Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 43

 1 dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ
  balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam
 2 śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ
  akampanaṃ puraskṛtya sarvaśastraprakovidam
 3 tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ
  niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ
 4 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ
  rākasaiḥ saṃvṛto ghorais tadā niryāty akampanaḥ
 5 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe
  akampanas tatas teṣām āditya iva tejasā
 6 tasya nidhāvamānasya saṃrabdhasya yuyutsayā
  akasmād dainyam āgacchad dhayānāṃ rathavāhinām
 7 vyasphuran nayanaṃ cāsya savyaṃ yuddhābhinandinaḥ
  vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ
 8 abhavat sudine cāpi durdine rūkṣamārutam
  ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ
 9 sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ
  tān utpātān acintyaiva nirjagāma raṇājiram
 10 tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ
   babhūva sumahān nādaḥ kṣobhayann iva sāgaram
11 tena śabdena vitrastā vānarāṇāṃ mahācamūḥ
   drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata
12 teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām
   rāmarāvaṇayor arthe samabhityaktajīvinām
13 sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ
   harayo rākṣasāś caiva parasparajighaṃsavaḥ
14 teṣāṃ vinardātāṃ śabdaḥ saṃyuge 'titarasvinām
   śuśruve sumahān krodhād anyonyam abhigarjatām
15 rajaś cāruṇavarṇābhaṃ subhīmam abhavad bhṛśam
   uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa
16 anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā
   saṃvṛtāni ca bhūtāni dadṛśur na raṇājire
17 na dhvajo na patākāvā varma vā turago 'pi vā
   āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā
18 śabdaś ca sumahāṃs teṣāṃ nardatām abhidhāvatām
   śrūyate tumule yuddhe na rūpāṇi cakāśire
19 harīn eva susaṃkruddhā harayo jaghnur āhave
   rākṣasāś cāpi rakṣāṃsi nijaghnus timire tadā
20 parāṃś caiva vinighnantaḥ svāṃś ca vānararākṣasāḥ
   rudhirārdraṃ tadā cakrur mahīṃ paṅkānulepanām
21 tatas tu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ
   śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā
22 drumaśaktiśilāprāsair gadāparighatomaraiḥ
   harayo rākṣasās tūrṇaṃ jaghnur anyonyam ojasā
23 bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ
   harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave
24 rākṣasāś cāpi saṃkruddhāḥ prāsatomarapāṇayaḥ
   kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ
25 harayas tv api rakṣāṃsi mahādrumamahāśmabhiḥ
   vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ
26 etasminn antare vīrā harayaḥ kumudo nalaḥ
   maindaś ca paramakruddhaś cakrur vegam anuttamam
27 te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe
   kadanaṃ sumaha cakrur līlayā hariyūthapāḥ
 1 धूम्राक्षं निहतं शरुत्वा रावणॊ राक्षसेश्वरः
  बलाध्यक्षम उवाचेदं कृताञ्जलिम उपस्थितम
 2 शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः
  अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकॊविदम
 3 ततॊ नानाप्रहरणा भीमाक्षा भीमदर्शनाः
  निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचॊदिताः
 4 रथम आस्थाय विपुलं तप्तकाञ्चनकुण्डलः
  राकसैः संवृतॊ घॊरैस तदा निर्यात्य अकम्पनः
 5 न हि कम्पयितुं शक्यः सुरैर अपि महामृधे
  अकम्पनस ततस तेषाम आदित्य इव तेजसा
 6 तस्य निधावमानस्य संरब्धस्य युयुत्सया
  अकस्माद दैन्यम आगच्छद धयानां रथवाहिनाम
 7 वयस्फुरन नयनं चास्य सव्यं युद्धाभिनन्दिनः
  विवर्णॊ मुखवर्णश च गद्गदश चाभवत सवरः
 8 अभवत सुदिने चापि दुर्दिने रूक्षमारुतम
  ऊचुः खगा मृगाः सर्वे वाचः करूरा भयावहाः
 9 स सिंहॊपचितस्कन्धः शार्दूलसमविक्रमः
  तान उत्पातान अचिन्त्यैव निर्जगाम रणाजिरम
 10 तदा निर्गच्छतस तस्य रक्षसः सह राक्षसैः
   बभूव सुमहान नादः कषॊभयन्न इव सागरम
11 तेन शब्देन वित्रस्ता वानराणां महाचमूः
   दरुमशैलप्रहरणा यॊद्धुं समवतिष्ठत
12 तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम
   रामरावणयॊर अर्थे समभित्यक्तजीविनाम
13 सर्वे हय अतिबलाः शूराः सर्वे पर्वतसंनिभाः
   हरयॊ राक्षसाश चैव परस्परजिघंसवः
14 तेषां विनर्दातां शब्दः संयुगे ऽतितरस्विनाम
   शुश्रुवे सुमहान करॊधाद अन्यॊन्यम अभिगर्जताम
15 रजश चारुणवर्णाभं सुभीमम अभवद भृशम
   उद्धूतं हरिरक्षॊभिः संरुरॊध दिशॊ दश
16 अन्यॊन्यं रजसा तेन कौशेयॊद्धूतपाण्डुना
   संवृतानि च भूतानि ददृशुर न रणाजिरे
17 न धवजॊ न पताकावा वर्म वा तुरगॊ ऽपि वा
   आयुधं सयन्दनं वापि ददृशे तेन रेणुना
18 शब्दश च सुमहांस तेषां नर्दताम अभिधावताम
   शरूयते तुमुले युद्धे न रूपाणि चकाशिरे
19 हरीन एव सुसंक्रुद्धा हरयॊ जघ्नुर आहवे
   राक्षसाश चापि रक्षांसि निजघ्नुस तिमिरे तदा
20 परांश चैव विनिघ्नन्तः सवांश च वानरराक्षसाः
   रुधिरार्द्रं तदा चक्रुर महीं पङ्कानुलेपनाम
21 ततस तु रुधिरौघेण सिक्तं वयपगतं रजः
   शरीरशवसंकीर्णा बभूव च वसुंधरा
22 दरुमशक्तिशिलाप्रासैर गदापरिघतॊमरैः
   हरयॊ राक्षसास तूर्णं जघ्नुर अन्यॊन्यम ओजसा
23 बाहुभिः परिघाकारैर युध्यन्तः पर्वतॊपमाः
   हरयॊ भीमकर्माणॊ राक्षसाञ जघ्नुर आहवे
24 राक्षसाश चापि संक्रुद्धाः परासतॊमरपाणयः
   कपीन निजघ्निरे तत्र शस्त्रैः परमदारुणैः
25 हरयस तव अपि रक्षांसि महाद्रुममहाश्मभिः
   विदारयन्त्य अभिक्रम्य शस्त्राण्य आच्छिद्य वीर्यतः
26 एतस्मिन्न अन्तरे वीरा हरयः कुमुदॊ नलः
   मैन्दश च परमक्रुद्धश चक्रुर वेगम अनुत्तमम
27 ते तु वृक्षैर महावेगा राक्षसानां चमूमुखे
   कदनं सुमह चक्रुर लीलया हरियूथपाः


Next: Chapter 44