Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 66

 1 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam
  tava snehān naravyāghra sauhāryād anumānya ca
 2 evaṃ bahuvidhaṃ vācyo rāmo dāśarathis tvayā
  yathā mām āpnuyāc chīghraṃ hatvā rāvaṇam āhave
 3 yadi vā manyase vīra vasaikāham ariṃdama
  kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi
 4 mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara
  asya śokavipākasya muhūrtaṃ syād vimokṣaṇam
 5 gate hi tvayi vikrānte punarāgamanāya vai
  prāṇānām api saṃdeho mama syān nātra saṃśayaḥ
 6 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
  duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm
 7 ayaṃ tu vīrasaṃdehas tiṣṭhatīva mamāgrataḥ
  sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ
 8 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
  tāni haryṛkṣasainyāni tau vā naravarātmajau
 9 trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane
  śaktiḥ syād vainateyasya vāyor vā tava vānagha
 10 tad asmin kāryaniyoge vīraivaṃ duratikrame
   kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara
11 kāmam asya tvam evaikaḥ kāryasya parisādhane
   paryāptaḥ paravīraghna yaśasyas te balodayaḥ
12 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave
   vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram
13 yathāhaṃ tasya vīrasya vanād upadhinā hṛtā
   rakṣasā tad bhayād eva tathā nārhati rāghavaḥ
14 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
   māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet
15 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
   bhavaty āhavaśūrasya tathā tvam upapādaya
16 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
   niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam
17 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
   sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ
18 tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
   manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ
19 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
   na ca karmasu sīdanti mahatsv amitatejasaḥ
20 asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ
   pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ
21 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
   mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau
22 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
   na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ
23 tad alaṃ paritāpena devi manyur vyapaitu te
   ekotpātena te laṅkām eṣyanti hariyūthapāḥ
24 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
   tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ
25 arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam
   lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāram upasthitam
26 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
   vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān
27 śailāmbudan nikāśānāṃ laṅkāmalayasānuṣu
   nardatāṃ kapimukhyānām acirāc choṣyase svanam
28 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam
   abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam
29 tato mayā vāgbhir adīnabhāṣiṇī; śivābhir iṣṭābhir abhiprasāditā
   jagāma śāntiṃ mama maithilātmajā; tavāpi śokena tathābhipīḍitā
 1 अथाहम उत्तरं देव्या पुनर उक्तः ससंभ्रमम
  तव सनेहान नरव्याघ्र सौहार्याद अनुमान्य च
 2 एवं बहुविधं वाच्यॊ रामॊ दाशरथिस तवया
  यथा माम आप्नुयाच छीघ्रं हत्वा रावणम आहवे
 3 यदि वा मन्यसे वीर वसैकाहम अरिंदम
  कस्मिंश चित संवृते देशे विश्रान्तः शवॊ गमिष्यसि
 4 मम चाप्य अल्पभाग्यायाः साम्निध्यात तव वानर
  अस्य शॊकविपाकस्य मुहूर्तं सयाद विमॊक्षणम
 5 गते हि तवयि विक्रान्ते पुनरागमनाय वै
  पराणानाम अपि संदेहॊ मम सयान नात्र संशयः
 6 तवादर्शनजः शॊकॊ भूयॊ मां परितापयेत
  दुःखाद दुःखपराभूतां दुर्गतां दुःखभागिनीम
 7 अयं तु वीरसंदेहस तिष्ठतीव ममाग्रतः
  सुमहांस तवत्सहायेषु हर्यृक्षेषु असंशयः
 8 कथं नु खलु दुष्पारं तरिष्यन्ति महॊदधिम
  तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
 9 तरयाणाम एव भूतानां सागरस्यास्य लङ्घने
  शक्तिः सयाद वैनतेयस्य वायॊर वा तव वानघ
 10 तद अस्मिन कार्यनियॊगे वीरैवं दुरतिक्रमे
   किं पश्यसि समाधानं बरूहि कार्यविदां वर
11 कामम अस्य तवम एवैकः कार्यस्य परिसाधने
   पर्याप्तः परवीरघ्न यशस्यस ते बलॊदयः
12 बलैः समग्रैर यदि मां हत्वा रावणम आहवे
   विजयी सवां पुरीं रामॊ नयेत तत सयाद यशस्करम
13 यथाहं तस्य वीरस्य वनाद उपधिना हृता
   रक्षसा तद भयाद एव तथा नार्हति राघवः
14 बलैस तु संकुलां कृत्वा लङ्कां परबलार्दनः
   मां नयेद यदि काकुत्स्थस तत तस्य सदृशं भवेत
15 तद यथा तस्य विक्रान्तम अनुरूपं महात्मनः
   भवत्य आहवशूरस्य तथा तवम उपपादय
16 तद अर्थॊपहितं वाक्यं परश्रितं हेतुसंहितम
   निशम्याहं ततः शेषं वाक्यम उत्तरम अब्रुवम
17 देवि हर्यृक्षसैन्यानाम ईश्वरः पलवतां वरः
   सुग्रीवः सत्त्वसंपन्नस तवार्थे कृतनिश्चयः
18 तस्य विक्रमसंपन्नाः सत्त्ववन्तॊ महाबलाः
   मनःसंकल्पसंपाता निदेशे हरयः सथिताः
19 येषां नॊपरि नाधस्तान न तिर्यक सज्जते गतिः
   न च कर्मसु सीदन्ति महत्स्व अमिततेजसः
20 असकृत तैर महाभागैर वानरैर बलसंयुतैः
   परदक्षिणीकृता भूमिर वायुमार्गानुसारिभिः
21 मद्विशिष्टाश च तुल्याश च सन्ति तत्र वनौकसः
   मत्तः परत्यवरः कश चिन नास्ति सुग्रीवसंनिधौ
22 अहं तावद इह पराप्तः किं पुनस ते महाबलाः
   न हि परकृष्टाः परेष्यन्ते परेष्यन्ते हीतरे जनाः
23 तद अलं परितापेन देवि मन्युर वयपैतु ते
   एकॊत्पातेन ते लङ्काम एष्यन्ति हरियूथपाः
24 मम पृष्ठगतौ तौ च चन्द्रसूर्याव इवॊदितौ
   तवत्सकाशं महाभागे नृसिंहाव आगमिष्यतः
25 अरिघ्नं सिंहसंकाशं कषिप्रं दरक्ष्यसि राघवम
   लक्ष्मणं च धनुष्पाणिं लङ्का दवारम उपस्थितम
26 नखदंष्ट्रायुधान वीरान सिंहशार्दूलविक्रमान
   वानरान वानरेन्द्राभान कषिप्रं दरक्ष्यसि संगतान
27 शैलाम्बुदन निकाशानां लङ्कामलयसानुषु
   नर्दतां कपिमुख्यानाम अचिराच छॊष्यसे सवनम
28 निवृत्तवनवासं च तवया सार्धम अरिंदमम
   अभिषिक्तम अयॊध्यायां कषिप्रं दरक्ष्यसि राघवम
29 ततॊ मया वाग्भिर अदीनभाषिणी; शिवाभिर इष्टाभिर अभिप्रसादिता
   जगाम शान्तिं मम मैथिलात्मजा; तवापि शॊकेन तथाभिपीडिता


Next: Chapter 1