Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 34

 1 yudhyatām eva teṣāṃ tu tadā vānararakṣasām
  ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī
 2 anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām
  saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām
 3 rākṣaso 'sīti harayo hariś cāsīti rākṣasāḥ
  anyonyaṃ samare jaghnus tasmiṃs tamasi dāruṇe
 4 jahi dāraya caitīti kathaṃ vidravasīti ca
  evaṃ sutumulaḥ śabdas tasmiṃs tamasi śuśruve
 5 kālāḥ kāñcanasaṃnāhās tasmiṃs tamasi rākṣasāḥ
  saṃprādṛśyanta śailendrā dīptauṣadhivanā iva
 6 tasmiṃs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ
  paripetur mahāvegā bhakṣayantaḥ plavaṃgamān
 7 te hayān kāñcanāpīḍan dhvajāṃś cāgniśikhopamān
  āplutya daśanais tīkṣṇair bhīmakopā vyadārayan
 8 kuñjarān kuñjarārohān patākādhvajino rathān
  cakarṣuś ca dadaṃśuś ca daśanaiḥ krodhamūrchitāḥ
 9 lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ
  dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ
 10 turaṃgakhuravidhvastaṃ rathanemisamuddhatam
   rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ
11 vartamāne tathā ghore saṃgrāme lomaharṣaṇe
   rudhirodā mahāvegā nadyas tatra prasusruvuḥ
12 tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ
   śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ
13 hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ
   śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ
14 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī
   durjñeyā durniveśā ca śoṇitāsravakardamā
15 sā babhūva niśā ghorā harirākṣasahāriṇī
   kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā
16 tatas te rākṣasās tatra tasmiṃs tamasi dāruṇe
   rāmam evābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ
17 teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām
   udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ
18 teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān
   nimeṣāntaramātreṇa śitair agniśikhopamaiḥ
19 yajñaśatruś ca durdharṣo mahāpārśvamahodarau
   vajradaṃṣṭro mahākāyas tau cobhau śukasāraṇau
20 te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ
   yuddhād apasṛtās tatra sāvaśeṣāyuṣo 'bhavan
21 tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ
   diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ
22 ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ
   te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam
23 suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ
   babhūva rajanī citrā khadyotair iva śāradī
24 rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ
   sā babhūva niśā ghorā bhūyo ghoratarā tadā
25 tena śabdena mahatā pravṛddhena samantataḥ
   trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ
26 golāṅgūlā mahākāyās tamasā tulyavarcasaḥ
   saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān
27 aṅgadas tu raṇe śatruṃ nihantuṃ samupasthitaḥ
   rāvaṇer nijaghānāśu sārathiṃ ca hayān api
28 indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ
   aṅgadena mahāmāyas tatraivāntaradhīyata
29 so 'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ
   brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ
   adṛśyo niśitān bāṇān mumocāśanivarcasaḥ
30 sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ
   bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ
 1 युध्यताम एव तेषां तु तदा वानररक्षसाम
  रविर अस्तं गतॊ रात्रिः परवृत्ता पराणहारिणी
 2 अन्यॊन्यं बद्धवैराणां घॊराणां जयम इच्छताम
  संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम
 3 राक्षसॊ ऽसीति हरयॊ हरिश चासीति राक्षसाः
  अन्यॊन्यं समरे जघ्नुस तस्मिंस तमसि दारुणे
 4 जहि दारय चैतीति कथं विद्रवसीति च
  एवं सुतुमुलः शब्दस तस्मिंस तमसि शुश्रुवे
 5 कालाः काञ्चनसंनाहास तस्मिंस तमसि राक्षसाः
  संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव
 6 तस्मिंस तमसि दुष्पारे राक्षसाः करॊधमूर्छिताः
  परिपेतुर महावेगा भक्षयन्तः पलवंगमान
 7 ते हयान काञ्चनापीडन धवजांश चाग्निशिखॊपमान
  आप्लुत्य दशनैस तीक्ष्णैर भीमकॊपा वयदारयन
 8 कुञ्जरान कुञ्जरारॊहान पताकाध्वजिनॊ रथान
  चकर्षुश च ददंशुश च दशनैः करॊधमूर्छिताः
 9 लक्ष्मणश चापि रामश च शरैर आशीविषॊमपैः
  दृश्यादृश्यानि रक्षांसि परवराणि निजघ्नतुः
 10 तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम
   रुरॊध कर्णनेत्राणिण्युध्यतां धरणीरजः
11 वर्तमाने तथा घॊरे संग्रामे लॊमहर्षणे
   रुधिरॊदा महावेगा नद्यस तत्र परसुस्रुवुः
12 ततॊ भेरीमृदङ्गानां पणवानां च निस्वनः
   शङ्खवेणुस्वनॊन्मिश्रः संबभूवाद्भुतॊपमः
13 हतानां सतनमानानां राक्षसानां च निस्वनः
   शस्त्राणां वानराणां च संबभूवातिदारुणः
14 शस्त्रपुष्पॊपहारा च तत्रासीद युद्धमेदिनी
   दुर्ज्ञेया दुर्निवेशा च शॊणितास्रवकर्दमा
15 सा बभूव निशा घॊरा हरिराक्षसहारिणी
   कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा
16 ततस ते राक्षसास तत्र तस्मिंस तमसि दारुणे
   रामम एवाभ्यधावन्त संहृष्टा शरवृष्टिभिः
17 तेषाम आपततां शब्दः करुद्धानाम अभिगर्जताम
   उद्वर्त इव सप्तानां समुद्राणाम अभूत सवनः
18 तेषां रामः शरैः षड्भिः षड जघान निशाचरान
   निमेषान्तरमात्रेण शितैर अग्निशिखॊपमैः
19 यज्ञशत्रुश च दुर्धर्षॊ महापार्श्वमहॊदरौ
   वज्रदंष्ट्रॊ महाकायस तौ चॊभौ शुकसारणौ
20 ते तु रामेण बाणौघः सर्वमर्मसु ताडिताः
   युद्धाद अपसृतास तत्र सावशेषायुषॊ ऽभवन
21 ततः काञ्चनचित्राङ्गैः शरैर अग्निशिखॊपमैः
   दिशश चकार विमलाः परदिशश च महाबलः
22 ये तव अन्ये राक्षसा वीरा रामस्याभिमुखे सथिताः
   ते ऽपि नष्टाः समासाद्य पतंगा इव पावकम
23 सुवर्णपुङ्खैर विशिखैः संपतद्भिः सहस्रशः
   बभूव रजनी चित्रा खद्यॊतैर इव शारदी
24 राक्षसानां च निनदैर हरीणां चापि गर्जितैः
   सा बभूव निशा घॊरा भूयॊ घॊरतरा तदा
25 तेन शब्देन महता परवृद्धेन समन्ततः
   तरिकूटः कन्दराकीर्णः परव्याहरद इवाचलः
26 गॊलाङ्गूला महाकायास तमसा तुल्यवर्चसः
   संपरिष्वज्य बाहुभ्यां भक्षयन रजनीचरान
27 अङ्गदस तु रणे शत्रुं निहन्तुं समुपस्थितः
   रावणेर निजघानाशु सारथिं च हयान अपि
28 इन्द्रजित तु रथं तयक्त्वा हताश्वॊ हतसारथिः
   अङ्गदेन महामायस तत्रैवान्तरधीयत
29 सॊ ऽनतर्धान गतः पापॊ रावणी रणकर्कशः
   बरह्मदत्तवरॊ वीरॊ रावणिः करॊधमूर्छितः
   अदृश्यॊ निशितान बाणान मुमॊचाशनिवर्चसः
30 स रामं लक्ष्मणं चैव घॊरैर नागमयैः शरैः
   बिभेद समरे करुद्धः सर्वगात्रेषु राक्षसः


Next: Chapter 35