Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 38

 1 bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
  vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā
 2 ūcur lakṣaṇikā ye māṃ putriṇy avidhaveti ca
  te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ
 3 yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca satriṇaḥ
  te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
 4 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ
  te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
 5 ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām
  te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
 6 imāni khalu padmāni pādayor yaiḥ kila striyaḥ
  adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha
 7 vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ
  nātmanas tāni paśyāmi paśyantī hatalakṣaṇā
 8 satyānīmāni padmāni strīṇām uktvāni lakṣaṇe
  tāny adya nihate rāme vitathāni bhavanti me
 9 keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama
  vṛtte cālomaśe jaṅghe dantāś cāviralā mama
 10 śaṅkhe netre karau pādau gulphāv ūrū ca me citau
   anuvṛttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama
11 stanau cāviralau pīnau mamemau magnacūcukau
   magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam
12 mama varṇo maṇinibho mṛdūny aṅgaruhāṇi ca
   pratiṣṭhitāṃ dvadaśabhir mām ūcuḥ śubhalakṣaṇām
13 samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat
   mandasmitety eva ca māṃ kanyālakṣaṇikā viduḥ
14 adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha
   kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam
15 śodhayitvā janasthānaṃ pravṛttim upalabhya ca
   tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau
16 nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca
   astraṃ brahmaśiraś caiva rāghavau pratyapadyatām
17 adṛśyamānena raṇe māyayā vāsavopamau
   mama nāthāv anāthāyā nihatau rāmalakṣmaṇau
18 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ
   jīvan pratinivarteta yady api syān manojavaḥ
19 na kālasyātibhāro 'sti kṛtāntaś ca sudurjayaḥ
   yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ
20 nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam
   nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm
21 sā hi cintayate nityaṃ samāptavratam āgatam
   kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam
22 paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt
   mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati
23 kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca
   yathemau jīvato devi bhrātarau rāmalakṣmaṇau
24 na hi kopaparītāni harṣaparyutsukāni ca
   bhavanti yudhi yodhānāṃ mukhāni nihate patau
25 idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ
   divyaṃ tvāṃ dhārayen nedaṃ yady etau gajajīvitau
26 hatavīrapradhānā hi hatotsāhā nirudyamā
   senā bhramati saṃkhyeṣu hatakarṇeva naur jale
27 iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī
   senā rakṣati kākutsthau māyayā nirjitau raṇe
28 sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ
   ahatau paśya kākutsthau snehād etad bravīmi te
29 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
   cāritrasukhaśīlatvāt praviṣṭāsi mano mama
30 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ
   etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava
31 idaṃ ca sumahac cihnaṃ śanaiḥ paśyasva maithili
   niḥsaṃjñāv apy ubhāv etau naiva lakṣmīr viyujyate
32 prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām
   dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam
33 tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje
   rāmalakṣmaṇayor arthe nādya śakyam ajīvitum
34 śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā
   kṛtāñjalir uvācedam evam astv iti maithilī
35 vimānaṃ puṣpakaṃ tat tu samivartya manojavam
   dīnā trijaṭayā sītā laṅkām eva praveśitā
36 tatas trijaṭayā sārdhaṃ puṣpakād avaruhya sā
   aśokavanikām eva rakṣasībhiḥ praveśitā
37 praviśya sītā bahuvṛkṣaṣaṇḍāṃ; tāṃ rākṣasendrasya vihārabhūmim
   saṃprekṣya saṃcintya ca rājaputrau; paraṃ viṣādaṃ samupājagāma
 1 भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम
  विललाप भृशं सीता करुणं शॊककर्शिता
 2 ऊचुर लक्षणिका ये मां पुत्रिण्य अविधवेति च
  ते ऽसय सर्वे हते रामे ऽजञानिनॊ ऽनृतवादिनः
 3 यज्वनॊ महिषीं ये माम ऊचुः पत्नीं च सत्रिणः
  ते ऽदय सर्वे हते रामे ऽजञानिनॊ ऽनृतवादिनः
 4 वीरपार्थिवपत्नी तवं ये धन्येति च मां विदुः
  ते ऽदय सर्वे हते रामे ऽजञानिनॊ ऽनृतवादिनः
 5 ऊचुः संश्रवणे ये मां दविजाः कार्तान्तिकाः शुभाम
  ते ऽदय सर्वे हते रामे ऽजञानिनॊ ऽनृतवादिनः
 6 इमानि खलु पद्मानि पादयॊर यैः किल सत्रियः
  अधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह
 7 वैधव्यं यान्ति यैर नार्यॊ ऽलक्षणैर भाग्यदुर्लभाः
  नात्मनस तानि पश्यामि पश्यन्ती हतलक्षणा
 8 सत्यानीमानि पद्मानि सत्रीणाम उक्त्वानि लक्षणे
  तान्य अद्य निहते रामे वितथानि भवन्ति मे
 9 केशाः सूक्ष्माः समा नीला भरुवौ चासंगते मम
  वृत्ते चालॊमशे जङ्घे दन्ताश चाविरला मम
 10 शङ्खे नेत्रे करौ पादौ गुल्फाव ऊरू च मे चितौ
   अनुवृत्ता नखाः सनिग्धाः समाश चाङ्गुलयॊ मम
11 सतनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ
   मग्ना चॊत्सङ्गिनी नाभिः पार्श्वॊरस्कं च मे चितम
12 मम वर्णॊ मणिनिभॊ मृदून्य अङ्गरुहाणि च
   परतिष्ठितां दवदशभिर माम ऊचुः शुभलक्षणाम
13 समग्रयवम अच्छिद्रं पाणिपादं च वर्णवत
   मन्दस्मितेत्य एव च मां कन्यालक्षणिका विदुः
14 अधिराज्ये ऽभिषेकॊ मे बराह्मणैः पतिना सह
   कृतान्तकुशलैर उक्तं तत सर्वं वितथीकृतम
15 शॊधयित्वा जनस्थानं परवृत्तिम उपलभ्य च
   तीर्त्वा सागरम अक्षॊभ्यं भरातरौ गॊष्पदे हतौ
16 ननु वारुणम आग्नेयम ऐन्द्रं वायव्यम एव च
   अस्त्रं बरह्मशिरश चैव राघवौ परत्यपद्यताम
17 अदृश्यमानेन रणे मायया वासवॊपमौ
   मम नाथाव अनाथाया निहतौ रामलक्ष्मणौ
18 न हि दृष्टिपथं पराप्य राघवस्य रणे रिपुः
   जीवन परतिनिवर्तेत यद्य अपि सयान मनॊजवः
19 न कालस्यातिभारॊ ऽसति कृतान्तश च सुदुर्जयः
   यत्र रामः सह भरात्रा शेते युधि निपाथितः
20 नाहं शॊचामि भर्तारं निहतं न च लक्ष्मणम
   नात्मानं जननी चापि यथा शवश्रूं तपस्विनीम
21 सा हि चिन्तयते नित्यं समाप्तव्रतम आगतम
   कदा दरक्ष्यामि सीतां च रामं च सहलक्ष्मणम
22 परिदेवयमानां तां राक्षसी तरिजटाब्रवीत
   मा विषादं कृथा देवि भर्तायं तव जीवति
23 कारणानि च वक्ष्यामि महान्ति सदृशानि च
   यथेमौ जीवतॊ देवि भरातरौ रामलक्ष्मणौ
24 न हि कॊपपरीतानि हर्षपर्युत्सुकानि च
   भवन्ति युधि यॊधानां मुखानि निहते पतौ
25 इदं विमानं वैदेहि पुष्पकं नाम नामतः
   दिव्यं तवां धारयेन नेदं यद्य एतौ गजजीवितौ
26 हतवीरप्रधाना हि हतॊत्साहा निरुद्यमा
   सेना भरमति संख्येषु हतकर्णेव नौर जले
27 इयं पुनर असंभ्रान्ता निरुद्विग्ना तरस्विनी
   सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे
28 सा तवं भव सुविस्रब्धा अनुमानैः सुखॊदयैः
   अहतौ पश्य काकुत्स्थौ सनेहाद एतद बरवीमि ते
29 अनृतं नॊक्तपूर्वं मे न च वक्ष्ये कदा चन
   चारित्रसुखशीलत्वात परविष्टासि मनॊ मम
30 नेमौ शक्यौ रणे जेतुं सेन्द्रैर अपि सुरासुरैः
   एतयॊर आननं दृष्ट्वा मया चावेदितं तव
31 इदं च सुमहच चिह्नं शनैः पश्यस्व मैथिलि
   निःसंज्ञाव अप्य उभाव एतौ नैव लक्ष्मीर वियुज्यते
32 परायेण गतसत्त्वानां पुरुषाणां गतायुषाम
   दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम
33 तयज शॊकं च दुःखं च मॊहं च जनकात्मजे
   रामलक्ष्मणयॊर अर्थे नाद्य शक्यम अजीवितुम
34 शरुत्वा तु वचनं तस्याः सीता सुरसुतॊपमा
   कृताञ्जलिर उवाचेदम एवम अस्त्व इति मैथिली
35 विमानं पुष्पकं तत तु समिवर्त्य मनॊजवम
   दीना तरिजटया सीता लङ्काम एव परवेशिता
36 ततस तरिजटया सार्धं पुष्पकाद अवरुह्य सा
   अशॊकवनिकाम एव रक्षसीभिः परवेशिता
37 परविश्य सीता बहुवृक्षषण्डां; तां राक्षसेन्द्रस्य विहारभूमिम
   संप्रेक्ष्य संचिन्त्य च राजपुत्रौ; परं विषादं समुपाजगाम


Next: Chapter 39