Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 9

 1 tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ
  suptaghno yajñakopaś ca mahāpārśvo mahoaraḥ
 2 agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
  indrajic ca mahātejā balavān rāvaṇātmajaḥ
 3 prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ
  dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ
 4 parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān
  cāpāni ca sabāṇāni khaḍgāṃś ca vipulāñ śitān
 5 pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ
  abruvan rāvaṇaṃ sarve pradīptā iva tejasā
 6 adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam
  kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā
 7 tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ
  abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān
 8 apy upāyais tribhis tāta yo 'rthaḥ prāptuṃ na śakyate
  tasya vikramakālāṃs tān yuktān āhur manīṣiṇaḥ
 9 pramatteṣv abhiyukteṣu daivena prahateṣu ca
  vikramās tāta sidhyanti parīkṣya vidhinā kṛtāḥ
 10 apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam
   jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha
11 samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim
   kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ
12 balāny aparimeyāni vīryāṇi ca niśācarāḥ
   pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana
13 kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā
   ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ
14 kharo yady ativṛttas tu rāmeṇa nihato raṇe
   avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam
15 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet
   āhṛtā sā parityājyā kalahārthe kṛte na kim
16 na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā
   vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī
17 yāvan na sagajāṃ sāśvāṃ bahuratnasamākulām
   purīṃ dārayate bāṇair dīyatām asya maithilī
18 yāvat sughorā mahatī durdharṣā harivāhinī
   nāvaskandati no laṅkāṃ tāvat sītā pradīyatām
19 vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ
   rāmasya dayitā patnī na svayaṃ yadi dīyate
20 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama
   hitaṃ pathyaṃ tv ahaṃ brūmi dīyatām asya maithilī
21 purā śaratsūryamarīcisaṃnibhān; navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ
   sṛjaty amoghān viśikhān vadhāya te; pradīyatāṃ dāśarathāya maithilī
22 tyajasva kopaṃ sukhadharmanāśanaṃ; bhajasva dharmaṃ ratikīrtivardhanam
   prasīda jīvema saputrabāndhavāḥ; pradīyatāṃ dāśarathāya maithilī
 1 ततॊ निकुम्भॊ रभसः सूर्यशत्रुर महाबलः
  सुप्तघ्नॊ यज्ञकॊपश च महापार्श्वॊ महॊरः
 2 अग्निकेतुश च दुर्धर्षॊ रश्मिकेतुश च राक्षसः
  इन्द्रजिच च महातेजा बलवान रावणात्मजः
 3 परहस्तॊ ऽथ विरूपाक्षॊ वज्रदंष्ट्रॊ महाबलः
  धूम्राक्षश चातिकायश च दुर्मुखश चैव राक्षसः
 4 परिघान पट्टसान परासाञ शक्तिशूलपरश्वधान
  चापानि च सबाणानि खड्गांश च विपुलाञ शितान
 5 परगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः
  अब्रुवन रावणं सर्वे परदीप्ता इव तेजसा
 6 अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम
  कृपणं च हनूमन्तं लङ्का येन परधर्षिता
 7 तान गृहीतायुधान सर्वान वारयित्वा विभीषणः
  अब्रवीत पराञ्जलिर वाक्यं पुनः परत्युपवेश्य तान
 8 अप्य उपायैस तरिभिस तात यॊ ऽरथः पराप्तुं न शक्यते
  तस्य विक्रमकालांस तान युक्तान आहुर मनीषिणः
 9 परमत्तेष्व अभियुक्तेषु दैवेन परहतेषु च
  विक्रमास तात सिध्यन्ति परीक्ष्य विधिना कृताः
 10 अप्रमत्तं कथं तं तु विजिगीषुं बले सथितम
   जितरॊषं दुराधर्षं परधर्षयितुम इच्छथ
11 समुद्रं लङ्घयित्वा तु घॊरं नदनदीपतिम
   कृतं हनुमता कर्म दुष्करं तर्कयेत कः
12 बलान्य अपरिमेयानि वीर्याणि च निशाचराः
   परेषां सहसावज्ञा न कर्तव्या कथं चन
13 किं च राक्षसराजस्य रामेणापकृतं पुरा
   आजहार जनस्थानाद यस्य भार्यां यशस्विनः
14 खरॊ यद्य अतिवृत्तस तु रामेण निहतॊ रणे
   अवश्यं पराणिनां पराणा रक्षितव्या यथा बलम
15 एतन्निमित्तं वैदेही भयं नः सुमहद भवेत
   आहृता सा परित्याज्या कलहार्थे कृते न किम
16 न नः कषमं वीर्यवता तेन धर्मानुवर्तिना
   वैरं निरर्थकं कर्तुं दीयताम अस्य मैथिली
17 यावन न सगजां साश्वां बहुरत्नसमाकुलाम
   पुरीं दारयते बाणैर दीयताम अस्य मैथिली
18 यावत सुघॊरा महती दुर्धर्षा हरिवाहिनी
   नावस्कन्दति नॊ लङ्कां तावत सीता परदीयताम
19 विनश्येद धि पुरी लङ्का शूराः सर्वे च राक्षसाः
   रामस्य दयिता पत्नी न सवयं यदि दीयते
20 परसादये तवां बन्धुत्वात कुरुष्व वचनं मम
   हितं पथ्यं तव अहं बरूमि दीयताम अस्य मैथिली
21 पुरा शरत्सूर्यमरीचिसंनिभान; नवाग्रपुङ्खान सुदृढान नृपात्मजः
   सृजत्य अमॊघान विशिखान वधाय ते; परदीयतां दाशरथाय मैथिली
22 तयजस्व कॊपं सुखधर्मनाशनं; भजस्व धर्मं रतिकीर्तिवर्धनम
   परसीद जीवेम सपुत्रबान्धवाः; परदीयतां दाशरथाय मैथिली


Next: Chapter 10