
   रिरक्षिषन्तॊ ऽभयपतन्न अङ्गदं वानरर्षभाः
26 जाम्बवांश च सुषेणश च वेगदर्शी च वानरः
   कुम्भकर्णात्मजं वीरं करुद्धाः समभिदुद्रुवुः
27 समीक्ष्यातततस तांस तु वानरेन्द्रान महाबलान
   आववार शरौघेण नगेनेव जलाशयम
28 तस्य बाणचयं पराप्य न शॊकेर अतिवर्तितुम
   वानरेन्द्रा महात्मानॊ वेलाम इव महॊदधिः
29 तांस तु दृष्ट्वा हरिगणाञ शरवृष्टिभिर अर्दितान
   अङ्गदं पृष्ठतः कृत्वा भरातृजं पलवगेश्वरः
30 अभिदुद्राव वेगेन सुग्रीवः कुम्भम आहवे
   शैलसानु चरं नागं वेगवान इव केसरी
31 उत्पाट्य च महाशैलान अश्वकर्णान धवान बहून
   अन्यांश च विविधान वृक्षांश चिक्षेप च महाबलः
32 तां छादयन्तीम आकाशं वृक्षवृष्टिं दुरासदाम
   कुम्भकर्णात्मजः शरीमांश चिच्छेद निशितैः शरैः
33 अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः
   आचितास ते दरुमा रेजुर यथा घॊराः शतघ्नयः
34 दरुमवर्षं तु तच छिन्नं दृष्ट्वा कुम्भेन वीर्यवान
   वानराधिपतिः शरीमान महासत्त्वॊ न विव्यथे
35 निर्भिद्यमानः सहसा सहमानश च ताञ शरान
   कुम्भस्य धनुर आक्षिप्य बभञ्जेन्द्रधनुःप्रभम
36 अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम
   अब्रवीत कुपितः कुम्भं भग्नशृङ्गम इव दविपम
37 निकुम्भाग्रज वीर्यं ते बाणवेगं तद अद्भुतम
   संनतिश च परभावश च तव वा रावणस्य वा
38 परह्रादबलिवृत्रघ्नकुबेरवरुणॊपम
   एकस तवम अनुजातॊ ऽसि पितरं बलवत्तरः
39 तवाम एवैकं महाबाहुं शूलहस्तम अरिंदमम
   तरिदशा नातिवर्तन्ते जितेन्द्रियम इवाधयः
40 वरदानात पितृव्यस ते सहते देवदानवान
   कुम्भकर्णस तु वीर्येण सहते च सुरासुरान
41 धनुषीन्द्रजितस तुल्यः परतापे रावणस्य च
   तवम अद्य रक्षसां लॊके शरेष्ठॊ ऽसि बलवीर्यतः
42 महाविमर्दं समरे मया सह तवाद्भुतम
   अद्य भूतानि पश्यन्तु शक्रशम्बरयॊर इव
43 कृतम अप्रतिमं कर्म दर्शितं चास्त्रकौशलम
   पातिता हरिवीराश च तवयैते भीमविक्रमाः
44 उपालम्भभयाच चापि नासि वीर मया हतः
   कृतकर्मा परिश्रान्तॊ विश्रान्तः पश्य मे बलम
45 तेन सुग्रीववाक्येन सावमानेन मानितः
   अग्नेर आज्यहुतस्येव तेजस तस्याभ्यवर्धत
46 ततः कुम्भः समुत्पत्य सुग्रीवम अभिपद्य च
   आजघानॊरसि करुद्धॊ वज्रवेगेन मुष्टिना
47 तस्य चर्म च पुस्फॊट संजज्ञे चास्य शॊणितम
   स च मुष्टिर महावेगः परतिजघ्ने ऽसथिमण्डले
48 तदा वेगेन तत्रासीत तेजः परज्वालितं मुहुः
   वज्रनिष्पेषसंजातज्वाला मेरौ यथा गिरौ
49 स तत्राभिहतस तेन सुग्रीवॊ वानरर्षभः
   मुष्टिं संवर्तयाम आस वज्रकल्पं महाबलः
50 अर्चिःसहस्रविकचं रविमण्डलसप्रभम
   स मुष्टिं पातयाम आस कुम्भस्यॊरसि वीर्यवान
51 मुष्टिनाभिहतस तेन निपपाताशु राक्षसः
   लॊहिताङ्ग इवाकाशाद दीप्तरश्मिर यदृच्छया
52 कुम्भस्य पततॊ रूपं भग्नस्यॊरसि मुष्टिना
   बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः
53 तस्मिन हते भीमपराक्रमेण; पलवंगमानाम ऋषभेण युद्धे
   मही सशैला सवना चचाल; भयं च रक्षांस्य अधिकं विवेश


Next: Chapter 64