Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 19

 1 sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam
  balam ālokayan sarvaṃ śuko vākyam athābravīt
 2 sthitān paśyasi yān etān mattān iva mahādvipān
  nyagrodhān iva gāṅgeyān sālān haimavatīn iva
 3 ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ
  daityadānavasaṃkāśā yuddhe devaparākramāḥ
 4 eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca
  tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca
 5 ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā
  harayo devagandharvair utpannāḥ kāmarūpiṇaḥ
 6 yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau
  maindaś ca dvividaś cobhau tābhyāṃ nāsti samo yudhi
 7 brahmaṇā samanujñātāv amṛtaprāśināv ubhau
  āśaṃsete yudhā laṅkām etau marditum ojasā
 8 yāv etāv etayoḥ pārśve sthitau parvatasaṃnibhau
  sumukho vimukhaś caiva mṛtyuputrau pituḥ samau
 9 yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram
  yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ
 10 eṣo 'bhigantā laṅkāyā vaidehyās tava ca prabho
   enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam
11 jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ
   hanūmān iti vikhyāto laṅghito yena sāgaraḥ
12 kāmarūpī hariśreṣṭho balarūpasamanvitaḥ
   anivāryagatiś caiva yathā satatagaḥ prabhuḥ
13 udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ
   triyojanasahasraṃ tu adhvānam avatīrya hi
14 ādityam āhariṣyāmi na me kṣut pratiyāsyati
   iti saṃcintya manasā puraiṣa baladarpitaḥ
15 anādhṛṣyatamaṃ devam api devarṣidānavaiḥ
   anāsādyaiva patito bhāskarodayane girau
16 patitasya kaper asya hanur ekā śilātale
   kiṃ cid bhinnā dṛḍhahanor hanūmān eṣa tena vai
17 satyam āgamayogena mamaiṣa vidito hariḥ
   nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum
18 eṣa āśaṃsate laṅkām eko marditum ojasā
   yaś caiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ
19 ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ
   yasmin na calate dharmo yo dharmaṃ nātivartate
20 yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
   yo bhindyād gaganaṃ bāṇaiḥ parvatāṃś cāpi dārayet
21 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ
   sa eṣa rāmas tvāṃ yoddhuṃ rājan samabhivartate
22 yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ
   viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ
23 eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ
   naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ
24 amarṣī durjayo jetā vikrānto buddhimān balī
   rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ
25 na hy eṣa rāghavasyārthe jīvitaṃ parirakṣati
   eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān
26 yas tu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati
   rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ
27 śrīmatā rājarājena laṅkāyām abhiṣecitaḥ
   tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate
28 yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam
   sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam
29 tejasā yaśasā buddhyā jñānenābhijanena ca
   yaḥ kapīn ati babhrāja himavān iva parvatān
30 kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām
   durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ
31 yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā
   kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā
32 etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam
   sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ
33 evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca
   sugrīvo vānarendras tvāṃ yuddhārtham abhivartate
34 imāṃ mahārājasamīkṣya vāhinīm; upasthitāṃ prajvalitagrahopamām
   tataḥ prayatnaḥ paramo vidhīyatāṃ; yathā jayaḥ syān na paraiḥ parājayaḥ
 1 सारणस्य वचः शरुत्वा रावणं राक्षसाधिपम
  बलम आलॊकयन सर्वं शुकॊ वाक्यम अथाब्रवीत
 2 सथितान पश्यसि यान एतान मत्तान इव महाद्विपान
  नयग्रॊधान इव गाङ्गेयान सालान हैमवतीन इव
 3 एते दुष्प्रसहा राजन बलिनः कामरूपिणः
  दैत्यदानवसंकाशा युद्धे देवपराक्रमाः
 4 एषां कॊटिसहस्राणि नव पञ्चच सप्त च
  तथा शङ्खसहस्राणि तथा वृन्दशतानि च
 5 एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा
  हरयॊ देवगन्धर्वैर उत्पन्नाः कामरूपिणः
 6 यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ
  मैन्दश च दविविदश चॊभौ ताभ्यां नास्ति समॊ युधि
 7 बरह्मणा समनुज्ञाताव अमृतप्राशिनाव उभौ
  आशंसेते युधा लङ्काम एतौ मर्दितुम ओजसा
 8 याव एताव एतयॊः पार्श्वे सथितौ पर्वतसंनिभौ
  सुमुखॊ विमुखश चैव मृत्युपुत्रौ पितुः समौ
 9 यं तु पश्यसि तिष्ठन्तं परभिन्नम इव कुञ्जरम
  यॊ बलात कषॊभयेत करुद्धः समुद्रम अपि वानरः
 10 एषॊ ऽभिगन्ता लङ्काया वैदेह्यास तव च परभॊ
   एनं पश्य पुरा दृष्टं वानरं पुनर आगतम
11 जयेष्ठः केसरिणः पुत्रॊ वातात्मज इति शरुतः
   हनूमान इति विख्यातॊ लङ्घितॊ येन सागरः
12 कामरूपी हरिश्रेष्ठॊ बलरूपसमन्वितः
   अनिवार्यगतिश चैव यथा सततगः परभुः
13 उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः
   तरियॊजनसहस्रं तु अध्वानम अवतीर्य हि
14 आदित्यम आहरिष्यामि न मे कषुत परतियास्यति
   इति संचिन्त्य मनसा पुरैष बलदर्पितः
15 अनाधृष्यतमं देवम अपि देवर्षिदानवैः
   अनासाद्यैव पतितॊ भास्करॊदयने गिरौ
16 पतितस्य कपेर अस्य हनुर एका शिलातले
   किं चिद भिन्ना दृढहनॊर हनूमान एष तेन वै
17 सत्यम आगमयॊगेन ममैष विदितॊ हरिः
   नास्य शक्यं बलं रूपं परभावॊ वानुभाषितुम
18 एष आशंसते लङ्काम एकॊ मर्दितुम ओजसा
   यश चैषॊ ऽनन्तरः शूरः शयामः पद्मनिभेक्षणः
19 इक्ष्वाकूणाम अतिरथॊ लॊके विख्यात पौरुषः
   यस्मिन न चलते धर्मॊ यॊ धर्मं नातिवर्तते
20 यॊ बराह्मम अस्त्रं वेदांश च वेद वेदविदां वरः
   यॊ भिन्द्याद गगनं बाणैः पर्वतांश चापि दारयेत
21 यस्य मृत्यॊर इव करॊधः शक्रस्येव पराक्रमः
   स एष रामस तवां यॊद्धुं राजन समभिवर्तते
22 यश चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः
   विशालवक्षास ताम्राक्षॊ नीलकुञ्चितमूर्धजः
23 एषॊ ऽसय लक्ष्मणॊ नाम भराता पराणसमः परियः
   नये युद्धे च कुशलः सर्वशास्त्रविशारदः
24 अमर्षी दुर्जयॊ जेता विक्रान्तॊ बुद्धिमान बली
   रामस्य दक्षिणॊ बाहुर नित्यं पराणॊ बहिश्चरः
25 न हय एष राघवस्यार्थे जीवितं परिरक्षति
   एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान
26 यस तु सव्यम असौ पक्षं रामस्याश्रित्य तिष्ठति
   रक्षॊगणपरिक्षिप्तॊ राजा हय एष विभीषणः
27 शरीमता राजराजेन लङ्कायाम अभिषेचितः
   तवाम एव परतिसंरब्धॊ युद्धायैषॊ ऽभिवर्तते
28 यं तु पश्यसि तिष्ठन्तं मध्ये गिरिम इवाचलम
   सर्वशाखामृगेन्द्राणां भर्तारम अपराजितम
29 तेजसा यशसा बुद्ध्या जञानेनाभिजनेन च
   यः कपीन अति बभ्राज हिमवान इव पर्वतान
30 किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम
   दुर्गां पर्वतदुर्गस्थां परधानैः सह यूथपैः
31 यस्यैषा काञ्चनी माला शॊभते शतपुष्करा
   कान्ता देवमनुष्याणां यस्यां लक्ष्मीः परतिष्ठिता
32 एतां च मालां तारां च कपिराज्यं च शाश्वतम
   सुग्रीवॊ वालिनं हत्वा रामेण परतिपादितः
33 एवं कॊटिसहस्रेण शङ्कूनां च शतेन च
   सुग्रीवॊ वानरेन्द्रस तवां युद्धार्थम अभिवर्तते
34 इमां महाराजसमीक्ष्य वाहिनीम; उपस्थितां परज्वलितग्रहॊपमाम
   ततः परयत्नः परमॊ विधीयतां; यथा जयः सयान न परैः पराजयः


Next: Chapter 20