Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 40

 1 athovāca mahātejā harirājo mahābalaḥ
  kim iyaṃ vyathitā senā mūḍhavāteva naur jale
 2 sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt
  na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam
 3 śarajālācitau vīrāv ubhau daśarathātmajau
  śaratalpe mahātmānau śayānāu rudhirokṣitau
 4 athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam
  nānimittam idaṃ manye bhavitavyaṃ bhayena tu
 5 viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ
  prapalāyanti harayas trāsād utphullalocanāḥ
 6 anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ
  viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca
 7 etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ
  sugrīvaṃ vardhayām āsa rāghavaṃ ca niraikṣata
 8 vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam
  ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha
 9 vibhīṣaṇo 'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ
  vidravanti paritrastā rāvaṇātmajaśaṅkayā
 10 śīghram etān suvitrastān bahudhā vipradhāvitān
   paryavasthāpayākhyāhi vibhīṣaṇam upasthitam
11 sugrīveṇaivam uktas tu jāmbavān ṛkṣapārthivaḥ
   vānarān sāntvayām āsa saṃnivartya prahāvataḥ
12 te nivṛttāḥ punaḥ sarve vānarās tyaktasaṃbhramāḥ
   ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam
13 vibhīṣaṇas tu rāmasya dṛṣṭvā gātraṃ śaraiś citam
   lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ
14 jalaklinnena hastena tayor netre pramṛjya ca
   śokasaṃpīḍitamanā ruroda vilalāpa ca
15 imau tau sattvasaṃpannau vikrāntau priyasaṃyugau
   imām avasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ
16 bhrātuḥ putreṇa me tena duṣputreṇa durātmanā
   rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau
17 śarair imāv alaṃ viddhau rudhireṇa samukṣitau
   vasudhāyām ima suptau dṛśyete śalyakāv iva
18 yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā
   tāv ubhau dehanāśāya prasuptau puruṣarṣabhau
19 jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ
   prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ
20 evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam
   sugrīvaḥ sattvasaṃpanno harirājo 'bravīd idam
21 rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ
   rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate
22 śarasaṃpīḍitāv etāv ubhau rāghavalakṣmaṇau
   tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe
23 tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ
   suṣeṇaṃ śvaśuraṃ pārśve sugrīvas tam uvāca ha
24 saha śūrair harigaṇair labdhasaṃjñāv ariṃdamau
   gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau
25 ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam
   maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam
26 śrutvaitad vānarendrasya suṣeṇo vākyam abravīt
   devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam
27 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ
   nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ
28 tān ārtān naṣṭasaṃjñāṃś ca parāsūṃś ca bṛhaspatiḥ
   vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati
29 tāny auṣadhāny ānayituṃ kṣīrodaṃ yāntu sāgaram
   javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ
30 harayas tu vijānanti pārvatī te mahauṣadhī
   saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām
31 candraś ca nāma droṇaś ca parvatau sāgarottame
   amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī
32 te tatra nihite devaiḥ parvate paramauṣadhī
   ayaṃ vāyusuto rājan hanūmāṃs tatra gacchatu
33 etasminn antare vāyur meghāṃś cāpi savidyutaḥ
   paryasyan sāgare toyaṃ kampayann iva parvatān
34 mahatā pakṣavātena sarve dvīpamahādrumāḥ
   nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi
35 abhavan pannagās trastā bhoginas tatravāsinaḥ
   śīghraṃ sarvāṇi yādāṃsi jagmuś ca lavaṇārṇavam
36 tato muhūrtad garuḍaṃ vainateyaṃ mahābalam
   vānarā dadṛśuḥ sarve jvalantam iva pāvakam
37 tam āgatam abhiprekṣya nāgās te vipradudruvuḥ
   yais tau satpuruṣau baddhau śarabhūtair mahābalau
38 tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca
   vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe
39 vainateyena saṃspṛṣṭās tayoḥ saṃruruhur vraṇāḥ
   suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ
40 tejo vīryaṃ balaṃ cauja utsāhaś ca mahāguṇāḥ
   pradarśanaṃ ca buddhiś ca smṛtiś ca dviguṇaṃ tayoḥ
41 tāv utthāpya mahāvīryau garuḍo vāsavopamau
   ubhau tau sasvaje hṛṣṭau rāmaś cainam uvāca ha
42 bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat
   āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau
43 yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham
   tathā bhavantam āsādya hṛṣayaṃ me prasīdati
44 ko bhavān rūpasaṃpanno divyasraganulepanaḥ
   vasāno viraje vastre divyābharaṇabhūṣitaḥ
45 tam uvāca mahātejā vainateyo mahābalaḥ
   patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ
46 ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ
   garutmān iha saṃprāpto yuvayoḥ sāhyakāraṇāt
47 asurā vā mahāvīryā dānavā vā mahābalāḥ
   surāś cāpi sagandharvāḥ puraskṛtya śatakratum
48 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam
   māyā balād indrajitā nirmitaṃ krūrakarmaṇā
49 ete nāgāḥ kādraveyās tīkṣṇadaṃṣṭrāviṣolbaṇāḥ
   rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ
50 sabhāgyaś cāsi dharmajña rāma satyaparākrama
   lakṣmaṇena saha bhrātrā samare ripughātinā
51 imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ
   sahasā yuvayoḥ snehāt sakhitvam anupālayan
52 mokṣitau ca mahāghorād asmāt sāyakabandhanāt
   apramādaś ca kartavyo yuvābhyāṃ nityam eva hi
53 prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ
   śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam
54 tan na viśvasitavyaṃ vo rākṣasānāṃ raṇājire
   etenaivopamānena nityajihmā hi rākṣasāḥ
55 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ
   pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame
56 sakhe rāghava dharmajña ripūṇām api vatsala
   abhyanujñātum icchāmi gamiṣyāmi yathāgatam
57 bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ
   rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase
58 ity evam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ
   rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām
59 pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān
   jagāmākāśam āviśya suparṇaḥ pavano yathā
60 virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ
   siṃhanādāṃs tadā nedur lāṅgūlaṃ dudhuvuś ca te
61 tato bherīḥ samājaghnur mṛdaṅgāṃś ca vyanādayan
   dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelanty api yathāpuram
62 āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ
   drumān utpāṭya vividhāṃs tasthuḥ śatasahasraśaḥ
63 visṛjanto mahānādāṃs trāsayanto niśācarān
   laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṃgamāḥ
64 tatas tu bhīmas tumulo ninādo; babhūva śākhāmṛgayūthapānām
   kṣaye nidāghasya yathā ghanānāṃ; nādaḥ subhīmo nadatāṃ niśīthe
 1 अथॊवाच महातेजा हरिराजॊ महाबलः
  किम इयं वयथिता सेना मूढवातेव नौर जले
 2 सुग्रीवस्य वचः शरुत्वा वालिपुत्रॊ ऽङगदॊ ऽबरवीत
  न तवं पश्यसि रामं च लक्ष्मणं च महाबलम
 3 शरजालाचितौ वीराव उभौ दशरथात्मजौ
  शरतल्पे महात्मानौ शयानाु रुधिरॊक्षितौ
 4 अथाब्रवीद वानरेन्द्रः सुग्रीवः पुत्रम अङ्गदम
  नानिमित्तम इदं मन्ये भवितव्यं भयेन तु
 5 विषण्णवदना हय एते तयक्तप्रहरणा दिशः
  परपलायन्ति हरयस तरासाद उत्फुल्ललॊचनाः
 6 अन्यॊन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः
  विप्रकर्षन्ति चान्यॊन्यं पतितं लङ्घयन्ति च
 7 एतस्मिन्न अन्तरे वीरॊ गदापाणिर विभीषणः
  सुग्रीवं वर्धयाम आस राघवं च निरैक्षत
 8 विभीषणं तं सुग्रीवॊ दृष्ट्वा वानरभीषणम
  ऋक्षराजं समीपस्थं जाम्बवन्तम उवाच ह
 9 विभीषणॊ ऽयं संप्राप्तॊ यं दृष्ट्वा वानरर्षभाः
  विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया
 10 शीघ्रम एतान सुवित्रस्तान बहुधा विप्रधावितान
   पर्यवस्थापयाख्याहि विभीषणम उपस्थितम
11 सुग्रीवेणैवम उक्तस तु जाम्बवान ऋक्षपार्थिवः
   वानरान सान्त्वयाम आस संनिवर्त्य परहावतः
12 ते निवृत्ताः पुनः सर्वे वानरास तयक्तसंभ्रमाः
   ऋक्षराजवचः शरुत्वा तं च दृष्ट्वा विभीषणम
13 विभीषणस तु रामस्य दृष्ट्वा गात्रं शरैश चितम
   लक्ष्मणस्य च धर्मात्मा बभूव वयथितेन्द्रियः
14 जलक्लिन्नेन हस्तेन तयॊर नेत्रे परमृज्य च
   शॊकसंपीडितमना रुरॊद विललाप च
15 इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ परियसंयुगौ
   इमाम अवस्थां गमितौ राकसैः कूटयॊधिभिः
16 भरातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना
   राक्षस्या जिह्मया बुद्ध्या छलिताव ऋजुविक्रमौ
17 शरैर इमाव अलं विद्धौ रुधिरेण समुक्षितौ
   वसुधायाम इम सुप्तौ दृश्येते शल्यकाव इव
18 ययॊर वीर्यम उपाश्रित्य परतिष्ठा काङ्क्षिता मया
   ताव उभौ देहनाशाय परसुप्तौ पुरुषर्षभौ
19 जीवन्न अद्य विपन्नॊ ऽसमि नष्टराज्यमनॊरथः
   पराप्तप्रतिज्ञश च रिपुः सकामॊ रावणः कृतः
20 एवं विलपमानं तं परिष्वज्य विभीषणम
   सुग्रीवः सत्त्वसंपन्नॊ हरिराजॊ ऽबरवीद इदम
21 राज्यं पराप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः
   रावणः सह पुत्रेण स राज्यं नेह लप्स्यते
22 शरसंपीडिताव एताव उभौ राघवलक्ष्मणौ
   तयक्त्वा मॊहं वधिष्येते सगणं रावणं रणे
23 तम एवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं
   सुषेणं शवशुरं पार्श्वे सुग्रीवस तम उवाच ह
24 सह शूरैर हरिगणैर लब्धसंज्ञाव अरिंदमौ
   गच्छ तवं भरातरौ गृह्य किष्किन्धां रामलक्ष्मणौ
25 अहं तु रावणं हत्वा सपुत्रं सहबान्धवम
   मैथिलीम आनयिष्यामि शक्रॊ नष्टाम इव शरियम
26 शरुत्वैतद वानरेन्द्रस्य सुषेणॊ वाक्यम अब्रवीत
   देवासुरं महायुद्धम अनुभूतं सुदारुणम
27 तदा सम दानवा देवाञ शरसंस्पर्शकॊविदाः
   निजघ्नुः शस्त्रविदुषश छादयन्तॊ मुहुर मुहुः
28 तान आर्तान नष्टसंज्ञांश च परासूंश च बृहस्पतिः
   विध्याभिर मन्त्रयुक्ताभिर ओषधीभिश चिकित्सति
29 तान्य औषधान्य आनयितुं कषीरॊदं यान्तु सागरम
   जवेन वानराः शीघ्रं संपाति पनसादयः
30 हरयस तु विजानन्ति पार्वती ते महौषधी
   संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम
31 चन्द्रश च नाम दरॊणश च पर्वतौ सागरॊत्तमे
   अमृतं यत्र मथितं तत्र ते परमौषधी
32 ते तत्र निहिते देवैः पर्वते परमौषधी
   अयं वायुसुतॊ राजन हनूमांस तत्र गच्छतु
33 एतस्मिन्न अन्तरे वायुर मेघांश चापि सविद्युतः
   पर्यस्यन सागरे तॊयं कम्पयन्न इव पर्वतान
34 महता पक्षवातेन सर्वे दवीपमहाद्रुमाः
   निपेतुर भग्नविटपाः समूला लवणाम्भसि
35 अभवन पन्नगास तरस्ता भॊगिनस तत्रवासिनः
   शीघ्रं सर्वाणि यादांसि जग्मुश च लवणार्णवम
36 ततॊ मुहूर्तद गरुडं वैनतेयं महाबलम
   वानरा ददृशुः सर्वे जवलन्तम इव पावकम
37 तम आगतम अभिप्रेक्ष्य नागास ते विप्रदुद्रुवुः
   यैस तौ सत्पुरुषौ बद्धौ शरभूतैर महाबलौ
38 ततः सुपर्णः काकुत्स्थौ दृष्ट्वा परत्यभिनन्द्य च
   विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे
39 वैनतेयेन संस्पृष्टास तयॊः संरुरुहुर वरणाः
   सुवर्णे च तनू सनिग्धे तयॊर आशु बभूवतुः
40 तेजॊ वीर्यं बलं चौज उत्साहश च महागुणाः
   परदर्शनं च बुद्धिश च समृतिश च दविगुणं तयॊः
41 ताव उत्थाप्य महावीर्यौ गरुडॊ वासवॊपमौ
   उभौ तौ सस्वजे हृष्टौ रामश चैनम उवाच ह
42 भवत्प्रसादाद वयसनं रावणिप्रभवं महत
   आवाम इह वयतिक्रान्तौ शीघ्रं च बलिनौ कृतौ
43 यथा तातं दशरथं यथाजं च पितामहम
   तथा भवन्तम आसाद्य हृषयं मे परसीदति
44 कॊ भवान रूपसंपन्नॊ दिव्यस्रगनुलेपनः
   वसानॊ विरजे वस्त्रे दिव्याभरणभूषितः
45 तम उवाच महातेजा वैनतेयॊ महाबलः
   पतत्रिराजः परीतात्मा हर्षपर्याकुलेक्षणः
46 अहं सखा ते काकुत्स्थ परियः पराणॊ बहिश्चरः
   गरुत्मान इह संप्राप्तॊ युवयॊः साह्यकारणात
47 असुरा वा महावीर्या दानवा वा महाबलाः
   सुराश चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम
48 नेमं मॊक्षयितुं शक्ताः शरबन्धं सुदारुणम
   माया बलाद इन्द्रजिता निर्मितं करूरकर्मणा
49 एते नागाः काद्रवेयास तीक्ष्णदंष्ट्राविषॊल्बणाः
   रक्षॊमाया परभावेन शरा भूत्वा तवदाश्रिताः
50 सभाग्यश चासि धर्मज्ञ राम सत्यपराक्रम
   लक्ष्मणेन सह भरात्रा समरे रिपुघातिना
51 इमं शरुत्वा तु वृत्तान्तं तवरमाणॊ ऽहम आगतः
   सहसा युवयॊः सनेहात सखित्वम अनुपालयन
52 मॊक्षितौ च महाघॊराद अस्मात सायकबन्धनात
   अप्रमादश च कर्तव्यॊ युवाभ्यां नित्यम एव हि
53 परकृत्या राक्षसाः सर्वे संग्रामे कूटयॊधिनः
   शूराणां शुद्धभावानां भवताम आर्जवं बलम
54 तन न विश्वसितव्यं वॊ राक्षसानां रणाजिरे
   एतेनैवॊपमानेन नित्यजिह्मा हि राक्षसाः
55 एवम उक्त्वा ततॊ रामं सुपर्णः सुमहाबलः
   परिष्वज्य सुहृत्स्निग्धम आप्रष्टुम उपचक्रमे
56 सखे राघव धर्मज्ञ रिपूणाम अपि वत्सल
   अभ्यनुज्ञातुम इच्छामि गमिष्यामि यथागतम
57 बालवृद्धावशेषां तु लङ्कां कृत्वा शरॊर्मिभिः
   रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे
58 इत्य एवम उक्त्वा वचनं सुपर्णः शीघ्रविक्रमः
   रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम
59 परदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान
   जगामाकाशम आविश्य सुपर्णः पवनॊ यथा
60 विरुजौ राघवौ दृष्ट्वा ततॊ वानरयूथपाः
   सिंहनादांस तदा नेदुर लाङ्गूलं दुधुवुश च ते
61 ततॊ भेरीः समाजघ्नुर मृदङ्गांश च वयनादयन
   दध्मुः शङ्खान संप्रहृष्टाः कष्वेलन्त्य अपि यथापुरम
62 आस्फॊट्यास्फॊट्य विक्रान्ता वानरा नगयॊधिनः
   दरुमान उत्पाट्य विविधांस तस्थुः शतसहस्रशः
63 विसृजन्तॊ महानादांस तरासयन्तॊ निशाचरान
   लङ्काद्वाराण्य उपाजग्मुर यॊद्धुकामाः पलवंगमाः
64 ततस तु भीमस तुमुलॊ निनादॊ; बभूव शाखामृगयूथपानाम
   कषये निदाघस्य यथा घनानां; नादः सुभीमॊ नदतां निशीथे


Next: Chapter 41