Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 5

 1 sā tu nīlena vidhivat svārakṣā susamāhitā
  sāgarasyottare tīre sādhu senā niveśitā
 2 maindaś ca dvividhaś cobhau tatra vānarapuṃgavau
  viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam
 3 niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ
  pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt
 4 śokaś ca kila kālena gacchatā hy apagacchati
  mama cāpaśyataḥ kāntām ahany ahani vardhate
 5 na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca
  etad evānuśocāmi vayo 'syā hy ativartate
 6 vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa
  tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgamaḥ
 7 tan me dahati gātrāṇi viṣaṃ pītam ivāśaye
  hā nātheti priyā sā māṃ hriyamāṇā yad abravīt
 8 tadviyogendhanavatā taccintāvipulārciṣā
  rātriṃ divaṃ śarīraṃ me dahyate madanāgninā
 9 avagāhyārṇavaṃ svapsye saumitre bhavatā vinā
  kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet
 10 bahv etat kāmayānasya śakyam etena jīvitum
   yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau
11 kedārasyeva kedāraḥ sodakasya nirūdakaḥ
   upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām
12 kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām
   vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam
13 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam
   īṣadunnamya pāsyāmi rasāyanam ivāturaḥ
14 tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau
   kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ
15 sā nūnam asitāpāṅgī rakṣomadhyagatā satī
   mannāthā nāthahīneva trātāraṃ nādhigacchati
16 kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati
   vidhūya jaladān nīlāñ śaśilekhā śaratsv iva
17 svabhāvatanukā nūnaṃ śokenānaśanena ca
   bhūyas tanutarā sītā deśakālaviparyayāt
18 kadā nu rākṣasendrasya nidhāyorasi sāyakān
   sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasaṃ
19 kadā nu khalu māṃ sādhvī sītāmarasutopamā
   sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam
20 kadā śokam imaṃ ghoraṃ maithilī viprayogajam
   sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā
21 evaṃ vilapatas tasya tatra rāmasya dhīmataḥ
   dinakṣayān mandavapur bhāskaro 'stam upāgamat
22 āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata
   smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ
 1 सा तु नीलेन विधिवत सवारक्षा सुसमाहिता
  सागरस्यॊत्तरे तीरे साधु सेना निवेशिता
 2 मैन्दश च दविविधश चॊभौ तत्र वानरपुंगवौ
  विचेरतुश च तां सेनां रक्षार्थं सर्वतॊ दिशम
 3 निविष्टायां तु सेनायां तीरे नदनदीपतेः
  पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामॊ वचनम अब्रवीत
 4 शॊकश च किल कालेन गच्छता हय अपगच्छति
  मम चापश्यतः कान्ताम अहन्य अहनि वर्धते
 5 न मे दुःखं परिया दूरे न मे दुःखं हृतेति च
  एतद एवानुशॊचामि वयॊ ऽसया हय अतिवर्तते
 6 वाहि वात यतः कन्या तां सपृष्ट्वा माम अपि सपृश
  तवयि मे गात्रसंस्पर्शश चन्द्रे दृष्टिसमागमः
 7 तन मे दहति गात्राणि विषं पीतम इवाशये
  हा नाथेति परिया सा मां हरियमाणा यद अब्रवीत
 8 तद्वियॊगेन्धनवता तच्चिन्ताविपुलार्चिषा
  रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना
 9 अवगाह्यार्णवं सवप्स्ये सौमित्रे भवता विना
  कथं चित परज्वलन कामः समासुप्तं जले दहेत
 10 बह्व एतत कामयानस्य शक्यम एतेन जीवितुम
   यद अहं सा च वामॊरुर एकां धरणिम आश्रितौ
11 केदारस्येव केदारः सॊदकस्य निरूदकः
   उपस्नेहेन जीवामि जीवन्तीं यच छृणॊमि ताम
12 कदा तु खलु सुस्शॊणीं शतपत्रायतेक्षणाम
   विजित्य शत्रून दरक्ष्यामि सीतां सफीताम इव शरियम
13 कदा नु चारुबिम्बौष्ठं तस्याः पद्मम इवाननम
   ईषदुन्नम्य पास्यामि रसायनम इवातुरः
14 तौ तस्याः संहतौ पीनौ सतनौ तालफलॊपमौ
   कदा नु खलु सॊत्कम्पौ हसन्त्या मां भजिष्यतः
15 सा नूनम असितापाङ्गी रक्षॊमध्यगता सती
   मन्नाथा नाथहीनेव तरातारं नाधिगच्छति
16 कदा विक्षॊभ्य रक्षांसि सा विधूयॊत्पतिष्यति
   विधूय जलदान नीलाञ शशिलेखा शरत्स्व इव
17 सवभावतनुका नूनं शॊकेनानशनेन च
   भूयस तनुतरा सीता देशकालविपर्ययात
18 कदा नु राक्षसेन्द्रस्य निधायॊरसि सायकान
   सीतां परत्याहरिष्यामि शॊकम उत्सृज्य मानसं
19 कदा नु खलु मां साध्वी सीतामरसुतॊपमा
   सॊत्कण्ठा कण्ठम आलम्ब्य मॊक्ष्यत्य आनन्दजं जलम
20 कदा शॊकम इमं घॊरं मैथिली विप्रयॊगजम
   सहसा विप्रमॊक्ष्यामि वासः शुक्लेतरं यथा
21 एवं विलपतस तस्य तत्र रामस्य धीमतः
   दिनक्षयान मन्दवपुर भास्करॊ ऽसतम उपागमत
22 आश्वासितॊ लक्ष्मणेन रामः संध्याम उपासत
   समरन कमलपत्राक्षीं सीतां शॊकाकुलीकृतः


Next: Chapter 6