Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 2

 1 taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam
  uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam
 2 kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtas tathā
  maivaṃ bhūs tyaja saṃtāpaṃ kṛtaghna iva sauhṛdam
 3 saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava
  pravṛttāv upalabdhāyāṃ jñāte ca nilaye ripoḥ
 4 dhṛtimāñ śāstravit prājñaḥ paṇḍitaś cāsi rāghava
  tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm
 5 samudraṃ laṅghayitvā tu mahānakrasamākulam
  laṅkām ārohayiṣyāmo haniṣyāmaś ca te ripum
 6 nirutsāhasya dīnasya śokaparyākulātmanaḥ
  sarvārthā vyavasīdanti vyasanaṃ cādhigacchati
 7 ime śūrāḥ samarthāś ca sarve no hariyūthapāḥ
  tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam
 8 eṣāṃ harṣeṇa jānāmi tarkaś cāsmin dṛḍho mama
  vikrameṇa samāneṣye sītāṃ hatvā yathā ripum
 9 setur atra yathā vadhyed yathā paśyema tāṃ purīm
  tasya rākṣasarājasya tathā tvaṃ kuru rāghava
 10 dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām
   hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya
11 setubaddhaḥ samudre ca yāval laṅkā samīpataḥ
   sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ity upadhāryatām
12 ime hi samare śūrā harayaḥ kāmarūpiṇaḥ
   tad alaṃ viklavā buddhī rājan sarvārthanāśanī
13 puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ
   yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā
   śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām
14 vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ
   tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ
15 madvidhaiḥ sacivaiḥ sārtham ariṃ jetum ihārhasi
   na hi paśyāmy ahaṃ kaṃ cit triṣu lokeṣu rāghava
16 gṛhītadhanuṣo yas te tiṣṭhed abhimukho raṇe
   vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate
17 acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam
   tad alaṃ śokam ālambya krodham ālamba bhūpate
18 niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati
   laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ
19 sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya
   ime hi samare śūrā harayaḥ kāmarūpiṇaḥ
20 tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ
   kathaṃ cit paripaśyāmas te vayaṃ varuṇālayam
21 kim uktvā bahudhā cāpi sarvathā vijayī bhavān
 1 तं तु शॊकपरिद्यूनं रामं दशरथात्मजम
  उवाच वचनं शरीमान सुग्रीवः शॊकनाशनम
 2 किं तवं संतप्यसे वीर यथान्यः पराकृतस तथा
  मैवं भूस तयज संतापं कृतघ्न इव सौहृदम
 3 संतापस्य च ते सथानं न हि पश्यामि राघव
  परवृत्ताव उपलब्धायां जञाते च निलये रिपॊः
 4 धृतिमाञ शास्त्रवित पराज्ञः पण्डितश चासि राघव
  तयजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम
 5 समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम
  लङ्काम आरॊहयिष्यामॊ हनिष्यामश च ते रिपुम
 6 निरुत्साहस्य दीनस्य शॊकपर्याकुलात्मनः
  सर्वार्था वयवसीदन्ति वयसनं चाधिगच्छति
 7 इमे शूराः समर्थाश च सर्वे नॊ हरियूथपाः
  तवत्प्रियार्थं कृतॊत्साहाः परवेष्टुम अपि पावकम
 8 एषां हर्षेण जानामि तर्कश चास्मिन दृढॊ मम
  विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम
 9 सेतुर अत्र यथा वध्येद यथा पश्येम तां पुरीम
  तस्य राक्षसराजस्य तथा तवं कुरु राघव
 10 दृष्ट्वा तां हि पुरीं लङ्कां तरिकूटशिखरे सथिताम
   हतं च रावणं युद्धे दर्शनाद उपधारय
11 सेतुबद्धः समुद्रे च यावल लङ्का समीपतः
   सर्वं तीर्णं च वै सैन्यं जितम इत्य उपधार्यताम
12 इमे हि समरे शूरा हरयः कामरूपिणः
   तद अलं विक्लवा बुद्धी राजन सर्वार्थनाशनी
13 पुरुषस्य हि लॊके ऽसमिञ शॊकः शौर्यापकर्षणः
   यत तु कार्यं मनुष्येण शौण्डीर्यम अवलम्बता
   शूराणां हि मनुष्याणां तवद्विधानां महात्मनाम
14 विनष्टे वा परनष्टे वा शॊकः सर्वार्थनाशनः
   तवं तु बुद्धिमतां शरेष्ठः सर्वशास्त्रार्थकॊविदः
15 मद्विधैः सचिवैः सार्थम अरिं जेतुम इहार्हसि
   न हि पश्याम्य अहं कं चित तरिषु लॊकेषु राघव
16 गृहीतधनुषॊ यस ते तिष्ठेद अभिमुखॊ रणे
   वानरेषु समासक्तं न ते कार्यं विपत्स्यते
17 अचिराद दरक्ष्यसे सीतां तीर्त्वा सागरम अक्षयम
   तद अलं शॊकम आलम्ब्य करॊधम आलम्ब भूपते
18 निश्चेष्टाः कषत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति
   लङ्गनार्थं च घॊरस्य समुद्रस्य नदीपतेः
19 सहास्माभिर इहॊपेतः सूक्ष्मबुद्धिर विचारय
   इमे हि समरे शूरा हरयः कामरूपिणः
20 तान अरीन विधमिष्यन्ति शिलापादपवृष्टिभिः
   कथं चित परिपश्यामस ते वयं वरुणालयम
21 किम उक्त्वा बहुधा चापि सर्वथा विजयी भवान


Next: Chapter 3