Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 36

 1 tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ
  dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau
 2 vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase
  ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ
 3 nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ
  tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau
 4 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau
  śarajālācitau stabdhau śayānau śaratalpayoḥ
 5 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau
  rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau
 6 tau vīraśayane vīrau śayānau mandaceṣṭitau
  yūthapais taiḥ parivṛtau bāṣpavyākulalocanaiḥ
 7 rāghavau patitau dṛṣṭvā śarajālasamāvṛtau
  babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ
 8 antarikṣaṃ nirīkṣanto diśaḥ sarvāś ca vānarāḥ
  na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe
 9 taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ
  vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam
 10 tam apratima karmāṇam apratidvandvam āhave
   dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ
11 indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca
   uvāca paramaprīto harṣayan sarvanairṛtān
12 dūṣaṇasya ca hantārau kharasya ca mahābalau
   sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau
13 nemau mokṣayituṃ śakyāv etasmād iṣubandhanāt
   sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ
14 yatkṛte cintayānasya śokārtasya pitur mama
   aspṛṣṭvā śayanaṃ gātrais triyāmā yāti śarvatī
15 kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsv ivākulā
   so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā
16 rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām
   vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ
17 evam uktvā tu tān sarvān rākṣasān paripārśvagān
   yūthapān api tān sarvāṃs tāḍayām āsa rāvaṇiḥ
18 tān ardayitvā bāṇaughais trāsayitvā ca vānarān
   prajahāsa mahābāhur vacanaṃ cedam abravīt
19 śarabandhena ghoreṇa mayā baddhau camūmukhe
   sahitau bhrātarāv etau niśāmayata rākṣasāḥ
20 evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ
   paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ
21 vineduś ca mahānādān sarve te jaladopamāḥ
   hato rāma iti jñātvā rāvaṇiṃ samapūjayan
22 niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau
   vasudhāyāṃ nirucchvāsau hatāv ity anvamanyata
23 harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ
   praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān
24 rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiś cite
   sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat
25 tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ
   sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam
26 alaṃ trāsena sugrīva bāṣpavego nigṛhyatām
   evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ
27 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati
   moham etau prahāsyete bhrātarau rāmalakṣmaṇau
28 paryavasthāpayātmānam anāthaṃ māṃ ca vānara
   satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam
29 evam uktvā tatas tasya jalaklinnena pāṇinā
   sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ
30 pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ
   abravīt kālasaṃprātam asaṃbhrāntam idaṃ vacaḥ
31 na kālaḥ kapirājendra vaiklavyam anuvartitum
   atisneho 'py akāle 'smin maraṇāyopapadyate
32 tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam
   hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām
33 atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ
   labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ
34 naitat kiṃ cana rāmasya na ca rāmo mumūrṣati
   na hy enaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām
35 tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam
   yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmy aham
36 ete hy utphullanayanās trāsād āgatasādhvasāḥ
   karṇe karṇe prakathitā harayo haripuṃgava
37 māṃ tu dṛṣṭvā pradhāvantam anīkaṃ saṃpraharṣitum
   tyajantu harayas trāsaṃ bhuktapūrvām iva srajam
38 samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ
   vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ
39 indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ
   viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat
40 tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ
   ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau
41 utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje
   rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau
42 upāghrāya sa mūrdhny enaṃ papraccha prītamānasaḥ
   pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat
43 sa harṣavegānugatāntarātmā; śrutvā vacas tasya mahārathasya
   jahau jvaraṃ dāśaratheḥ samutthitaṃ; prahṛṣya vācābhinananda putram
 1 ततॊ दयां पृथिवीं चैव वीक्षमाणा वनौकसः
  ददृशुः संततौ बाणैर भरातरौ रामलक्ष्मणौ
 2 वृष्ट्वेवॊपरते देवे कृतकर्मणि राक्षसे
  आजगामाथ तं देशं ससुग्रीवॊ विभीषणः
 3 नीलद्विविदमैन्दाश च सुषेणसुमुखाङ्गदाः
  तूर्णं हनुमता सार्धम अन्वशॊचन्त राघवौ
 4 निश्चेष्टौ मन्दनिःश्वासौ शॊणितौघपरिप्लुतौ
  शरजालाचितौ सतब्धौ शयानौ शरतल्पयॊः
 5 निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ
  रुधिरस्रावदिग्धाङ्गौ तापनीयाव इव धवजौ
 6 तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ
  यूथपैस तैः परिवृतौ बाष्पव्याकुललॊचनैः
 7 राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ
  बभूवुर वयथिताः सर्वे वानराः सविभीषणाः
 8 अन्तरिक्षं निरीक्षन्तॊ दिशः सर्वाश च वानराः
  न चैनं मायया छन्नं ददृशू रावणिं रणे
 9 तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः
  वीक्षमाणॊ ददर्शाथ भरातुः पुत्रम अवस्थितम
 10 तम अप्रतिम कर्माणम अप्रतिद्वन्द्वम आहवे
   ददर्शान्तर्हितं वीरं वरदानाद विभीषणः
11 इन्द्रजित तव आत्मनः कर्म तौ शयानौ समीक्ष्य च
   उवाच परमप्रीतॊ हर्षयन सर्वनैरृतान
12 दूषणस्य च हन्तारौ खरस्य च महाबलौ
   सादितौ मामकैर बाणैर भरातरौ रामलक्ष्मणौ
13 नेमौ मॊक्षयितुं शक्याव एतस्माद इषुबन्धनात
   सर्वैर अपि समागम्य सर्षिसङ्घैः सुरासुरैः
14 यत्कृते चिन्तयानस्य शॊकार्तस्य पितुर मम
   अस्पृष्ट्वा शयनं गात्रैस तरियामा याति शर्वती
15 कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्व इवाकुला
   सॊ ऽयं मूलहरॊ ऽनर्थः सर्वेषां निहतॊ मया
16 रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम
   विक्रमा निष्फलाः सर्वे यथा शरदि तॊयदाः
17 एवम उक्त्वा तु तान सर्वान राक्षसान परिपार्श्वगान
   यूथपान अपि तान सर्वांस ताडयाम आस रावणिः
18 तान अर्दयित्वा बाणौघैस तरासयित्वा च वानरान
   परजहास महाबाहुर वचनं चेदम अब्रवीत
19 शरबन्धेन घॊरेण मया बद्धौ चमूमुखे
   सहितौ भरातराव एतौ निशामयत राक्षसाः
20 एवम उक्तास तु ते सर्वे राक्षसाः कूटयॊधिनः
   परं विस्मयम आजग्मुः कर्मणा तेन तॊषिताः
21 विनेदुश च महानादान सर्वे ते जलदॊपमाः
   हतॊ राम इति जञात्वा रावणिं समपूजयन
22 निष्पन्दौ तु तदा दृष्ट्वा ताव उभौ रामलक्ष्मणौ
   वसुधायां निरुच्छ्वासौ हताव इत्य अन्वमन्यत
23 हर्षेण तु समाविष्ट इन्द्रजित समितिंजयः
   परविवेश पुरीं लङ्कां हर्षयन सर्वनैरृतान
24 रामलक्ष्मणयॊर दृष्ट्वा शरीरे सायकैश चिते
   सर्वाणि चाङ्गॊपाङ्गानि सुग्रीवं भयम आविशत
25 तम उवाच परित्रस्तं वानरेन्द्रं विभीषणः
   सबाष्पवदनं दीनं शॊकव्याकुललॊचनम
26 अलं तरासेन सुग्रीव बाष्पवेगॊ निगृह्यताम
   एवं परायाणि युद्धानि विजयॊ नास्ति नैष्ठिकः
27 सशेषभाग्यतास्माकं यदि वीर भविष्यति
   मॊहम एतौ परहास्येते भरातरौ रामलक्ष्मणौ
28 पर्यवस्थापयात्मानम अनाथं मां च वानर
   सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम
29 एवम उक्त्वा ततस तस्य जलक्लिन्नेन पाणिना
   सुग्रीवस्य शुभे नेत्रे परममार्ज विभीषणः
30 परमृज्य वदनं तस्य कपिराजस्य धीमतः
   अब्रवीत कालसंप्रातम असंभ्रान्तम इदं वचः
31 न कालः कपिराजेन्द्र वैक्लव्यम अनुवर्तितुम
   अतिस्नेहॊ ऽपय अकाले ऽसमिन मरणायॊपपद्यते
32 तस्माद उत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम
   हितं रामपुरॊगाणां सैन्यानाम अनुचिन्त्यताम
33 अथ वा रक्ष्यतां रामॊ यावत संज्ञा विपर्ययः
   लब्धसंज्ञौ तु काकुत्स्थौ भयं नॊ वयपनेष्यतः
34 नैतत किं चन रामस्य न च रामॊ मुमूर्षति
   न हय एनं हास्यते लक्ष्मीर दुर्लभा या गतायुषाम
35 तस्माद आश्वासयात्मानं बलं चाश्वासय सवकम
   यावत सर्वाणि सैन्यानि पुनः संस्थापयाम्य अहम
36 एते हय उत्फुल्लनयनास तरासाद आगतसाध्वसाः
   कर्णे कर्णे परकथिता हरयॊ हरिपुंगव
37 मां तु दृष्ट्वा परधावन्तम अनीकं संप्रहर्षितुम
   तयजन्तु हरयस तरासं भुक्तपूर्वाम इव सरजम
38 समाश्वास्य तु सुग्रीवं राक्षसेन्द्रॊ विभीषणः
   विद्रुतं वानरानीकं तत समाश्वासयत पुनः
39 इन्द्रजित तु महामायः सर्वसैन्यसमावृतः
   विवेश नगरीं लङ्कां पितरं चाभ्युपागमत
40 तत्र रावणम आसीनम अभिवाद्य कृताञ्जलिः
   आचचक्षे परियं पित्रे निहतौ रामलक्ष्मणौ
41 उत्पपात ततॊ हृष्टः पुत्रं च परिषस्वजे
   रावणॊ रक्षसां मध्ये शरुत्वा शत्रू निपातितौ
42 उपाघ्राय स मूर्ध्न्य एनं पप्रच्छ परीतमानसः
   पृच्छते च यथावृत्तं पित्रे सर्वं नयवेदयत
43 स हर्षवेगानुगतान्तरात्मा; शरुत्वा वचस तस्य महारथस्य
   जहौ जवरं दाशरथेः समुत्थितं; परहृष्य वाचाभिननन्द पुत्रम


Next: Chapter 37