Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 65

 1 evam uktas tu hanumān rāghaveṇa mahātmanā
  sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave
 2 idam uktavatī devī jānakī puruṣarṣabha
  pūrvavṛttam abhijñānaṃ citrakūṭe yathā tatham
 3 sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā
  vāyasaḥ sahasotpatya virarāda stanāntare
 4 paryāyeṇa ca suptas tvaṃ devyaṅke bharatāgraja
  punaś ca kila pakṣī sa devyā janayati vyathām
 5 tataḥ punar upāgamya virarāda bhṛśaṃ kila
  tatas tvaṃ bodhitas tasyāḥ śoṇitena samukṣitaḥ
 6 vāyasena ca tenaiva satataṃ bādhyamānayā
  bodhitaḥ kila devyās tvaṃ sukhasuptaḥ paraṃtapa
 7 tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare
  āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ
 8 nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram
  kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā
 9 nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ
  nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam
 10 sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
   dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ
11 tatas tasmin mahābāho kopasaṃvartitekṣaṇaḥ
   vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara
12 sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ
   sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam
13 sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati
   tatas tu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha
14 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
   trīṁl lokān saṃparikramya trātāraṃ nādhigacchati
15 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
   vadhārham api kākutstha kṛpayā paripālayaḥ
16 mogham astraṃ na śakyaṃ tu kartum ity eva rāghava
   tatas tasyākṣikākasya hinasti sma sa dakṣiṇam
17 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca
   visṛṣṭas tu tadā kākaḥ pratipede kham ālayam
18 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api
   kimartham astraṃ rakṣaḥsu na yojayasi rāghava
19 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
   tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum
20 tava vīryavataḥ kac cin mayi yady asti saṃbhramaḥ
   kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ
21 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
   sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ
22 śaktau tau puruṣavyāghrau vāyvagnisamatejasau
   surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ
23 mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
   samarthau sahitau yan māṃ nāpekṣete paraṃtapau
24 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
   punar apy aham āryāṃ tām idaṃ vacanam abruvam
25 tvacchokavimukho rāmo devi satyena te śape
   rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate
26 kathaṃ cid bhavatī dṛṣṭā na kālaḥ pariśocitum
   imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini
27 tāv ubhau naraśārdūlau rājaputrāv ariṃdamau
   tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ
28 hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam
   rāghavas tvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam
29 yat tu rāmo vijānīyād abhijñānam anindite
   prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi
30 sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam
   muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala
31 pratigṛhya maṇiṃ divyaṃ tava heto raghūttama
   śirasā saṃpraṇamyainām aham āgamane tvare
32 gamane ca kṛtotsāham avekṣya varavarṇinī
   vivardhamānaṃ ca hi mām uvāca janakātmajā
   aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī
33 hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau
   sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam
34 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
   asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi
35 imaṃ ca tīvraṃ mama śokavegaṃ; rakṣobhir ebhiḥ paribhartsanaṃ ca
   brūyās tu rāmasya gataḥ samīpaṃ; śivaś ca te 'dhvāstu haripravīra
36 etat tavāryā nṛparājasiṃha; sītā vacaḥ prāha viṣādapūrvam
   etac ca buddhvā gaditaṃ mayā tvaṃ; śraddhatsva sītāṃ kuśalāṃ samagrām
 1 एवम उक्तस तु हनुमान राघवेण महात्मना
  सीताया भाषितं सर्वं नयवेदयत राघवे
 2 इदम उक्तवती देवी जानकी पुरुषर्षभ
  पूर्ववृत्तम अभिज्ञानं चित्रकूटे यथा तथम
 3 सुखसुप्ता तवया सार्धं जानकी पूर्वम उत्थिता
  वायसः सहसॊत्पत्य विरराद सतनान्तरे
 4 पर्यायेण च सुप्तस तवं देव्यङ्के भरताग्रज
  पुनश च किल पक्षी स देव्या जनयति वयथाम
 5 ततः पुनर उपागम्य विरराद भृशं किल
  ततस तवं बॊधितस तस्याः शॊणितेन समुक्षितः
 6 वायसेन च तेनैव सततं बाध्यमानया
  बॊधितः किल देव्यास तवं सुखसुप्तः परंतप
 7 तां तु दृष्ट्वा महाबाहॊ रादितां च सतनान्तरे
  आशीविष इव करुद्धॊ निःश्वसन्न अभ्यभाषथाः
 8 नखाग्रैः केन ते भीरु दारितं तु सतनान्तरम
  कः करीडति सरॊषेण पञ्चवक्त्रेण भॊगिना
 9 निरीक्षमाणः सहसा वायसं समवैक्षताः
  नखैः सरुधिरैस तीक्ष्णैर माम एवाभिमुखं सथितम
 10 सुतः किल स शक्रस्य वायसः पततां वरः
   धरान्तरचरः शीघ्रं पवनस्य गतौ समः
11 ततस तस्मिन महाबाहॊ कॊपसंवर्तितेक्षणः
   वायसे तवं कृत्वाः करूरां मतिं मतिमतां वर
12 स दर्भं संस्तराद गृह्य बरह्मास्त्रेण नययॊजयः
   स दीप्त इव कालाग्निर जज्वालाभिमुखः खगम
13 स तवं परदीप्तं चिक्षेप दर्भं तं वायसं परति
   ततस तु वायसं दीप्तः स दर्भॊ ऽनुजगाम ह
14 स पित्रा च परित्यक्तः सुरैः सर्वैर महर्षिभिः
   तरीँल लॊकान संपरिक्रम्य तरातारं नाधिगच्छति
15 तं तवं निपतितं भूमौ शरण्यः शरणागतम
   वधार्हम अपि काकुत्स्थ कृपया परिपालयः
16 मॊघम अस्त्रं न शक्यं तु कर्तुम इत्य एव राघव
   ततस तस्याक्षिकाकस्य हिनस्ति सम स दक्षिणम
17 राम तवां स नमस्कृत्वा राज्ञॊ दशरथस्य च
   विसृष्टस तु तदा काकः परतिपेदे खम आलयम
18 एवम अस्त्रविदां शरेष्ठः सत्त्ववाञ शीलवान अपि
   किमर्थम अस्त्रं रक्षःसु न यॊजयसि राघव
19 न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः
   तव राम मुखे सथातुं शक्ताः परतिसमाधितुम
20 तव वीर्यवतः कच चिन मयि यद्य अस्ति संभ्रमः
   कषिप्रं सुनिशितैर बाणैर हन्यतां युधि रावणः
21 भरातुर आदेशम आदाय लक्ष्मणॊ वा परंतपः
   स किमर्थं नरवरॊ न मां रक्षति राघवः
22 शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ
   सुराणाम अपि दुर्धर्षौ किमर्थं माम उपेक्षतः
23 ममैव दुष्कृतं किं चिन महद अस्ति न संशयः
   समर्थौ सहितौ यन मां नापेक्षेते परंतपौ
24 वैदेह्या वचनं शरुत्वा करुणं साश्रुभाषितम
   पुनर अप्य अहम आर्यां ताम इदं वचनम अब्रुवम
25 तवच्छॊकविमुखॊ रामॊ देवि सत्येन ते शपे
   रामे दुःखाभिभूते च लक्ष्मणः परितप्यते
26 कथं चिद भवती दृष्टा न कालः परिशॊचितुम
   इमं मुहूर्तं दुःखानाम अन्तं दरक्ष्यसि भामिनि
27 ताव उभौ नरशार्दूलौ राजपुत्राव अरिंदमौ
   तवद्दर्शनकृतॊत्साहौ लङ्कां भस्मीकरिष्यतः
28 हत्वा च समरे रौद्रं रावणं सह बान्धवम
   राघवस तवां महाबाहुः सवां पुरीं नयते धरुवम
29 यत तु रामॊ विजानीयाद अभिज्ञानम अनिन्दिते
   परीतिसंजननं तस्य परदातुं तत्त्वम अर्हसि
30 साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनम उत्तमम
   मुक्त्वा वस्त्राद ददौ मह्यं मणिम एतं महाबल
31 परतिगृह्य मणिं दिव्यं तव हेतॊ रघूत्तम
   शिरसा संप्रणम्यैनाम अहम आगमने तवरे
32 गमने च कृतॊत्साहम अवेक्ष्य वरवर्णिनी
   विवर्धमानं च हि माम उवाच जनकात्मजा
   अश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी
33 हनुमन सिंहसंकाशौ ताव उभौ रामलक्ष्मणौ
   सुग्रीवं च सहामात्यं सर्वान बरूया अनामयम
34 यथा च स महाबाहुर मां तारयति राघवः
   अस्माद दुःखाम्बुसंरॊधात तत समाधातुम अर्हसि
35 इमं च तीव्रं मम शॊकवेगं; रक्षॊभिर एभिः परिभर्त्सनं च
   बरूयास तु रामस्य गतः समीपं; शिवश च ते ऽधवास्तु हरिप्रवीर
36 एतत तवार्या नृपराजसिंह; सीता वचः पराह विषादपूर्वम
   एतच च बुद्ध्वा गदितं मया तवं; शरद्धत्स्व सीतां कुशलां समग्राम


Next: Chapter 66