Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 28

 1 naravānararājau tau sa ca vāyusutaḥ kapiḥ
  jāmbavān ṛkṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ
 2 aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ
  suṣeṇaḥ sahadāyādo maindo dvivida eva ca
 3 gajo gavākṣo kumudo nalo 'tha panasas tathā
  amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan
 4 iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā
  sāsuroragagandharvair amarair api durjayā
 5 kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye
  nityaṃ saṃnihito hy atra rāvaṇo rākṣasādhipaḥ
 6 tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt
  vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ
 7 analaḥ śarabhaś caiva saṃpātiḥ praghasas tathā
  gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ
 8 bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam
  vidhānaṃ vihitaṃ yac ca tad dṛṣṭvā samupasthitāḥ
 9 saṃvidhānaṃ yathāhus te rāvaṇasya durātmanaḥ
  rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu
 10 pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati
   dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau
11 indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ
   paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ
12 nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ
   rākṣasānāṃ sahasrais tu bahubhiḥ śastrapāṇibhiḥ
13 yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ
   uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ
14 virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā
   balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ
15 etān evaṃvidhān gulmāṁl laṅkāyāṃ samudīkṣya te
   māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ
16 gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure
   hayānām ayute dve ca sāgrakoṭī ca rakṣasām
17 vikrāntā balavantaś ca saṃyugeṣv ātatāyinaḥ
   iṣṭā rākṣasarājasya nityam ete niśācarāḥ
18 ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate
   parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate
19 etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ
   rāmaṃ kamalapatrākṣam idam uttaram abravīt
20 kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata
   ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ
21 parākrameṇa vīryeṇa tejasā sattvagauravāt
   sadṛśā yo 'tra darpeṇa rāvaṇasya durātmanaḥ
22 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye
   samartho hy asi vīryeṇa surāṇām api nigrahe
23 tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ
   vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam
24 rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ
   śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt
25 pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ
   prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ
26 aṅgado vāliputras tu balena mahatā vṛtaḥ
   dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau
27 hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ
   praviśatv aprameyātmā bahubhiḥ kapibhir vṛtaḥ
28 daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām
   viprakārapriyaḥ kṣudro varadānabalānvitaḥ
29 parikrāmati yaḥ sarvāṁl lokān saṃtāpayan prajāḥ
   tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ
30 uttaraṃ nagaradvāram ahaṃ saumitriṇā saha
   nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ
31 vānarendraś ca balavān ṛkṣarājaś ca jāmbavān
   rākṣasendrānujaś caiva gulme bhavatu madhyame
32 na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave
   eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale
33 vānarā eva niścihnaṃ svajane 'smin bhaviṣyati
   vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān
34 aham eva saha bhrātrā lakṣmaṇena mahaujasā
   ātmanā pañcamaś cāyaṃ sakhā mama vibhīṣaṇaḥ
35 sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam
   suvelārohaṇe buddhiṃ cakāra matimān matim
36 tatas tu rāmo mahatā balena; pracchādya sarvāṃ pṛthivīṃ mahātmā
   prahṛṣṭarūpo 'bhijagāma laṅkāṃ; kṛtvā matiṃ so 'rivadhe mahātmā
 1 नरवानरराजौ तौ स च वायुसुतः कपिः
  जाम्बवान ऋक्षराजश च राक्षसश च विभीषणः
 2 अङ्गदॊ वालिपुत्रश च सौमित्रिः शरभः कपिः
  सुषेणः सहदायादॊ मैन्दॊ दविविद एव च
 3 गजॊ गवाक्षॊ कुमुदॊ नलॊ ऽथ पनसस तथा
  अमित्रविषयं पराप्ताः समवेताः समर्थयन
 4 इयं सा लक्ष्यते लङ्का पुरी रावणपालिता
  सासुरॊरगगन्धर्वैर अमरैर अपि दुर्जया
 5 कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये
  नित्यं संनिहितॊ हय अत्र रावणॊ राक्षसाधिपः
 6 तथा तेषु बरुवाणेषु रावणावरजॊ ऽबरवीत
  वाक्यम अग्राम्यपदवत पुष्कलार्थं विभीषणः
 7 अनलः शरभश चैव संपातिः परघसस तथा
  गत्वा लङ्कां ममामात्याः पुरीं पुनर इहागताः
 8 भूत्वा शकुनयः सर्वे परविष्टाश च रिपॊर बलम
  विधानं विहितं यच च तद दृष्ट्वा समुपस्थिताः
 9 संविधानं यथाहुस ते रावणस्य दुरात्मनः
  राम तद बरुवतः सर्वं यथातथ्येन मे शृणु
 10 पूर्वं परहस्तः सबलॊ दवारम आसाद्य तिष्ठति
   दक्षिणं च महावीर्यौ महापार्श्वमहॊदरौ
11 इन्द्रजित पश्चिमद्वारं राक्षसैर बहुभिर वृतः
   पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः
12 नानाप्रहरणैः शूरैर आवृतॊ रावणात्मजः
   राक्षसानां सहस्रैस तु बहुभिः शस्त्रपाणिभिः
13 युक्तः परमसंविग्नॊ राक्षसैर बहुभिर वृतः
   उत्तरं नगरद्वारं रावणः सवयम आस्थितः
14 विरूपाक्षस तु महता शूलखड्गधनुष्मता
   बलेन राक्षसैः सार्धं मध्यमं गुल्मम आस्थितः
15 एतान एवंविधान गुल्माँल लङ्कायां समुदीक्ष्य ते
   मामकाः सचिवाः सर्वे शीघ्रं पुनर इहागताः
16 गजानां च सहस्रं च रथानाम अयुतं पुरे
   हयानाम अयुते दवे च साग्रकॊटी च रक्षसाम
17 विक्रान्ता बलवन्तश च संयुगेष्व आततायिनः
   इष्टा राक्षसराजस्य नित्यम एते निशाचराः
18 एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते
   परिवारः सहस्राणां सहस्रम उपतिष्ठते
19 एतां परवृत्तिं लङ्कायां मन्त्रिप्रॊक्तं विभीषणः
   रामं कमलपत्राक्षम इदम उत्तरम अब्रवीत
20 कुबेरं तु यदा राम रावणः परत्ययुध्यत
   षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः
21 पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात
   सदृशा यॊ ऽतर दर्पेण रावणस्य दुरात्मनः
22 अत्र मन्युर न कर्तव्यॊ रॊषये तवां न भीषये
   समर्थॊ हय असि वीर्येण सुराणाम अपि निग्रहे
23 तद भवांश चतुरङ्गेण बलेन महता वृतः
   वयूह्येदं वानरानीकं निर्मथिष्यसि रावणम
24 रावणावरजे वाक्यम एवं बरुवति राघवः
   शत्रूणां परतिघातार्थम इदं वचनम अब्रवीत
25 पूर्वद्वारे तु लङ्काया नीलॊ वानरपुंगवः
   परहस्तं परतियॊद्धा सयाद वानरैर बहुभिर वृतः
26 अङ्गदॊ वालिपुत्रस तु बलेन महता वृतः
   दक्षिणे बाधतां दवारे महापार्श्वमहॊदरौ
27 हनूमान पश्चिमद्वारं निपीड्य पवनात्मजः
   परविशत्व अप्रमेयात्मा बहुभिः कपिभिर वृतः
28 दैत्यदानवसंघानाम ऋषीणां च महात्मनाम
   विप्रकारप्रियः कषुद्रॊ वरदानबलान्वितः
29 परिक्रामति यः सर्वाँल लॊकान संतापयन परजाः
   तस्याहं राक्षसेन्द्रस्य सवयम एव वधे धृतः
30 उत्तरं नगरद्वारम अहं सौमित्रिणा सह
   निपीड्याभिप्रवेक्ष्यामि सबलॊ यत्र रावणः
31 वानरेन्द्रश च बलवान ऋक्षराजश च जाम्बवान
   राक्षसेन्द्रानुजश चैव गुल्मे भवतु मध्यमे
32 न चैव मानुषं रूपं कार्यं हरिभिर आहवे
   एषा भवतु नः संज्ञा युद्धे ऽसमिन वानरे बले
33 वानरा एव निश्चिह्नं सवजने ऽसमिन भविष्यति
   वयं तु मानुषेणैव सप्त यॊत्स्यामहे परान
34 अहम एव सह भरात्रा लक्ष्मणेन महौजसा
   आत्मना पञ्चमश चायं सखा मम विभीषणः
35 स रामः कार्यसिद्ध्यर्थम एवम उक्त्वा विभीषणम
   सुवेलारॊहणे बुद्धिं चकार मतिमान मतिम
36 ततस तु रामॊ महता बलेन; परच्छाद्य सर्वां पृथिवीं महात्मा
   परहृष्टरूपॊ ऽभिजगाम लङ्कां; कृत्वा मतिं सॊ ऽरिवधे महात्मा


Next: Chapter 29