Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 35

 1 sa tasya gatim anvicchan rājaputraḥ pratāpavān
  dideśātibalo rāmo daśavānarayūthapān
 2 dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham
  aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam
 3 vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam
  ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ
 4 te saṃprahṛṣṭā harayo bhīmān udyamya pādapān
  ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa
 5 teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ
  astravit paramāstreṇa vārayām āsa rāvaṇiḥ
 6 taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ
  andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam
 7 rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān
  bhṛśam āveśayām āsa rāvaṇiḥ samitiṃjayaḥ
 8 nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau
  kruddhenendrajotā vīrau pannagaiḥ śaratāṃ gataiḥ
 9 tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu
  tāv ubhau ca prakāśete puṣpitāv iva kiṃśukau
 10 tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ
   rāvaṇir bhrātarau vākyam antardhānagato 'bravīt
11 yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ
   draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām
12 prāvṛtāv iṣujālena rāghavau kaṅkapatriṇā
   eṣa roṣaparītātmā nayāmi yamasādanam
13 evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau
   nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca
14 bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ
   bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe
15 tato marmasu marmajño majjayan niśitāñ śarān
   rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ
16 baddhau tu śarabandhena tāv ubhau raṇamūrdhani
   nimeṣāntaramātreṇa na śekatur udīkṣitum
17 tato vibhinnasarvāṅgau śaraśalyācitāv ubhau
   dhvajāv iva mahendrasya rajjumuktau prakampitau
18 tau saṃpracalitau vīrau marmabhedena karśitau
   nipetatur maheṣvāsau jagatyāṃ jagatīpatī
19 tau vīraśayane vīrau śayānau rudhirokṣitau
   śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau
20 na hy aviddhaṃ tayor gātraṃ babhūvāṅgulam antaram
   nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ
21 tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā
   asṛksusruvatus tīvraṃ jalaṃ prasravaṇāv iva
22 papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ
   krodhād indrajitā yena purā śakro vinirjitaḥ
23 nāracair ardhanārācair bhallair añjalikair api
   vivyādha vatsadantaiś ca siṃhadaṃṣṭraiḥ kṣurais tathā
24 sa vīraśayane śiśye vijyam ādāya kārmukam
   bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam
25 bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham
   sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat
26 baddhau tu vīrau patitau śayānau; tau vānarāḥ saṃparivārya tasthuḥ
   samāgatā vāyusutapramukhyā; viṣadam ārtāḥ paramaṃ ca jagmuḥ
 1 स तस्य गतिम अन्विच्छन राजपुत्रः परतापवान
  दिदेशातिबलॊ रामॊ दशवानरयूथपान
 2 दवौ सुषेणस्य दायादौ नीलं च पलवगर्षभम
  अङ्गदं वालिपुत्रं च शरभं च तरस्विनम
 3 विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम
  ऋषभं चर्षभस्कन्धम आदिदेश परंतपः
 4 ते संप्रहृष्टा हरयॊ भीमान उद्यम्य पादपान
  आकाशं विविशुः सर्वे मार्गामाणा दिशॊ दश
 5 तेषां वेगवतां वेगम इषुभिर वेगवत्तरैः
  अस्त्रवित परमास्त्रेण वारयाम आस रावणिः
 6 तं भीमवेगा हरयॊ नाराचैः कषतविक्षताः
  अन्धकारे न ददृशुर मेघैः सूर्यम इवावृतम
 7 रामलक्ष्मणयॊर एव सर्वमर्मभिदः शरान
  भृशम आवेशयाम आस रावणिः समितिंजयः
 8 निरन्तरशरीरौ तु भरातरौ रामलक्ष्मणौ
  करुद्धेनेन्द्रजॊता वीरौ पन्नगैः शरतां गतैः
 9 तयॊः कषतजमार्गेण सुस्राव रुधिरं बहु
  ताव उभौ च परकाशेते पुष्पिताव इव किंशुकौ
 10 ततः पर्यन्तरक्ताक्षॊ भिन्नाञ्जनचयॊपमः
   रावणिर भरातरौ वाक्यम अन्तर्धानगतॊ ऽबरवीत
11 युध्यमानम अनालक्ष्यं शक्रॊ ऽपि तरिदशेश्वरः
   दरष्टुम आसादितुं वापि न शक्तः किं पुनर युवाम
12 परावृताव इषुजालेन राघवौ कङ्कपत्रिणा
   एष रॊषपरीतात्मा नयामि यमसादनम
13 एवम उक्त्वा तु धर्मज्ञौ भरातरौ रामलक्ष्मणौ
   निर्बिभेद शितैर बाणैः परजहर्ष ननाद च
14 भिन्नाञ्जनचयश्यामॊ विस्फार्य विपुलं धनुः
   भूयॊ भूयः शरान घॊरान विससर्ज महामृधे
15 ततॊ मर्मसु मर्मज्ञॊ मज्जयन निशिताञ शरान
   रामलक्ष्मणयॊर वीरॊ ननाद च मुहुर मुहुः
16 बद्धौ तु शरबन्धेन ताव उभौ रणमूर्धनि
   निमेषान्तरमात्रेण न शेकतुर उदीक्षितुम
17 ततॊ विभिन्नसर्वाङ्गौ शरशल्याचिताव उभौ
   धवजाव इव महेन्द्रस्य रज्जुमुक्तौ परकम्पितौ
18 तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ
   निपेततुर महेष्वासौ जगत्यां जगतीपती
19 तौ वीरशयने वीरौ शयानौ रुधिरॊक्षितौ
   शरवेष्टितसर्वाङ्गाव आर्तौ परमपीडितौ
20 न हय अविद्धं तयॊर गात्रं बभूवाङ्गुलम अन्तरम
   नानिर्भिन्नं न चास्तब्धम आ कराग्राद अजिह्मगैः
21 तौ तु करूरेण निहतौ रक्षसा कामरूपिणा
   असृक्सुस्रुवतुस तीव्रं जलं परस्रवणाव इव
22 पपात परथमं रामॊ विद्धॊ मर्मसु मार्गणैः
   करॊधाद इन्द्रजिता येन पुरा शक्रॊ विनिर्जितः
23 नारचैर अर्धनाराचैर भल्लैर अञ्जलिकैर अपि
   विव्याध वत्सदन्तैश च सिंहदंष्ट्रैः कषुरैस तथा
24 स वीरशयने शिश्ये विज्यम आदाय कार्मुकम
   भिन्नमुष्टिपरीणाहं तरिणतं रुक्मभूषितम
25 बाणपातान्तरे रामं पतितं पुरुषर्षभम
   स तत्र लक्ष्मणॊ दृष्ट्वा निराशॊ जीविते ऽभवत
26 बद्धौ तु वीरौ पतितौ शयानौ; तौ वानराः संपरिवार्य तस्थुः
   समागता वायुसुतप्रमुख्या; विषदम आर्ताः परमं च जग्मुः


Next: Chapter 36