Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 26

 1 tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ
  upayato mahābāhū rāmaḥ parapuraṃjayaḥ
 2 taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ
  muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata
 3 atha tān sacivāṃs tatra sarvān ābhāṣya rāvaṇaḥ
  sabhāṃ saṃnādayan sarvām ity uvāca mahābalaḥ
 4 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam
  yad uktavanto rāmasya bhavantas tan mayā śrutam
  bhavataś cāpy ahaṃ vedmi yuddhe satyaparākramān
 5 tatas tu sumahāprājño mālyavān nāma rākṣasaḥ
  rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt
 6 vidyāsv abhivinīto yo rājā rājan nayānugaḥ
  sa śāsti ciram aiśvaryam arīṃś ca kurute vaśe
 7 saṃdadhāno hi kālena vigṛhṇaṃś cāribhiḥ saha
  svapakṣavardhanaṃ kurvan mahad aiśvaryam aśnute
 8 hīyamānena kartavyo rājñā saṃdhiḥ samena ca
  na śatrum avamanyeta jyāyān kurvīta vigraham
 9 tan mahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa
  yadartham abhiyuktāḥ sma sītā tasmai pradīyatām
 10 tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ
   virodhaṃ mā gamas tena saṃdhis te tena rocatām
11 asṛjad bhagavān pakṣau dvāv eva hi pitāmahaḥ
   surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau
12 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām
   adharmo rakṣasaṃ pakṣo hy asurāṇāṃ ca rāvaṇa
13 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam
   adharmo grasate dharmaṃ tatas tiṣyaḥ pravartate
14 tat tvayā caratā lokān dharmo vinihato mahān
   adharmaḥ pragṛhītaś ca tenāsmadbalinaḥ pare
15 sa pramādād vivṛddhas te 'dharmo 'hir grasate hi naḥ
   vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ
16 viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā
   ṛṣīṇām agnikalpānām udvego janito mahān
   teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ
17 tapasā bhāvitātmāno dharmasyānugrahe ratāḥ
   mukhyair yajñair yajanty ete nityaṃ tais tair dvijātayaḥ
18 juhvaty agnīṃś ca vidhivad vedāṃś coccair adhīyate
   abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan
   diśo vipradrutāḥ sarve stanayitnur ivoṣṇage
19 ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ
   ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa
20 teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ
   caryamāṇaṃ tapas tīvraṃ saṃtāpayati rākṣasān
21 utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃs tathā
   vināśam anupaśyāmi sarveṣāṃ rakṣasām aham
22 kharābhis tanitā ghorā meghāḥ pratibhayaṃkaraḥ
   śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ
23 rudatāṃ vāhanānāṃ ca prapatanty asrabindavaḥ
   dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram
24 vyālā gomāyavo gṛdhrā vāśanti ca subhairavam
   praviśya laṅkām aniśaṃ samavāyāṃś ca kurvate
25 kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ
   striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca
26 gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate
   kharā goṣu prajāyante mūṣikā nakulaiḥ saha
27 mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha
   kiṃnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha
28 pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ
   rākṣasānāṃ vināśāya kapotā vicaranti ca
29 cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ
   patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ
30 karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ
   kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate
   etāny anyāni duṣṭāni nimittāny utpatanti ca
31 viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam
   na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ
32 yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ
   kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa
33 idaṃ vacas tatra nigadya mālyavan; parīkṣya rakṣo'dhipater manaḥ punaḥ
   anuttameṣūttamapauruṣo balī; babhūva tūṣṇīṃ samavekṣya rāvaṇam
 1 तेन शङ्खविमिश्रेण भेरीशब्देन राघवः
  उपयतॊ महाबाहू रामः परपुरंजयः
 2 तं निनादं निशम्याथ रावणॊ राक्षसेश्वरः
  मुहूर्तं धयानम आस्थाय सचिवान अभ्युदैक्षत
 3 अथ तान सचिवांस तत्र सर्वान आभाष्य रावणः
  सभां संनादयन सर्वाम इत्य उवाच महाबलः
 4 तरणं सागरस्यापि विक्रमं बलसंचयम
  यद उक्तवन्तॊ रामस्य भवन्तस तन मया शरुतम
  भवतश चाप्य अहं वेद्मि युद्धे सत्यपराक्रमान
 5 ततस तु सुमहाप्राज्ञॊ माल्यवान नाम राक्षसः
  रावणस्य वचः शरुत्वा मातुः पैतामहॊ ऽबरवीत
 6 विद्यास्व अभिविनीतॊ यॊ राजा राजन नयानुगः
  स शास्ति चिरम ऐश्वर्यम अरींश च कुरुते वशे
 7 संदधानॊ हि कालेन विगृह्णंश चारिभिः सह
  सवपक्षवर्धनं कुर्वन महद ऐश्वर्यम अश्नुते
 8 हीयमानेन कर्तव्यॊ राज्ञा संधिः समेन च
  न शत्रुम अवमन्येत जयायान कुर्वीत विग्रहम
 9 तन मह्यं रॊचते संधिः सह रामेण रावण
  यदर्थम अभियुक्ताः सम सीता तस्मै परदीयताम
 10 तस्य देवर्षयः सर्वे गन्धर्वाश च जयैषिणः
   विरॊधं मा गमस तेन संधिस ते तेन रॊचताम
11 असृजद भगवान पक्षौ दवाव एव हि पितामहः
   सुराणाम असुराणां च धर्माधर्मौ तदाश्रयौ
12 धर्मॊ हि शरूयते पक्षः सुराणां च महात्मनाम
   अधर्मॊ रक्षसं पक्षॊ हय असुराणां च रावण
13 धर्मॊ वै गरसते ऽधर्मं ततः कृतम अभूद युगम
   अधर्मॊ गरसते धर्मं ततस तिष्यः परवर्तते
14 तत तवया चरता लॊकान धर्मॊ विनिहतॊ महान
   अधर्मः परगृहीतश च तेनास्मद्बलिनः परे
15 स परमादाद विवृद्धस ते ऽधर्मॊ ऽहिर गरसते हि नः
   विवर्धयति पक्षं च सुराणां सुरभावनः
16 विषयेषु परसक्तेन यत्किंचित्कारिणा तवया
   ऋषीणाम अग्निकल्पानाम उद्वेगॊ जनितॊ महान
   तेषां परभावॊ दुर्धर्षः परदीप्त इव पावकः
17 तपसा भावितात्मानॊ धर्मस्यानुग्रहे रताः
   मुख्यैर यज्ञैर यजन्त्य एते नित्यं तैस तैर दविजातयः
18 जुह्वत्य अग्नींश च विधिवद वेदांश चॊच्चैर अधीयते
   अभिभूय च रक्षांसि बरह्मघॊषान उदैरयन
   दिशॊ विप्रद्रुताः सर्वे सतनयित्नुर इवॊष्णगे
19 ऋषीणाम अग्निकल्पानाम अग्निहॊत्रसमुत्थितः
   आदत्ते रक्षसां तेजॊ धूमॊ वयाप्य दिशॊ दश
20 तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः
   चर्यमाणं तपस तीव्रं संतापयति राक्षसान
21 उत्पातान विविधान दृष्ट्वा घॊरान बहुविधांस तथा
   विनाशम अनुपश्यामि सर्वेषां रक्षसाम अहम
22 खराभिस तनिता घॊरा मेघाः परतिभयंकरः
   शॊणितेनाभिवर्षन्ति लङ्काम उष्णेन सर्वतः
23 रुदतां वाहनानां च परपतन्त्य अस्रबिन्दवः
   धवजा धवस्ता विवर्णाश च न परभान्ति यथापुरम
24 वयाला गॊमायवॊ गृध्रा वाशन्ति च सुभैरवम
   परविश्य लङ्काम अनिशं समवायांश च कुर्वते
25 कालिकाः पाण्डुरैर दन्तैः परहसन्त्य अग्रतः सथिताः
   सत्रियः सवप्नेषु मुष्णन्त्यॊ गृहाणि परतिभाष्य च
26 गृहाणां बलिकर्माणि शवानः पर्युपभुञ्जते
   खरा गॊषु परजायन्ते मूषिका नकुलैः सह
27 मार्जारा दवीपिभिः सार्धं सूकराः शुनकैः सह
   किंनरा राक्षसैश चापि समेयुर मानुषैः सह
28 पाण्डुरा रक्तपादाश च विहगाः कालचॊदिताः
   राक्षसानां विनाशाय कपॊता विचरन्ति च
29 चीकी कूचीति वाशन्त्यः शारिका वेश्मसु सथिताः
   पतन्ति गरथिताश चापि निर्जिताः कलहैषिणः
30 करालॊ विकटॊ मुण्डः पुरुषः कृष्णपिङ्गलः
   कालॊ गृहाणि सर्वेषां काले काले ऽनववेक्षते
   एतान्य अन्यानि दुष्टानि निमित्तान्य उत्पतन्ति च
31 विष्णुं मन्यामहे रामं मानुषं देहम आस्थितम
   न हि मानुषमात्रॊ ऽसौ राघवॊ दृढविक्रमः
32 येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः
   कुरुष्व नरराजेन संधिं रामेण रावण
33 इदं वचस तत्र निगद्य माल्यवन; परीक्ष्य रक्षॊऽधिपतेर मनः पुनः
   अनुत्तमेषूत्तमपौरुषॊ बली; बभूव तूष्णीं समवेक्ष्य रावणम


Next: Chapter 27