Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 33

 1 yudhyatāṃ tu tatas teṣāṃ vānarāṇāṃ mahātmanām
  rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ
 2 te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ
  rathaiś cādityasaṃkāśaiḥ kavacaiś ca manoramaiḥ
 3 niryayū rākṣasavyāghrā nādayanto diśo daśa
  rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ
 4 vānarāṇām api camūr mahatī jayam iccatām
  abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām
 5 etasminn antare teṣām anyonyam abhidhāvatām
  rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata
 6 aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ
  ayudhyata mahātejās tryambakeṇa yathāndhakaḥ
 7 prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe
  jambūmālinam ārabdho hanūmān api vānaraḥ
 8 saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ
  samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ
 9 tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ
  nikumbhena mahātejā nīlo 'pi samayudhyata
 10 vānarendras tu sugrīvaḥ praghasena samāgataḥ
   saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ
11 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
   suptaghno yajñakopaś ca rāmeṇa saha saṃgatāḥ
12 vajramuṣṭis tu maindena dvividenāśaniprabhaḥ
   rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau
13 vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ
   samare tīkṣṇavegena nalena samayudhyata
14 dharmasya putro balavān suṣeṇa iti viśrutaḥ
   sa vidyunmālinā sārdham ayudhyata mahākapiḥ
15 vānarāś cāpare bhīmā rākṣasair aparaiḥ saha
   dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha
16 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam
   rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām
17 harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ
   śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ
18 ājaghānendrajit kruddho vajreṇeva śatakratuḥ
   aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam
19 tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim
   jaghāna samare śrīmān aṅgado vegavān kapiḥ
20 saṃpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ
   nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani
21 jambūmālī rathasthas tu rathaśaktyā mahābalaḥ
   bibheda samare kruddho hanūmantaṃ stanāntare
22 tasya taṃ ratham āsthāya hanūmān mārutātmajaḥ
   pramamātha talenāśu saha tenaiva rakṣasā
23 bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā
   prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ
24 grasantam iva sainyāni praghasaṃ vānarādhipaḥ
   sugrīvaḥ saptaparṇena nirbibheda jaghāna ca
25 prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam
   nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ
26 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
   suptighno yajñakopaś ca rāmaṃ nirbibhiduḥ śaraiḥ
27 teṣāṃ caturṇāṃ rāmas tu śirāṃsi samare śaraiḥ
   kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ
28 vajramuṣṭis tu maindena muṣṭinā nihato raṇe
   papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale
29 vajrāśanisamasparśo dvivido 'py aśaniprabham
   jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām
30 dvividaṃ vānarendraṃ tu drumayodhinam āhave
   śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ
31 sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ
   sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham
32 nikumbhas tu raṇe nīlaṃ nīlāñjanacayaprabham
   nirbibheda śarais tīkṣṇaiḥ karair megham ivāṃśumān
33 punaḥ śaraśatenātha kṣiprahasto niśācaraḥ
   bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca
34 tasyaiva rathacakreṇa nīlo viṣṇur ivāhave
   śiraś ciccheda samare nikumbhasya ca sāratheḥ
35 vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ
   suṣeṇaṃ tāḍayām āsa nanāda ca muhur muhuḥ
36 taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ
   giriśṛṅgeṇa mahatā ratham āśu nyapātayat
37 lāghavena tu saṃyukto vidyunmālī niśācaraḥ
   apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ
38 tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ
   śilāṃ sumahatīṃ gṛhya niśācaram abhidravat
39 tam āpatantaṃ gadayā vidyunmālī niśācaraḥ
   vakṣasy abhijagnānāśu suṣeṇaṃ harisattamam
40 gadāprahāraṃ taṃ ghoram acintyaplavagottamaḥ
   tāṃ śilāṃ pātayām āsa tasyorasi mahāmṛdhe
41 śilāprahārābhihato vidyunmālī niśācaraḥ
   niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha
42 evaṃ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ
   dvandve vimṛditās tatra daityā iva divaukasaiḥ
43 bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ
   apaviddhaś ca bhinnaś ca rathaiḥ sāṃgrāmikair hayaiḥ
44 nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ
   cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṃśritaiḥ
   babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam
45 kabandhāni samutpetur dikṣu vānararakṣasām
   vimarde tumule tasmin devāsuraraṇopame
46 vidāryamāṇā haripuṃgavais tadā; niśācarāḥ śoṇitadigdhagātrāḥ
   punaḥ suyuddhaṃ tarasā samāśritā; divākarasyāstamayābhikāṅkṣiṇaḥ
 1 युध्यतां तु ततस तेषां वानराणां महात्मनाम
  रक्षसां संबभूवाथ बलकॊपः सुदारुणः
 2 ते हयैः काञ्चनापीडैर धवजैश चाग्निशिखॊपमैः
  रथैश चादित्यसंकाशैः कवचैश च मनॊरमैः
 3 निर्ययू राक्षसव्याघ्रा नादयन्तॊ दिशॊ दश
  राक्षसा भीमकर्माणॊ रावणस्य जयैषिणः
 4 वानराणाम अपि चमूर महती जयम इच्चताम
  अभ्यधावत तां सेनां रक्षसां कामरूपिणाम
 5 एतस्मिन्न अन्तरे तेषाम अन्यॊन्यम अभिधावताम
  रक्षसां वानराणां च दवन्द्वयुद्धम अवर्तत
 6 अङ्गदेनेन्द्रजित सार्धं वालिपुत्रेण राक्षसः
  अयुध्यत महातेजास तर्यम्बकेण यथान्धकः
 7 परजङ्घेन च संपातिर नित्यं दुर्मर्षणॊ रणे
  जम्बूमालिनम आरब्धॊ हनूमान अपि वानरः
 8 संगतः सुमहाक्रॊधॊ राक्षसॊ रावणानुजः
  समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः
 9 तपनेन गजः सार्धं राक्षसेन महाबलः
  निकुम्भेन महातेजा नीलॊ ऽपि समयुध्यत
 10 वानरेन्द्रस तु सुग्रीवः परघसेन समागतः
   संगतः समरे शरीमान विरूपाक्षेण लक्ष्मणः
11 अग्निकेतुश च दुर्धर्षॊ रश्मिकेतुश च राक्षसः
   सुप्तघ्नॊ यज्ञकॊपश च रामेण सह संगताः
12 वज्रमुष्टिस तु मैन्देन दविविदेनाशनिप्रभः
   राक्षसाभ्यां सुघॊराभ्यां कपिमुख्यौ समागतौ
13 वीरः परतपनॊ घॊरॊ राक्षसॊ रणदुर्धरः
   समरे तीक्ष्णवेगेन नलेन समयुध्यत
14 धर्मस्य पुत्रॊ बलवान सुषेण इति विश्रुतः
   स विद्युन्मालिना सार्धम अयुध्यत महाकपिः
15 वानराश चापरे भीमा राक्षसैर अपरैः सह
   दवन्द्वं समीयुर बहुधा युद्धाय बहुभिः सह
16 तत्रासीत सुमहद युद्धं तुमुलं लॊमहर्षणम
   रक्षसां वानराणां च वीराणां जयम इच्छताम
17 हरिराक्षसदेहेभ्यः परसृताः केशशाड्वलाः
   शरीरसंघाटवहाः परसुस्रुः शॊणितापगाः
18 आजघानेन्द्रजित करुद्धॊ वज्रेणेव शतक्रतुः
   अङ्गदं गदया वीरं शत्रुसैन्यविदारणम
19 तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम
   जघान समरे शरीमान अङ्गदॊ वेगवान कपिः
20 संपातिस तु तरिभिर बाणैः परजङ्घेन समाहतः
   निजघानाश्वकर्णेन परजङ्घं रणमूर्धनि
21 जम्बूमाली रथस्थस तु रथशक्त्या महाबलः
   बिभेद समरे करुद्धॊ हनूमन्तं सतनान्तरे
22 तस्य तं रथम आस्थाय हनूमान मारुतात्मजः
   परममाथ तलेनाशु सह तेनैव रक्षसा
23 भिन्नगात्रः शरैस तीक्ष्णैः कषिप्रहस्तेन रक्षसा
   परजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः
24 गरसन्तम इव सैन्यानि परघसं वानराधिपः
   सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च
25 परपीड्य शरवर्षेण राक्षसं भीमदर्शनम
   निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः
26 अग्निकेतुश च दुर्धर्षॊ रश्मिकेतुश च राक्षसः
   सुप्तिघ्नॊ यज्ञकॊपश च रामं निर्बिभिदुः शरैः
27 तेषां चतुर्णां रामस तु शिरांसि समरे शरैः
   करुद्धश चतुर्भिश चिच्छेद घॊरैर अग्निशिखॊपमैः
28 वज्रमुष्टिस तु मैन्देन मुष्टिना निहतॊ रणे
   पपात सरथः साश्वः पुराट्ट इव भूतले
29 वज्राशनिसमस्पर्शॊ दविविदॊ ऽपय अशनिप्रभम
   जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम
30 दविविदं वानरेन्द्रं तु दरुमयॊधिनम आहवे
   शरैर अशनिसंकाशैः स विव्याधाशनिप्रभः
31 स शरैर अतिविद्धाङ्गॊ दविविदः करॊधमूर्छितः
   सालेन सरथं साश्वं निजघानाशनिप्रभम
32 निकुम्भस तु रणे नीलं नीलाञ्जनचयप्रभम
   निर्बिभेद शरैस तीक्ष्णैः करैर मेघम इवांशुमान
33 पुनः शरशतेनाथ कषिप्रहस्तॊ निशाचरः
   बिभेद समरे नीलं निकुम्भः परजहास च
34 तस्यैव रथचक्रेण नीलॊ विष्णुर इवाहवे
   शिरश चिच्छेद समरे निकुम्भस्य च सारथेः
35 विद्युन्माली रथस्थस तु शरैः काञ्चनभूषणैः
   सुषेणं ताडयाम आस ननाद च मुहुर मुहुः
36 तं रथस्थम अथॊ दृष्ट्वा सुषेणॊ वानरॊत्तमः
   गिरिशृङ्गेण महता रथम आशु नयपातयत
37 लाघवेन तु संयुक्तॊ विद्युन्माली निशाचरः
   अपक्रम्य रथात तूर्णं गदापाणिः कषितौ सथितः
38 ततः करॊधसमाविष्टः सुषेणॊ हरिपुंगवः
   शिलां सुमहतीं गृह्य निशाचरम अभिद्रवत
39 तम आपतन्तं गदया विद्युन्माली निशाचरः
   वक्षस्य अभिजग्नानाशु सुषेणं हरिसत्तमम
40 गदाप्रहारं तं घॊरम अचिन्त्यप्लवगॊत्तमः
   तां शिलां पातयाम आस तस्यॊरसि महामृधे
41 शिलाप्रहाराभिहतॊ विद्युन्माली निशाचरः
   निष्पिष्टहृदयॊ भूमौ गतासुर निपपात ह
42 एवं तैर वानरैः शूरैः शूरास ते रजनीचराः
   दवन्द्वे विमृदितास तत्र दैत्या इव दिवौकसैः
43 भल्लैः खड्गैर गदाभिश च शक्तितॊमर पट्टसैः
   अपविद्धश च भिन्नश च रथैः सांग्रामिकैर हयैः
44 निहतैः कुञ्जरैर मत्तैस तथा वानरराक्षसैः
   चक्राक्षयुगदण्डैश च भग्नैर धरणिसंश्रितैः
   बभूवायॊधनं घॊरं गॊमायुगणसेवितम
45 कबन्धानि समुत्पेतुर दिक्षु वानररक्षसाम
   विमर्दे तुमुले तस्मिन देवासुररणॊपमे
46 विदार्यमाणा हरिपुंगवैस तदा; निशाचराः शॊणितदिग्धगात्राः
   पुनः सुयुद्धं तरसा समाश्रिता; दिवाकरस्यास्तमयाभिकाङ्क्षिणः


Next: Chapter 34