Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 55

 1 te nivṛttā mahākāyāḥ śrutvāṅgadavacas tadā
  naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ
 2 samudīritavīryās te samāropitavikramāḥ
  paryavasthāpitā vākyair aṅgadena valīmukhāḥ
 3 prayātāś ca gatā harṣaṃ maraṇe kṛtaniścayāḥ
  cakruḥ sutumulaṃ yuddhaṃ vānarās tyaktajīvitāḥ
 4 atha vṛkṣān mahākāyāḥ sānūni sumahānti ca
  vānarās tūrṇam udyamya kumbhakarṇam abhidravan
 5 sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān
  ardayan sumahākāyaḥ samantād vyākṣipad ripūn
 6 śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ
  prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ
 7 ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca
  parikṣipya ca bāhubhyāṃ khādan viparidhāvati
  bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva
 8 hanūmāñ śailaśṛṅgāṇi vṛkṣāṃś ca vividhān bahūn
  vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ
 9 tāni parvataśṛṅgāṇi śūlena tu bibheda ha
  babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ
 10 tato harīṇāṃ tad anīkam ugraṃ; dudrāva śūlaṃ niśitaṃ pragṛhya
   tasthau tato 'syāpatataḥ purastān; mahīdharāgraṃ hanumān pragṛhya
11 sa kumbhakarṇaṃ kupito jaghāna; vegena śailottamabhīmakāyam
   sa cukṣubhe tena tadābhibūto; medārdragātro rudhirāvasiktaḥ
12 sa śūlam āvidhya taḍitprakāśaṃ; giriṃ yathā prajvalitāgraśṛṅgam
   bāhvantare mārutim ājaghāna; guho 'calaṃ krauñcam ivograśaktyā
13 sa śūlanirbhinna mahābhujāntaraḥ; pravihvalaḥ śoṇitam udvaman mukhāt
   nanāda bhīmaṃ hanumān mahāhave; yugāntameghastanitasvanopamam
14 tato vineduḥ sahasā prahṛṣṭā; rakṣogaṇās taṃ vyathitaṃ samīkṣya
   plavaṃgamās tu vyathitā bhayārtāḥ; pradudruvuḥ saṃyati kumbhakarṇāt
15 nīlaś cikṣepa śailāgraṃ kumbhakarṇāya dhīmate
   tam āpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha
16 muṣṭiprahārābhihataṃ tac chailāgraṃ vyaśīryata
   savisphuliṅgaṃ sajvālaṃ nipapāta mahītale
17 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ
   pañcavānaraśārdūlāḥ kumbhakarṇam upādravan
18 śailair vṛkṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ
   kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire
19 sparśān iva prahārāṃs tān vedayāno na vivyathe
   ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje
20 kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ
   nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ
21 muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave
   ājaghāna gavākṣaṃ ca talenendraripus tadā
22 dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ
   nipetus te tu medinyāṃ nikṛttā iva kiṃśukāḥ
23 teṣu vānaramukhyeṣu patiteṣu mahātmasu
   vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ
24 taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ
   samāruhya samutpatya dadaṃśuś ca mahābalāḥ
25 taṃ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā
   kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ
26 sa vānarasahasrais tair ācitaḥ parvatopamaḥ
   rarāja rākṣasavyāghro girir ātmaruhair iva
27 bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ
   bhakṣayām āsa saṃkruddho garuḍaḥ pannagān iva
28 prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe
   nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ
29 bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ
   babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ
30 māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ
   cacāra harisainyeṣu kālāgnir iva mūrchitaḥ
31 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ
   śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ
32 yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ
   tathā vānarasainyāni kumbhakarṇo vinirdahat
33 tatas te vadhyamānās tu hatayūthā vināyakāḥ
   vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam
34 anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ
   rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ
35 tam āpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam
   utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ
36 sa parvatāgram utkṣipya samāvidhya mahākapiḥ
   abhidudrāva vegena kumbhakarṇaṃ mahābalam
37 tam āpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam
   tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ
38 kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn
   kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt
39 pātitāś ca tvayā vīrāḥ kṛtaṃ karma suduṣkaram
   bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ
40 tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi
   sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa
41 tad vākyaṃ harirājasya sattvadhairyasamanvitam
   śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ
42 prajāpates tu pautras tvaṃ tathaivarkṣarajaḥsutaḥ
   śrutapauruṣasaṃpannas tasmād garjasi vānara
43 sa kumbhakarṇasya vaco niśamya; vyāvidhya śailaṃ sahasā mumoca
   tenājaghānorasi kumbhakarṇaṃ; śailena vajrāśanisaṃnibhena
44 tac chailaśṛṅgaṃ sahasā vikīrṇaṃ; bhujāntare tasya tadā viśāle
   tato viṣeduḥ sahasā plavaṃgamā; rakṣogaṇāś cāpi mudā vineduḥ
45 sa śailaśṛṅgābhihataś cukopa; nanāda kopāc ca vivṛtya vaktram
   vyāvidhya śūlaṃ ca taḍitprakāśaṃ; cikṣepa haryṛkṣapater vadhāya
46 tat kumbhakarṇasya bhujapraviddhaṃ; śūlaṃ śitaṃ kāñcanadāmajuṣṭam
   kṣipraṃ samutpatya nigṛhya dorbhyāṃ; babhañja vegena suto 'nilasya
47 kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat
   babhañja janaum āropya prahṛṣṭaḥ plavagarṣabhaḥ
48 sa tat tadā bhagnam avekṣya śūlaṃ; cukopa rakṣo'dhipatir mahātmā
   utpāṭya laṅkāmalayāt sa śṛṅgaṃ; jaghāna sugrīvam upetya tena
49 sa śailaśṛṅgābhihato visaṃjñaḥ; papāta bhūmau yudhi vānarendraḥ
   taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ; neduḥ prahṛṣṭā yudhi yātudhānāḥ
50 tam abhyupetyādbhutaghoravīryaṃ; sa kumbhakarṇo yudhi vānarendram
   jahāra sugrīvam abhipragṛhya; yathānilo megham atipracaṇḍaḥ
51 sa taṃ mahāmeghanikāśarūpam; utpāṭya gacchan yudhi kumbhakarṇaḥ
   rarāja merupratimānarūpo; merur yathātyucchritaghoraśṛṅgaḥ
52 tataḥ samutpāṭya jagāma vīraḥ; saṃstūyamāno yudhi rākṣasendraiḥ
   śṛṇvan ninādaṃ tridaśālayānāṃ; plavaṃgarājagrahavismitānām
53 tatas tam ādāya tadā sa mene; harīndram indropamam indravīryaḥ
   asmin hṛte sarvam idaṃ hṛtaṃ syāt; sarāghavaṃ sainyam itīndraśatruḥ
54 vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatas tataḥ
   kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram
55 hanūmāṃś cintayām āsa matimān mārutātmajaḥ
   evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet
56 yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā
   bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ
57 mayā hate saṃyati kumbhakarṇe; mahābale muṣṭiviśīrṇadehe
   vimocite vānarapārthive ca; bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ
58 atha vā svayam apy eṣa mokṣaṃ prāpsyati pārthivaḥ
   gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ
59 manye na tāvad ātmānaṃ budhyate vānarādhipaḥ
   śailaprahārābhihataḥ kumbhakarṇena saṃyuge
60 ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave
   ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati
61 mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ
   aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ
62 tasmān muhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ
   bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmy aham
63 ity evaṃ cintayitvā tu hanūmān mārutātmajaḥ
   bhūyaḥ saṃstambhayām āsa vānarāṇāṃ mahācamūm
64 sa kumbhakarṇo 'tha viveśa laṅkāṃ; sphurantam ādāya mahāhariṃ tam
   vimānacaryāgṛhagopurasthaiḥ; puṣpāgryavarṣair avakīryamāṇaḥ
65 tataḥ sa saṃjñām upalabhya kṛcchrād; balīyasas tasya bhujāntarasthaḥ
   avekṣamāṇaḥ purarājamārgaṃ; vicintayām āsa muhur mahātmā
66 evaṃ gṛhītena kathaṃ nu nāma; śakyaṃ mayā saṃprati kartum adya
   tathā kariṣyāmi yathā harīṇāṃ; bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam
67 tataḥ karāgraiḥ sahasā sametya; rājā harīṇām amarendraśatroḥ
   nakhaiś ca karṇau daśanaiś ca nāsāṃ; dadaṃśa pārśveṣu ca kumbhakarṇam
68 sa kumbhakarṇau hṛtakarṇanāso; vidāritas tena vimarditaś ca
   roṣābhibhūtaḥ kṣatajārdragātraḥ; sugrīvam āvidhya pipeṣa bhūmau
69 sa bhūtale bhīmabalābhipiṣṭaḥ; surāribhis tair abhihanyamānaḥ
   jagāma khaṃ vegavad abhyupetya; punaś ca rāmeṇa samājagāma
70 karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ
   rarāja śoṇitotsikto giriḥ prasravaṇair iva
71 tataḥ sa puryāḥ sahasā mahātmā; niṣkramya tad vānarasainyam ugram
   babhakṣa rakṣo yudhi kumbhakarṇaḥ; prajā yugāntāgnir iva pradīptaḥ
72 bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ; praviśya tad vānarasainyam ugram
   cakhāda rakṣāṃsi harīn piśācān; ṛkṣāṃś ca mohād yudhi kumbhakarṇaḥ
73 ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ
   samādāyaikahastena pracikṣepa tvaran mukhe
74 saṃprasravaṃs tadā medaḥ śoṇitaṃ ca mahābalaḥ
   vadhyamāno nagendrāgrair bhakṣayām āsa vānarān
   te bhakṣyamāṇā harayo rāmaṃ jagmus tadā gatim
75 tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ
   cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ
76 sa kumbhakarṇasya śarāñ śarīre sapta vīryavān
   nicakhānādade cānyān visasarja ca lakṣmaṇaḥ
77 atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ
   rāmam evābhidudrāva dārayann iva medinīm
78 atha dāśarathī rāmo raudram astraṃ prayojayan
   kumbhakarṇasya hṛdaye sasarja niśitāñ śarān
79 tasya rāmeṇa viddhasya sahasābhipradhāvataḥ
   aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ
80 tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ
   hastāc cāsya paribhraṣṭā papātorvyāṃ mahāgadā
81 sa nirāyudham ātmānaṃ yadā mene mahābalaḥ
   muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat
82 sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ
   rudhiraṃ parisusrāva giriḥ prasravaṇān iva
83 sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ
   vānarān rākṣasān ṛkṣān khādan viparidhāvati
84 tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt
   kumbhakarṇavadhe yukto yogān parimṛśan bahūn
85 naivāyaṃ vānarān rājan na vijānāti rākṣasān
   mattaḥ śoṇitagandhena svān parāṃś caiva khādati
86 sādhv enam adhirohantu sarvato vānararṣabhāḥ
   yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ
87 apy ayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ
   prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān
88 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
   te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ
89 kumbhakarṇas tu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ
   vyadhūnayat tān vegena duṣṭahastīva hastipān
90 tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ
   samutpapāta vegena dhanur uttamam ādade
91 sa cāpam ādāya bhujaṃgakalpaṃ; dṛḍhajyam ugraṃ tapanīyacitram
   harīn samāśvāsya samutpapāta; rāmo nibaddhottamatūṇabāṇaḥ
92 sa vānaragaṇais tais tu vṛtaḥ paramadurjayaḥ
   lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ
93 sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam
   śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam
94 sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam
   mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam
95 vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
   sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam
96 jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam
   mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam
97 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ
   visphārayām āsa tadā kārmukaṃ puruṣarṣabhaḥ
98 sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ
   amṛṣyamāṇas taṃ ghoṣam abhidudrāva rāghavam
99 tatas tu vātoddhatameghakalpaṃ; bhujaṃgarājottamabhogabāhum
   tam āpatantaṃ dharaṇīdharābham; uvāca rāmo yudhi kumbhakarṇam
100 āgaccha rakṣo'dhipamā viṣādam; avasthito 'haṃ pragṛhītacāpaḥ
   avehi māṃ śakrasapatna rāmam; ayaṃ muhūrtād bhavitā vicetāḥ
101 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam
   pātayann iva sarveṣāṃ hṛdayāni vanaukasām
102 prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam
   kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt
103 nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca
   na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ
104 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat
   anena nirjitā devā dānavāś ca mayā purā
105 vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi
   svalpāpi hi na me pīḍā karṇanāsāvināśanāt
106 darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu
   tatas tvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam
107 sa kumbhakarṇasya vaco niśamya; rāmaḥ supuṅkhān visasarja bāṇān
   tair āhato vajrasamapravegair; na cukṣubhe na vyathate surāriḥ
108 yaiḥ sāyakaiḥ sālavarā nikṛttā; vālī hato vānarapuṃgavaś ca
   te kumbhakarṇasya tadā śarīraṃ; vajropamā na vyathayāṃ pracakruḥ
109 sa vāridhārā iva sāyakāṃs tān; pibañ śarīreṇa mahendraśatruḥ
   jaghāna rāmasya śarapravegaṃ; vyāvidhya taṃ mudgaram ugravegam
110 tatas tu rakṣaḥ kṣatajānuliptaṃ; vitrāsanaṃ devamahācamūnām
   vyāvidhya taṃ mudgaram ugravegaṃ; vidrāvayām āsa camūṃ harīṇām
111 vāyavyam ādāya tato varāstraṃ; rāmaḥ pracikṣepa niśācarāya
   samudgaraṃ tena jahāra bāhuṃ; sa kṛttabāhus tumulaṃ nanāda
112 sa tasya bāhur giriśṛṅgakalpaḥ; samudgaro rāghavabāṇakṛttaḥ
   papāta tasmin harirājasainye; jaghāna tāṃ vānaravāhinīṃ ca
113 te vānarā bhagnahatāvaśeṣāḥ; paryantam āśritya tadā viṣaṇṇāḥ
   pravepitāṅgā dadṛśuḥ sughoraṃ; narendrarakṣo'dhipasaṃnipātam
114 sa kumbhakarṇo 'stranikṛttabāhur; mahān nikṛttāgra ivācalendraḥ
   utpāṭayām āsa kareṇa vṛkṣaṃ; tato 'bhidudrāva raṇe narendram
115 taṃ tasya bāhuṃ saha sālavṛkṣaṃ; samudyataṃ pannagabhogakalpam
   aindrāstrayuktena jahāra rāmo; bāṇena jāmbūnadacitritena
116 sa kumbhakarṇasya bhujo nikṛttaḥ; papāta bhūmau girisaṃnikāśaḥ
   viveṣṭamāno nijaghāna vṛkṣāñ; śailāñ śilāvānararākṣasāṃś ca
117 taṃ chinnabāhuṃ samavekṣya rāmaḥ; samāpatantaṃ sahasā nadantam
   dvāv ardhacandrau niśitau pragṛhya; ciccheda pādau yudhi rākṣasasya
118 nikṛttabāhur vinikṛttapādo; vidārya vaktraṃ vaḍavāmukhābham
   dudrāva rāmaṃ sahasābhigarjan; rāhur yathā candram ivāntarikṣe
119 apūrayat tasya mukhaṃ śitāgrai; rāmaḥ śarair hemapinaddhapuṅkhaiḥ
   sa pūrṇavaktro na śaśāka vaktuṃ; cukūja kṛcchreṇa mumoha cāpi
120 athādade sūryamarīcikalpaṃ; sa brahmadaṇḍāntakakālakalpam
   ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ; rāmaḥ śaraṃ mārutatulyavegam
121 taṃ vajrajāmbūnadacārupuṅkhaṃ; pradīptasūryajvalanaprakāśam
   mahendravajrāśanitulyavegaṃ; rāmaḥ pracikṣepa niśācarāya
122 sa sāyako rāghavabāhucodito; diśaḥ svabhāsā daśa saṃprakāśayan
   vidhūmavaiśvānaradīptadarśano; jagāma śakrāśanitulyavikramaḥ
123 sa tan mahāparvatakūṭasaṃnibhaṃ; vivṛttadaṃṣṭraṃ calacārukuṇḍalam
   cakarta rakṣo'dhipateḥ śiras tadā; yathaiva vṛtrasya purā puraṃdaraḥ
124 tad rāmabāṇābhihataṃ papāta; rakṣaḥśiraḥ parvatasaṃnikāśam
   babhañja caryāgṛhagopurāṇi; prākāram uccaṃ tam apātayac ca
125 tac cātikāyaṃ himavatprakāśaṃ; rakṣas tadā toyanidhau papāta
   grāhān mahāmīnacayān bhujaṃgamān; mamarda bhūmiṃ ca tathā viveśa
126 tasmir hate brāhmaṇadevaśatrau; mahābale saṃyati kumbhakarṇe
   cacāla bhūr bhūmidharāś ca sarve; harṣāc ca devās tumulaṃ praṇeduḥ
127 tatas tu devarṣimaharṣipannagāḥ; surāś ca bhūtāni suparṇaguhyakāḥ
   sayakṣagandharvagaṇā nabhogatāḥ; praharṣitā rāma parākrameṇa
128 praharṣam īyur bahavas tu vānarāḥ; prabuddhapadmapratimair ivānanaiḥ
   apūjayan rāghavam iṣṭabhāginaṃ; hate ripau bhīmabale durāsade
129 sa kumbhakarṇaṃ surasainyamardanaṃ; mahatsu yuddheṣv aparājitaśramam
   nananda hatvā bharatāgrajo raṇe; mahāsuraṃ vṛtram ivāmarādhipaḥ
 1 ते निवृत्ता महाकायाः शरुत्वाङ्गदवचस तदा
  नैष्ठिकीं बुद्धिम आस्थाय सर्वे संग्रामकाङ्क्षिणः
 2 समुदीरितवीर्यास ते समारॊपितविक्रमाः
  पर्यवस्थापिता वाक्यैर अङ्गदेन वलीमुखाः
 3 परयाताश च गता हर्षं मरणे कृतनिश्चयाः
  चक्रुः सुतुमुलं युद्धं वानरास तयक्तजीविताः
 4 अथ वृक्षान महाकायाः सानूनि सुमहान्ति च
  वानरास तूर्णम उद्यम्य कुम्भकर्णम अभिद्रवन
 5 स कुम्भकर्णः संक्रुद्धॊ गदाम उद्यम्य वीर्यवान
  अर्दयन सुमहाकायः समन्ताद वयाक्षिपद रिपून
 6 शतानि सप्त चाष्टौ च सहस्राणि च वानराः
  परकीर्णाः शेरते भूमौ कुम्भकर्णेन पॊथिताः
 7 षॊडशाष्टौ च दश च विंशत तरिंशत तथैव च
  परिक्षिप्य च बाहुभ्यां खादन विपरिधावति
  भक्षयन भृशसंक्रुद्धॊ गरुडः पन्नगान इव
 8 हनूमाञ शैलशृङ्गाणि वृक्षांश च विविधान बहून
  ववर्ष कुम्भकर्णस्य शिरस्य अम्बरम आस्थितः
 9 तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह
  बभञ्ज वृक्षवर्षं च कुम्भकर्णॊ महाबलः
 10 ततॊ हरीणां तद अनीकम उग्रं; दुद्राव शूलं निशितं परगृह्य
   तस्थौ ततॊ ऽसयापततः पुरस्तान; महीधराग्रं हनुमान परगृह्य
11 स कुम्भकर्णं कुपितॊ जघान; वेगेन शैलॊत्तमभीमकायम
   स चुक्षुभे तेन तदाभिबूतॊ; मेदार्द्रगात्रॊ रुधिरावसिक्तः
12 स शूलम आविध्य तडित्प्रकाशं; गिरिं यथा परज्वलिताग्रशृङ्गम
   बाह्वन्तरे मारुतिम आजघान; गुहॊ ऽचलं करौञ्चम इवॊग्रशक्त्या
13 स शूलनिर्भिन्न महाभुजान्तरः; परविह्वलः शॊणितम उद्वमन मुखात
   ननाद भीमं हनुमान महाहवे; युगान्तमेघस्तनितस्वनॊपमम
14 ततॊ विनेदुः सहसा परहृष्टा; रक्षॊगणास तं वयथितं समीक्ष्य
   पलवंगमास तु वयथिता भयार्ताः; परदुद्रुवुः संयति कुम्भकर्णात
15 नीलश चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते
   तम आपतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह
16 मुष्टिप्रहाराभिहतं तच छैलाग्रं वयशीर्यत
   सविस्फुलिङ्गं सज्वालं निपपात महीतले
17 ऋषभः शरभॊ नीलॊ गवाक्षॊ गन्धमादनः
   पञ्चवानरशार्दूलाः कुम्भकर्णम उपाद्रवन
18 शैलैर वृक्षैस तलैः पादैर मुष्टिभिश च महाबलाः
   कुम्भकर्णं महाकायं सर्वतॊ ऽभिनिजघ्निरे
19 सपर्शान इव परहारांस तान वेदयानॊ न विव्यथे
   ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे
20 कुम्भकर्णभुजाभ्यां तु पीडितॊ वानरर्षभः
   निपपातर्षभॊ भीमः परमुखागतशॊणितः
21 मुष्टिना शरभं हत्वा जानुना नीलम आहवे
   आजघान गवाक्षं च तलेनेन्द्ररिपुस तदा
22 दत्तप्रहरव्यथिता मुमुहुः शॊणितॊक्षिताः
   निपेतुस ते तु मेदिन्यां निकृत्ता इव किंशुकाः
23 तेषु वानरमुख्येषु पतितेषु महात्मसु
   वानराणां सहस्राणि कुम्भकर्णं परदुद्रुवुः
24 तं शैलम इव शैलाभाः सर्वे तु पलवगर्षभाः
   समारुह्य समुत्पत्य ददंशुश च महाबलाः
25 तं नखैर दशनैश चापि मुष्टिभिर जानुभिस तथा
   कुम्भकर्णं महाकायं ते जघ्नुः पलवगर्षभाः
26 स वानरसहस्रैस तैर आचितः पर्वतॊपमः
   रराज राक्षसव्याघ्रॊ गिरिर आत्मरुहैर इव
27 बाहुभ्यां वानरान सर्वान परगृह्य स महाबलः
   भक्षयाम आस संक्रुद्धॊ गरुडः पन्नगान इव
28 परक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे
   नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः
29 भक्षयन भृशसंक्रुद्धॊ हरीन पर्वतसंनिभः
   बभञ्ज वानरान सर्वान संक्रुद्धॊ राक्षसॊत्तमः
30 मांसशॊणितसंक्लेदां भूमिं कुर्वन स राक्षसः
   चचार हरिसैन्येषु कालाग्निर इव मूर्छितः
31 वज्रहस्तॊ यथा शक्रः पाशहस्त इवान्तकः
   शूलहस्तॊ बभौ तस्मिन कुम्भकर्णॊ महाबलः
32 यथा शुष्काण्य अरण्यानि गरीष्मे दहति पावकः
   तथा वानरसैन्यानि कुम्भकर्णॊ विनिर्दहत
33 ततस ते वध्यमानास तु हतयूथा विनायकाः
   वानरा भयसंविग्ना विनेदुर विस्वरं भृशम
34 अनेकशॊ वध्यमानाः कुम्भकर्णेन वानराः
   राघवं शरणं जग्मुर वयथिताः खिन्नचेतसः
35 तम आपतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम
   उत्पपात तदा वीरः सुग्रीवॊ वानराधिपः
36 स पर्वताग्रम उत्क्षिप्य समाविध्य महाकपिः
   अभिदुद्राव वेगेन कुम्भकर्णं महाबलम
37 तम आपतन्तं संप्रेक्ष्य कुम्भकर्णः पलवंगमम
   तस्थौ विवृतसर्वाङ्गॊ वानरेन्द्रस्य संमुखः
38 कपिशॊणितदिग्धाङ्गं भक्षयन्तं महाकपीन
   कुम्भकर्णं सथितं दृष्ट्वा सुग्रीवॊ वाक्यम अब्रवीत
39 पातिताश च तवया वीराः कृतं कर्म सुदुष्करम
   भक्षितानि च सैन्यानि पराप्तं ते परमं यशः
40 तयज तद वानरानीकं पराकृतैः किं करिष्यसि
   सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस
41 तद वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम
   शरुत्वा राक्षसशार्दूलः कुम्भकर्णॊ ऽबरवीद वचः
42 परजापतेस तु पौत्रस तवं तथैवर्क्षरजःसुतः
   शरुतपौरुषसंपन्नस तस्माद गर्जसि वानर
43 स कुम्भकर्णस्य वचॊ निशम्य; वयाविध्य शैलं सहसा मुमॊच
   तेनाजघानॊरसि कुम्भकर्णं; शैलेन वज्राशनिसंनिभेन
44 तच छैलशृङ्गं सहसा विकीर्णं; भुजान्तरे तस्य तदा विशाले
   ततॊ विषेदुः सहसा पलवंगमा; रक्षॊगणाश चापि मुदा विनेदुः
45 स शैलशृङ्गाभिहतश चुकॊप; ननाद कॊपाच च विवृत्य वक्त्रम
   वयाविध्य शूलं च तडित्प्रकाशं; चिक्षेप हर्यृक्षपतेर वधाय
46 तत कुम्भकर्णस्य भुजप्रविद्धं; शूलं शितं काञ्चनदामजुष्टम
   कषिप्रं समुत्पत्य निगृह्य दॊर्भ्यां; बभञ्ज वेगेन सुतॊ ऽनिलस्य
47 कृतं भारसहस्रस्य शूलं कालायसं महत
   बभञ्ज जनौम आरॊप्य परहृष्टः पलवगर्षभः
48 स तत तदा भग्नम अवेक्ष्य शूलं; चुकॊप रक्षॊऽधिपतिर महात्मा
   उत्पाट्य लङ्कामलयात स शृङ्गं; जघान सुग्रीवम उपेत्य तेन
49 स शैलशृङ्गाभिहतॊ विसंज्ञः; पपात भूमौ युधि वानरेन्द्रः
   तं परेक्ष्य भूमौ पतितं विसंज्ञं; नेदुः परहृष्टा युधि यातुधानाः
50 तम अभ्युपेत्याद्भुतघॊरवीर्यं; स कुम्भकर्णॊ युधि वानरेन्द्रम
   जहार सुग्रीवम अभिप्रगृह्य; यथानिलॊ मेघम अतिप्रचण्डः
51 स तं महामेघनिकाशरूपम; उत्पाट्य गच्छन युधि कुम्भकर्णः
   रराज मेरुप्रतिमानरूपॊ; मेरुर यथात्युच्छ्रितघॊरशृङ्गः
52 ततः समुत्पाट्य जगाम वीरः; संस्तूयमानॊ युधि राक्षसेन्द्रैः
   शृण्वन निनादं तरिदशालयानां; पलवंगराजग्रहविस्मितानाम
53 ततस तम आदाय तदा स मेने; हरीन्द्रम इन्द्रॊपमम इन्द्रवीर्यः
   अस्मिन हृते सर्वम इदं हृतं सयात; सराघवं सैन्यम इतीन्द्रशत्रुः
54 विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस ततः
   कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम
55 हनूमांश चिन्तयाम आस मतिमान मारुतात्मजः
   एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत
56 यद वै नयाय्यं मया कर्तुं तत करिष्यामि सर्वथा
   भूत्वा पर्वतसंकाशॊ नाशयिष्यामि राक्षसं
57 मया हते संयति कुम्भकर्णे; महाबले मुष्टिविशीर्णदेहे
   विमॊचिते वानरपार्थिवे च; भवन्तु हृष्टाः परवगाः समग्राः
58 अथ वा सवयम अप्य एष मॊक्षं पराप्स्यति पार्थिवः
   गृहीतॊ ऽयं यदि भवेत तरिदशैः सासुरॊरगैः
59 मन्ये न तावद आत्मानं बुध्यते वानराधिपः
   शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे
60 अयं मुहूर्तात सुग्रीवॊ लब्धसंज्ञॊ महाहवे
   आत्मनॊ वानराणां च यत पथ्यं तत करिष्यति
61 मया तु मॊक्षितस्यास्य सुग्रीवस्य महात्मनः
   अप्रीतश च भवेत कष्टा कीर्तिनाशश च शाश्वतः
62 तस्मान मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः
   भिन्नं च वानरानीकं तावद आश्वासयाम्य अहम
63 इत्य एवं चिन्तयित्वा तु हनूमान मारुतात्मजः
   भूयः संस्तम्भयाम आस वानराणां महाचमूम
64 स कुम्भकर्णॊ ऽथ विवेश लङ्कां; सफुरन्तम आदाय महाहरिं तम
   विमानचर्यागृहगॊपुरस्थैः; पुष्पाग्र्यवर्षैर अवकीर्यमाणः
65 ततः स संज्ञाम उपलभ्य कृच्छ्राद; बलीयसस तस्य भुजान्तरस्थः
   अवेक्षमाणः पुरराजमार्गं; विचिन्तयाम आस मुहुर महात्मा
66 एवं गृहीतेन कथं नु नाम; शक्यं मया संप्रति कर्तुम अद्य
   तथा करिष्यामि यथा हरीणां; भविष्यतीष्टं च हितं च कार्यम
67 ततः कराग्रैः सहसा समेत्य; राजा हरीणाम अमरेन्द्रशत्रॊः
   नखैश च कर्णौ दशनैश च नासां; ददंश पार्श्वेषु च कुम्भकर्णम
68 स कुम्भकर्णौ हृतकर्णनासॊ; विदारितस तेन विमर्दितश च
   रॊषाभिभूतः कषतजार्द्रगात्रः; सुग्रीवम आविध्य पिपेष भूमौ
69 स भूतले भीमबलाभिपिष्टः; सुरारिभिस तैर अभिहन्यमानः
   जगाम खं वेगवद अभ्युपेत्य; पुनश च रामेण समाजगाम
70 कर्णनासा विहीनस्य कुम्भकर्णॊ महाबलः
   रराज शॊणितॊत्सिक्तॊ गिरिः परस्रवणैर इव
71 ततः स पुर्याः सहसा महात्मा; निष्क्रम्य तद वानरसैन्यम उग्रम
   बभक्ष रक्षॊ युधि कुम्भकर्णः; परजा युगान्ताग्निर इव परदीप्तः
72 बुभुक्षितः शॊणितमांसगृध्नुः; परविश्य तद वानरसैन्यम उग्रम
   चखाद रक्षांसि हरीन पिशाचान; ऋक्षांश च मॊहाद युधि कुम्भकर्णः
73 एकं दवौ तरीन बहून करुद्धॊ वानरान सह राक्षसैः
   समादायैकहस्तेन परचिक्षेप तवरन मुखे
74 संप्रस्रवंस तदा मेदः शॊणितं च महाबलः
   वध्यमानॊ नगेन्द्राग्रैर भक्षयाम आस वानरान
   ते भक्ष्यमाणा हरयॊ रामं जग्मुस तदा गतिम
75 तस्मिन काले सुमित्रायाः पुत्रः परबलार्दनः
   चकार लक्ष्मणः करुद्धॊ युद्धं परपुरंजयः
76 स कुम्भकर्णस्य शराञ शरीरे सप्त वीर्यवान
   निचखानाददे चान्यान विससर्ज च लक्ष्मणः
77 अतिक्रम्य च सौमित्रिं कुम्भकर्णॊ महाबलः
   रामम एवाभिदुद्राव दारयन्न इव मेदिनीम
78 अथ दाशरथी रामॊ रौद्रम अस्त्रं परयॊजयन
   कुम्भकर्णस्य हृदये ससर्ज निशिताञ शरान
79 तस्य रामेण विद्धस्य सहसाभिप्रधावतः
   अङ्गारमिश्राः करुद्धस्य मुखान निश्चेरुर अर्चिषः
80 तस्यॊरसि निमग्नाश च शरा बर्हिणवाससः
   हस्ताच चास्य परिभ्रष्टा पपातॊर्व्यां महागदा
81 स निरायुधम आत्मानं यदा मेने महाबलः
   मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत
82 स बाणैर अतिविद्धाङ्गः कषतजेन समुक्षितः
   रुधिरं परिसुस्राव गिरिः परस्रवणान इव
83 स तीव्रेण च कॊपेन रुधिरेण च मूर्छितः
   वानरान राक्षसान ऋक्षान खादन विपरिधावति
84 तस्मिन काले स धर्मात्मा लक्ष्मणॊ रामम अब्रवीत
   कुम्भकर्णवधे युक्तॊ यॊगान परिमृशन बहून
85 नैवायं वानरान राजन न विजानाति राक्षसान
   मत्तः शॊणितगन्धेन सवान परांश चैव खादति
86 साध्व एनम अधिरॊहन्तु सर्वतॊ वानरर्षभाः
   यूथपाश च यथामुख्यास तिष्ठन्त्व अस्य समन्ततः
87 अप्य अयं दुर्मतिः काले गुरुभारप्रपीडितः
   परपतन राक्षसॊ भूमौ नान्यान हन्यात पलवंगमान
88 तस्य तद्वचनं शरुत्वा राजपुत्रस्य धीमतः
   ते समारुरुहुर हृष्टाः कुम्भकर्णं पलवंगमाः
89 कुम्भकर्णस तु संक्रुद्धः समारूढः पलवंगमैः
   वयधूनयत तान वेगेन दुष्टहस्तीव हस्तिपान
90 तान दृष्ट्वा निर्धूतान रामॊ रुष्टॊ ऽयम इति राक्षसः
   समुत्पपात वेगेन धनुर उत्तमम आददे
91 स चापम आदाय भुजंगकल्पं; दृढज्यम उग्रं तपनीयचित्रम
   हरीन समाश्वास्य समुत्पपात; रामॊ निबद्धॊत्तमतूणबाणः
92 स वानरगणैस तैस तु वृतः परमदुर्जयः
   लक्ष्मणानुचरॊ रामः संप्रतस्थे महाबलः
93 स ददर्श महात्मानं किरीटिनम अरिंदमम
   शॊणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम
94 सर्वान समभिधावन्तं यथारुष्टं दिशा गजम
   मार्गमाणं हरीन करुद्धं राक्षसैः परिवारितम
95 विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम
   सरवन्तं रुधिरं वक्त्राद वर्षमेघम इवॊत्थितम
96 जिह्वया परिलिह्यन्तं शॊणितं शॊणितॊक्षितम
   मृद्नन्तं वानरानीकं कालान्तकयमॊपमम
97 तं दृष्ट्वा राक्षसश्रेष्ठं परदीप्तानलवर्चसं
   विस्फारयाम आस तदा कार्मुकं पुरुषर्षभः
98 स तस्य चापनिर्घॊषात कुपितॊ नैरृतर्षभः
   अमृष्यमाणस तं घॊषम अभिदुद्राव राघवम
99 ततस तु वातॊद्धतमेघकल्पं; भुजंगराजॊत्तमभॊगबाहुम
   तम आपतन्तं धरणीधराभम; उवाच रामॊ युधि कुम्भकर्णम
100 आगच्छ रक्षॊऽधिपमा विषादम; अवस्थितॊ ऽहं परगृहीतचापः
   अवेहि मां शक्रसपत्न रामम; अयं मुहूर्ताद भविता विचेताः
101 रामॊ ऽयम इति विज्ञाय जहास विकृतस्वनम
   पातयन्न इव सर्वेषां हृदयानि वनौकसाम
102 परहस्य विकृतं भीमं स मेघस्वनितॊपमम
   कुम्भकर्णॊ महातेजा राघवं वाक्यम अब्रवीत
103 नाहं विराधॊ विज्ञेयॊ न कबन्धः खरॊ न च
   न वाली न च मारीचः कुम्भकर्णॊ ऽहम आगतः
104 पश्य मे मुद्गरं घॊरं सर्वकालायसं महत
   अनेन निर्जिता देवा दानवाश च मया पुरा
105 विकर्णनास इति मां नावज्ञातुं तवम अर्हसि
   सवल्पापि हि न मे पीडा कर्णनासाविनाशनात
106 दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु
   ततस तवां भक्षयिष्यामि दृष्टपौरुषविक्रमम
107 स कुम्भकर्णस्य वचॊ निशम्य; रामः सुपुङ्खान विससर्ज बाणान
   तैर आहतॊ वज्रसमप्रवेगैर; न चुक्षुभे न वयथते सुरारिः
108 यैः सायकैः सालवरा निकृत्ता; वाली हतॊ वानरपुंगवश च
   ते कुम्भकर्णस्य तदा शरीरं; वज्रॊपमा न वयथयां परचक्रुः
109 स वारिधारा इव सायकांस तान; पिबञ शरीरेण महेन्द्रशत्रुः
   जघान रामस्य शरप्रवेगं; वयाविध्य तं मुद्गरम उग्रवेगम
110 ततस तु रक्षः कषतजानुलिप्तं; वित्रासनं देवमहाचमूनाम
   वयाविध्य तं मुद्गरम उग्रवेगं; विद्रावयाम आस चमूं हरीणाम
111 वायव्यम आदाय ततॊ वरास्त्रं; रामः परचिक्षेप निशाचराय
   समुद्गरं तेन जहार बाहुं; स कृत्तबाहुस तुमुलं ननाद
112 स तस्य बाहुर गिरिशृङ्गकल्पः; समुद्गरॊ राघवबाणकृत्तः
   पपात तस्मिन हरिराजसैन्ये; जघान तां वानरवाहिनीं च
113 ते वानरा भग्नहतावशेषाः; पर्यन्तम आश्रित्य तदा विषण्णाः
   परवेपिताङ्गा ददृशुः सुघॊरं; नरेन्द्ररक्षॊऽधिपसंनिपातम
114 स कुम्भकर्णॊ ऽसत्रनिकृत्तबाहुर; महान निकृत्ताग्र इवाचलेन्द्रः
   उत्पाटयाम आस करेण वृक्षं; ततॊ ऽभिदुद्राव रणे नरेन्द्रम
115 तं तस्य बाहुं सह सालवृक्षं; समुद्यतं पन्नगभॊगकल्पम
   ऐन्द्रास्त्रयुक्तेन जहार रामॊ; बाणेन जाम्बूनदचित्रितेन
116 स कुम्भकर्णस्य भुजॊ निकृत्तः; पपात भूमौ गिरिसंनिकाशः
   विवेष्टमानॊ निजघान वृक्षाञ; शैलाञ शिलावानरराक्षसांश च
117 तं छिन्नबाहुं समवेक्ष्य रामः; समापतन्तं सहसा नदन्तम
   दवाव अर्धचन्द्रौ निशितौ परगृह्य; चिच्छेद पादौ युधि राक्षसस्य
118 निकृत्तबाहुर विनिकृत्तपादॊ; विदार्य वक्त्रं वडवामुखाभम
   दुद्राव रामं सहसाभिगर्जन; राहुर यथा चन्द्रम इवान्तरिक्षे
119 अपूरयत तस्य मुखं शिताग्रै; रामः शरैर हेमपिनद्धपुङ्खैः
   स पूर्णवक्त्रॊ न शशाक वक्तुं; चुकूज कृच्छ्रेण मुमॊह चापि
120 अथाददे सूर्यमरीचिकल्पं; स बरह्मदण्डान्तककालकल्पम
   अरिष्टम ऐन्द्रं निशितं सुपुङ्खं; रामः शरं मारुततुल्यवेगम
121 तं वज्रजाम्बूनदचारुपुङ्खं; परदीप्तसूर्यज्वलनप्रकाशम
   महेन्द्रवज्राशनितुल्यवेगं; रामः परचिक्षेप निशाचराय
122 स सायकॊ राघवबाहुचॊदितॊ; दिशः सवभासा दश संप्रकाशयन
   विधूमवैश्वानरदीप्तदर्शनॊ; जगाम शक्राशनितुल्यविक्रमः
123 स तन महापर्वतकूटसंनिभं; विवृत्तदंष्ट्रं चलचारुकुण्डलम
   चकर्त रक्षॊऽधिपतेः शिरस तदा; यथैव वृत्रस्य पुरा पुरंदरः
124 तद रामबाणाभिहतं पपात; रक्षःशिरः पर्वतसंनिकाशम
   बभञ्ज चर्यागृहगॊपुराणि; पराकारम उच्चं तम अपातयच च
125 तच चातिकायं हिमवत्प्रकाशं; रक्षस तदा तॊयनिधौ पपात
   गराहान महामीनचयान भुजंगमान; ममर्द भूमिं च तथा विवेश
126 तस्मिर हते बराह्मणदेवशत्रौ; महाबले संयति कुम्भकर्णे
   चचाल भूर भूमिधराश च सर्वे; हर्षाच च देवास तुमुलं परणेदुः
127 ततस तु देवर्षिमहर्षिपन्नगाः; सुराश च भूतानि सुपर्णगुह्यकाः
   सयक्षगन्धर्वगणा नभॊगताः; परहर्षिता राम पराक्रमेण
128 परहर्षम ईयुर बहवस तु वानराः; परबुद्धपद्मप्रतिमैर इवाननैः
   अपूजयन राघवम इष्टभागिनं; हते रिपौ भीमबले दुरासदे
129 स कुम्भकर्णं सुरसैन्यमर्दनं; महत्सु युद्धेष्व अपराजितश्रमम
   ननन्द हत्वा भरताग्रजॊ रणे; महासुरं वृत्रम इवामराधिपः


Next: Chapter 56