Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 10

 1 suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam
  abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ
 2 vaset saha sapatnena kruddhenāśīviṣeṇa vā
  na tu mitrapravādena saṃvasec chatrusevinā
 3 jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa
  hṛṣyanti vyasaneṣv ete jñātīnāṃ jñātayaḥ sadā
 4 pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa
  jñātayo hy avamanyante śūraṃ paribhavanti ca
 5 nityam anyonyasaṃhṛṣṭā vyasaneṣv ātatāyinaḥ
  pracchannahṛdayā ghorā jñātayas tu bhayāvahāḥ
 6 śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit
  pāśahastān narān dṛṣṭvā śṛṇu tān gadato mama
 7 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ
  ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ
 8 upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ
  kṛtsnād bhayāj jñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ
 9 vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ
  vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam
 10 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ
   aiśvaryam abhijātaś ca ripūṇāṃ mūrdhni ca sthitaḥ
11 anyas tv evaṃvidhaṃ brūyād vākyam etan niśācara
   asmin muhūrte na bhavet tvāṃ tu dhik kulapāṃsanam
12 ity uktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ
   utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ
13 abravīc ca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ
   antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam
14 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi
   idaṃ tu paruṣaṃ vākyaṃ na kṣamāmy anṛtaṃ tava
15 sunītaṃ hitakāmena vākyam uktaṃ daśānana
   na gṛhṇanty akṛtātmānaḥ kālasya vaśam āgatāḥ
16 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
   apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
17 baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā
   na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā
18 dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ
   na tvām icchāmy ahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ
19 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
   kālābhipannā sīdanti yathā vālukasetavaḥ
20 ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām
   svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā
21 nivāryamāṇasya mayā hitaiṣiṇā; na rocate te vacanaṃ niśācara
   parītakālā hi gatāyuṣo narā; hitaṃ na gṛhṇanti suhṛdbhir īritam
 1 सुनिविष्टं हितं वाक्यम उक्तवन्तं विभीषणम
  अब्रवीत परुषं वाक्यं रावणः कालचॊदितः
 2 वसेत सह सपत्नेन करुद्धेनाशीविषेण वा
  न तु मित्रप्रवादेन संवसेच छत्रुसेविना
 3 जानामि शीलं जञातीनां सर्वलॊकेषु राक्षस
  हृष्यन्ति वयसनेष्व एते जञातीनां जञातयः सदा
 4 परधानं साधकं वैद्यं धर्मशीलं च राक्षस
  जञातयॊ हय अवमन्यन्ते शूरं परिभवन्ति च
 5 नित्यम अन्यॊन्यसंहृष्टा वयसनेष्व आततायिनः
  परच्छन्नहृदया घॊरा जञातयस तु भयावहाः
 6 शरूयन्ते हस्तिभिर गीताः शलॊकाः पद्मवने कव चित
  पाशहस्तान नरान दृष्ट्वा शृणु तान गदतॊ मम
 7 नाग्निर नान्यानि शस्त्राणि न नः पाशा भयावहाः
  घॊराः सवार्थप्रयुक्तास तु जञातयॊ नॊ भयावहाः
 8 उपायम एते वक्ष्यन्ति गरहणे नात्र संशयः
  कृत्स्नाद भयाज जञातिभयं सुकष्टं विदितं च नः
 9 विद्यते गॊषु संपन्नं विद्यते बराह्मणे दमः
  विद्यते सत्रीषु चापल्यं विद्यते जञातितॊ भयम
 10 ततॊ नेष्टम इदं सौम्य यद अहं लॊकसत्कृतः
   ऐश्वर्यम अभिजातश च रिपूणां मूर्ध्नि च सथितः
11 अन्यस तव एवंविधं बरूयाद वाक्यम एतन निशाचर
   अस्मिन मुहूर्ते न भवेत तवां तु धिक कुलपांसनम
12 इत्य उक्तः परुषं वाक्यं नयायवादी विभीषणः
   उत्पपात गदापाणिश चतुर्भिः सह राक्षसैः
13 अब्रवीच च तदा वाक्यं जातक्रॊधॊ विभीषणः
   अन्तरिक्षगतः शरीमान भरातरं राक्षसाधिपम
14 स तवं भरातासि मे राजन बरूहि मां यद यद इच्छसि
   इदं तु परुषं वाक्यं न कषमाम्य अनृतं तव
15 सुनीतं हितकामेन वाक्यम उक्तं दशानन
   न गृह्णन्त्य अकृतात्मानः कालस्य वशम आगताः
16 सुलभाः पुरुषा राजन सततं परियवादिनः
   अप्रियस्य तु पथ्यस्य वक्ता शरॊता च दुर्लभः
17 बद्धं कालस्य पाशेन सर्वभूतापहारिणा
   न नश्यन्तम उपेक्षेयं परदीप्तं शरणं यथा
18 दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः
   न तवाम इच्छाम्य अहं दरष्टुं रामेण निहतं शरैः
19 शूराश च बलवन्तश च कृतास्त्राश च रणाजिरे
   कालाभिपन्ना सीदन्ति यथा वालुकसेतवः
20 आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम
   सवस्ति ते ऽसतु गमिष्यामि सुखी भव मया विना
21 निवार्यमाणस्य मया हितैषिणा; न रॊचते ते वचनं निशाचर
   परीतकाला हि गतायुषॊ नरा; हितं न गृह्णन्ति सुहृद्भिर ईरितम


Next: Chapter 11