Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 21

 1 tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ
  suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan
 2 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
  jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt
 3 ayathāvac ca te varṇo dīnaś cāsi niśācara
  nāsi kac cid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ
 4 iti tenānuśiṣṭas tu vācaṃ mandam udīrayat
  tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ
 5 na te cārayituṃ śakyā rājan vānarapuṃgavāḥ
  vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ
 6 nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate
  sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ
 7 praviṣṭamātre jñāto 'haṃ bale tasminn acārite
  balād gṛhīto bahubhir bahudhāsmi vidāritaḥ
 8 jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam
  pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ
 9 pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam
  rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ
 10 haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ
   rāghaveṇa paritrāto jīvāmi ha yadṛcchayā
11 eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam
   dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ
12 garuḍavyūham āsthāya sarvato haribhir vṛtaḥ
   māṃ visṛjya mahātejā laṅkām evābhivartate
13 purā prākāram āyāti kṣipram ekataraṃ kuru
   sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām
14 manasā saṃtatāpātha tac chrutvā rākṣasādhipaḥ
   śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ
15 yadi māṃ pratiyudhyeran devagandharvadānavāḥ
   naiva sītāṃ pradāsyāmi sarvalokabhayād api
16 evam uktvā mahātejā rāvaṇaḥ punar abravīt
   cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ
17 kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ
   kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa
18 tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam
   avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā
19 athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ
   idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau
20 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ
   gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ
21 gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ
   kadanaṃ yasya putreṇa kṛtam ekena rakṣasām
22 suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān
   saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ
23 sumukho durmukhaś cātra vegadarśī ca vānaraḥ
   mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā
24 putro hutavahasyātha nīlaḥ senāpatiḥ svayam
   anilasya ca putro 'tra hanūmān iti viśrutaḥ
25 naptā śakrasya durdharṣo balavān aṅgado yuvā
   maindaś ca dvividaś cobhau balināv aśvisaṃbhavau
26 putrā vaivasvatasyātra pañcakālāntakopamāḥ
   gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
27 śveto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau
   varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ
28 viśvakarmasuto vīro nalaḥ plavagasattamaḥ
   vikrānto vegavān atra vasuputraḥ sudurdharaḥ
29 daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām
   śrīmatāṃ devaputrāṇāṃ śeṣān nākhyātum utsahe
30 putro daśarathasyaiṣa siṃhasaṃhanano yuvā
   dūṣaṇo nihato yena kharaś ca triśirās tathā
31 nāsti rāmasya sadṛśo vikrame bhuvi kaś cana
   virādho nihato yena kabandhaś cāntakopamaḥ
32 vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau
   janasthānagatā yena tāvanto rākṣasā hatāḥ
33 lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ
   yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ
34 rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ
   parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ
35 iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam
   suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ
 1 ततस तम अक्षॊभ्य बलं लङ्काधिपतये चराः
  सुवेले राघवं शैले निविष्टं परत्यवेदयन
 2 चाराणां रावणः शरुत्वा पराप्तं रामं महाबलम
  जातॊद्वेगॊ ऽभवत किं चिच छार्दूलं वाक्यम अब्रवीत
 3 अयथावच च ते वर्णॊ दीनश चासि निशाचर
  नासि कच चिद अमित्राणां करुद्धानां वशम आगतः
 4 इति तेनानुशिष्टस तु वाचं मन्दम उदीरयत
  तदा राक्षसशार्दूलं शार्दूलॊ भयविह्वलः
 5 न ते चारयितुं शक्या राजन वानरपुंगवाः
  विक्रान्ता बलवन्तश च राघवेण च रक्षिताः
 6 नापि संभाषितुं शक्याः संप्रश्नॊ ऽतर न लभ्यते
  सर्वतॊ रक्ष्यते पन्था वानरैः पर्वतॊपमैः
 7 परविष्टमात्रे जञातॊ ऽहं बले तस्मिन्न अचारिते
  बलाद गृहीतॊ बहुभिर बहुधास्मि विदारितः
 8 जानुभिर मुष्टिभिर दन्तैस तलैश चाभिहतॊ भृशम
  परिणीतॊ ऽसमि हरिभिर बलवद्भिर अमर्षणैः
 9 परिणीय च सर्वत्र नीतॊ ऽहं रामसंसदम
  रुधिरादिग्धसर्वाङ्गॊ विह्वलश चलितेन्द्रियः
 10 हरिभिर वध्यमानश च याचमानः कृताञ्जलिः
   राघवेण परित्रातॊ जीवामि ह यदृच्छया
11 एष शैलैः शिलाभिश च पूरयित्वा महार्णवम
   दवारम आश्रित्य लङ्काया रामस तिष्ठति सायुधः
12 गरुडव्यूहम आस्थाय सर्वतॊ हरिभिर वृतः
   मां विसृज्य महातेजा लङ्काम एवाभिवर्तते
13 पुरा पराकारम आयाति कषिप्रम एकतरं कुरु
   सीतां चास्मै परयच्छाशु सुयुद्धं वा परदीयताम
14 मनसा संततापाथ तच छरुत्वा राक्षसाधिपः
   शार्दूलस्य महद वाक्यम अथॊवाच स रावणः
15 यदि मां परतियुध्येरन देवगन्धर्वदानवाः
   नैव सीतां परदास्यामि सर्वलॊकभयाद अपि
16 एवम उक्त्वा महातेजा रावणः पुनर अब्रवीत
   चारिता भवता सेना के ऽतर शूराः पलवंगमाः
17 कीदृशाः किंप्रभावाश च वानरा ये दुरासदाः
   कस्य पुत्राश च पौत्राश च तत्त्वम आख्याहि राक्षस
18 तत्र अत्र परतिपत्स्यामि जञात्वा तेषां बलाबलम
   अवश्यं बलसंख्यानं कर्तव्यं युद्धम इच्छता
19 अथैवम उक्तः शार्दूलॊ रावणेनॊत्तमश चरः
   इदं वचनम आरेभे वक्तुं रावणसंनिधौ
20 अथर्क्षरजसः पुत्रॊ युधि राजन सुदुर्जयः
   गद्गदस्याथ पुत्रॊ ऽतर जाम्बवान इति विश्रुतः
21 गद्गदस्यैव पुत्रॊ ऽनयॊ गुरुपुत्रः शतक्रतॊः
   कदनं यस्य पुत्रेण कृतम एकेन रक्षसाम
22 सुषेणश चापि धर्मात्मा पुत्रॊ धर्मस्य वीर्यवान
   सौम्यः सॊमात्मजश चात्र राजन दधिमुखः कपिः
23 सुमुखॊ दुर्मुखश चात्र वेगदर्शी च वानरः
   मृत्युर वानररूपेण नूनं सृष्टः सवयम्भुवा
24 पुत्रॊ हुतवहस्याथ नीलः सेनापतिः सवयम
   अनिलस्य च पुत्रॊ ऽतर हनूमान इति विश्रुतः
25 नप्ता शक्रस्य दुर्धर्षॊ बलवान अङ्गदॊ युवा
   मैन्दश च दविविदश चॊभौ बलिनाव अश्विसंभवौ
26 पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकॊपमाः
   गजॊ गवाक्षॊ गवयः शरभॊ गन्धमादनः
27 शवेतॊ जयॊतिर्मुखश चात्र भास्करस्यात्मसंभवौ
   वरुणस्य च पुत्रॊ ऽथ हेमकूटः पलवंगमः
28 विश्वकर्मसुतॊ वीरॊ नलः पलवगसत्तमः
   विक्रान्तॊ वेगवान अत्र वसुपुत्रः सुदुर्धरः
29 दशवानरकॊट्यश च शूराणां युद्धकाङ्क्षिणाम
   शरीमतां देवपुत्राणां शेषान नाख्यातुम उत्सहे
30 पुत्रॊ दशरथस्यैष सिंहसंहननॊ युवा
   दूषणॊ निहतॊ येन खरश च तरिशिरास तथा
31 नास्ति रामस्य सदृशॊ विक्रमे भुवि कश चन
   विराधॊ निहतॊ येन कबन्धश चान्तकॊपमः
32 वक्तुं न शक्तॊ रामस्य नरः कश चिद गुणान कषितौ
   जनस्थानगता येन तावन्तॊ राक्षसा हताः
33 लक्ष्मणश चात्र धर्मात्मा मातंगानाम इवर्षभः
   यस्य बाणपथं पराप्य न जीवेद अपि वासवः
34 राक्षसानां वरिष्ठश च तव भराता विभीषणः
   परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः
35 इति सर्वं समाख्यातं तवेदं वानरं बलम
   सुवेले ऽधिष्ठितं शैले शेषकार्ये भवान गतिः


Next: Chapter 22