Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 8

 1 tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ
  abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā
 2 devadānavagandharvāḥ piśācapatagoragāḥ
  na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe
 3 sarve pramattā viśvastā vañcitāḥ sma hanūmatā
  na hi me jīvato gacchej jīvan sa vanagocaraḥ
 4 sarvāṃ sāgaraparyantāṃ saśailavanakānanām
  karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān
 5 rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara
  nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam
 6 abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ
  idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam
 7 ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca
  śrīmato rākṣasendrasya vānarendrapradharṣaṇam
 8 asmin muhūrte hatvaiko nivartiṣyāmi vānarān
  praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam
 9 tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ
  pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam
 10 kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā
   rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe
11 adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam
   āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm
12 kaumbhakarṇis tato vīro nikumbho nāma vīryavān
   abravīt paramakurddho rāvaṇaṃ lokarāvaṇam
13 sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ
   aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam
14 tato vajrahanur nāma rākṣasaḥ parvatopamaḥ
   kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt
15 svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ
   eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān
16 svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm
   aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam
   sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram
 1 ततॊ नीलाम्बुदनिभः परहस्तॊ नाम राक्षसः
  अब्रवीत पराञ्जलिर वाक्यं शूरः सेनापतिस तदा
 2 देवदानवगन्धर्वाः पिशाचपतगॊरगाः
  न तवां धर्षयितुं शक्ताः किं पुनर वानरा रणे
 3 सर्वे परमत्ता विश्वस्ता वञ्चिताः सम हनूमता
  न हि मे जीवतॊ गच्छेज जीवन स वनगॊचरः
 4 सर्वां सागरपर्यन्तां सशैलवनकाननाम
  करॊम्य अवानरां भूमिम आज्ञापयतु मां भवान
 5 रक्षां चैव विधास्यामि वानराद रजनीचर
  नागमिष्यति ते दुःखं किं चिद आत्मापराधजम
 6 अब्रवीच च सुसंक्रुद्धॊ दुर्मुखॊ नाम राक्षसः
  इदं न कषमणीयं हि सर्वेषां नः परधर्षणम
 7 अयं परिभवॊ भूयः पुरस्यान्तःपुरस्य च
  शरीमतॊ राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम
 8 अस्मिन मुहूर्ते हत्वैकॊ निवर्तिष्यामि वानरान
  परविष्टान सागरं भीमम अम्बरं वा रसातलम
 9 ततॊ ऽबरवीत सुसंक्रुद्धॊ वज्रदंष्ट्रॊ महाबलः
  परगृह्य परिघं घॊरं मांसशॊणितरूपितम
 10 किं वॊ हनुमता कार्यं कृपणेन तपस्विना
   रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे
11 अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम
   आगमिष्यामि हत्वैकॊ विक्षॊभ्य हरिवाहिनीम
12 कौम्भकर्णिस ततॊ वीरॊ निकुम्भॊ नाम वीर्यवान
   अब्रवीत परमकुर्द्धॊ रावणं लॊकरावणम
13 सर्वे भवन्तस तिष्ठन्तु महाराजेन संगताः
   अहम एकॊ हनिष्यामि राघवं सहलक्ष्मणम
14 ततॊ वज्रहनुर नाम राक्षसः पर्वतॊपमः
   करुद्धः परिलिहन वक्त्रं जिह्वया वाक्यम अब्रवीत
15 सवैरं कुर्वन्तु कार्याणि भवन्तॊ विगतज्वराः
   एकॊ ऽहं भक्षयिष्यामि तान सर्वान हरियूथपान
16 सवस्थाः करीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम
   अहम एकॊ हनिष्यामि सुग्रीवं सहलक्ष्मणम
   साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम


Next: Chapter 9