Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 37

 1 pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje
  rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ
 2 hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ
  gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
 3 jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ
  vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ
 4 vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṃ ca vānarāḥ
  tṛṇeṣv api ca ceṣṭatsu rākṣasā iti menire
 5 rāvaṇaś cāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam
  ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā
 6 rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ
  tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ
 7 hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau
  puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe
 8 yad āśrayād avaṣṭabdho neyaṃ mām upatiṣṭhati
  so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani
 9 nirviśaṅkā nirudvignā nirapekṣā ca maithilī
  mām upasthāsyate sītā sarvābharaṇabhūṣitā
 10 adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam
   avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī
11 tasya tadvacanaṃ śrutvā rāvaṇasya durātmanaḥ
   rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam
12 tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā
   aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan
13 tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām
   sītām āropayām āsur vimānaṃ puṣpakaṃ tadā
14 tataḥ puṣpakam āropya sītāṃ trijaṭayā saha
   rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm
15 prāghoṣayata hṛṣṭaś ca laṅkāyāṃ rākṣaseśvaraḥ
   rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe
16 vimānenāpi sītā tu gatvā trijaṭayā saha
   dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam
17 prahṛṣṭamanasaś cāpi dadarśa piśitāśanān
   vānarāṃś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ
18 tataḥ sītā dadarśobhau śayānau śatatalpayoḥ
   lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau
19 vidhvastakavacau vīrau vipraviddhaśarāsanau
   sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau
20 tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau
   duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha
21 sā bāṣpaśokābhihatā samīkṣya; tau bhrātarau devasamaprabhāvau
   vitarkayantī nidhanaṃ tayoḥ sā; duḥkhānvitā vākyam idaṃ jagāda
 1 परतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे
  राघवं परिवार्यार्ता ररक्षुर वानरर्षभाः
 2 हनूमान अङ्गदॊ नीलः सुषेणः कुमुदॊ नलः
  गजॊ गवाक्षॊ गवयः शरभॊ गन्धमादनः
 3 जाम्बवान ऋषभः सुन्दॊ रम्भः शतबलिः पृथुः
  वयूढानीकाश च यत्ताश च दरुमान आदाय सर्वतः
 4 वीक्षमाणा दिशः सर्वास तिर्यग ऊर्ध्वं च वानराः
  तृणेष्व अपि च चेष्टत्सु राक्षसा इति मेनिरे
 5 रावणश चापि संहृष्टॊ विसृज्येन्द्रजितं सुतम
  आजुहाव ततः सीता रक्षणी राक्षसीस तदा
 6 राक्षस्यस तरिजटा चापि शासनात तम उपस्थिताः
  ता उवाच ततॊ हृष्टॊ राक्षसी राक्षसेश्वरः
 7 हताव इन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ
  पुष्पकं च समारॊप्य दर्शयध्वं हतौ रणे
 8 यद आश्रयाद अवष्टब्धॊ नेयं माम उपतिष्ठति
  सॊ ऽसया भर्ता सह भरात्रा निरस्तॊ रणमूर्धनि
 9 निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली
  माम उपस्थास्यते सीता सर्वाभरणभूषिता
 10 अद्य कालवशं पराप्तं रणे रामं सलक्ष्मणम
   अवेक्ष्य विनिवृत्ताशा नान्यां गतिम अपश्यती
11 तस्य तद्वचनं शरुत्वा रावणस्य दुरात्मनः
   राक्षस्यस तास तथेत्य उक्त्वा परजग्मुर यत्र पुष्पकम
12 ततः पुष्पकम आदय राक्षस्यॊ रावणाज्ञया
   अशॊकवनिकास्थां तां मैथिलीं समुपानयन
13 ताम आदाय तु राक्षस्यॊ भर्तृशॊकपरायणाम
   सीताम आरॊपयाम आसुर विमानं पुष्पकं तदा
14 ततः पुष्पकम आरॊप्य सीतां तरिजटया सह
   रावणॊ ऽकारयल लङ्कां पताकाध्वजमालिनीम
15 पराघॊषयत हृष्टश च लङ्कायां राक्षसेश्वरः
   राघवॊ लक्ष्मणश चैव हताव इन्द्रजिता रणे
16 विमानेनापि सीता तु गत्वा तरिजटया सह
   ददर्श वानराणां तु सर्वं सिन्यं निपातितम
17 परहृष्टमनसश चापि ददर्श पिशिताशनान
   वानरांश चापि दुःखार्तान रामलक्ष्मणपार्श्वतः
18 ततः सीता ददर्शॊभौ शयानौ शततल्पयॊः
   लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ
19 विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ
   सायकैश छिन्नसर्वाङ्गौ शरस्तम्भमयौ कषितौ
20 तौ दृष्ट्वा भरातरौ तत्र वीरौ सा पुरुषर्षभौ
   दुःखार्ता सुभृशं सीता करुणं विललाप ह
21 सा बाष्पशॊकाभिहता समीक्ष्य; तौ भरातरौ देवसमप्रभावौ
   वितर्कयन्ती निधनं तयॊः सा; दुःखान्विता वाक्यम इदं जगाद


Next: Chapter 38