Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 64

 1 evam ukto hanumatā rāmo daśarathātmajaḥ
  taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ
 2 taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ
  netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt
 3 yathaiva dhenuḥ sravati snehād vatsasya vatsalā
  tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt
 4 maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me
  vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate
 5 ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ
  yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā
 6 imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam
  adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ
 7 ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ
  adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye
 8 kim āha sītā vaidehī brūhi saumya punaḥ punaḥ
  parāsum iva toyena siñcantī vākyavāriṇā
 9 itas tu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam
  maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā
 10 ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati
   kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām
11 naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā
   na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca
12 kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā
   bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām
13 śāradas timironmukho nūnaṃ candra ivāmbudaiḥ
   āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ
14 kim āha sītā hanumaṃs tattvataḥ kathayasva me
   etena khalu jīviṣye bheṣajenāturo yathā
15 madhurā madhurālāpā kim āha mama bhāminī
   madvihīnā varārohā hanuman kathayasva me
   duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī
 1 एवम उक्तॊ हनुमता रामॊ दशरथात्मजः
  तं मणिं हृदये कृत्वा पररुरॊद सलक्ष्मणः
 2 तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शॊककर्शितः
  नेत्राभ्याम अश्रुपूर्णाभ्यां सुग्रीवम इदम अब्रवीत
 3 यथैव धेनुः सरवति सनेहाद वत्सस्य वत्सला
  तथा ममापि हृदयं मणिरत्नस्य दर्शनात
 4 मणिरत्नम इदं दत्तं वैदेह्याः शवशुरेण मे
  वधूकाले यथा बद्धम अधिकं मूर्ध्नि शॊभते
 5 अयं हि जलसंभूतॊ मणिः परवरपूजितः
  यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता
 6 इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम
  अद्यास्म्य अवगतः सौम्य वैदेहस्य तथा विभॊः
 7 अयं हि शॊभते तस्याः परियाया मूर्ध्नि मे मणिः
  अद्यास्य दर्शनेनाहं पराप्तां ताम इव चिन्तये
 8 किम आह सीता वैदेही बरूहि सौम्य पुनः पुनः
  परासुम इव तॊयेन सिञ्चन्ती वाक्यवारिणा
 9 इतस तु किं दुःखतरं यद इमं वारिसंभवम
  मणिं पश्यामि सौमित्रे वैदेहीम आगतं विना
 10 चिरं जीवति वैदेही यदि मासं धरिष्यति
   कषणं सौम्य न जीवेयं विना ताम असितेक्षणाम
11 नय माम अपि तं देशं यत्र दृष्टा मम परिया
   न तिष्ठेयं कषणम अपि परवृत्तिम उपलभ्य च
12 कथं सा मम सुश्रॊणि भीरु भीरुः सती तदा
   भयावहानां घॊराणां मध्ये तिष्ठति रक्षसाम
13 शारदस तिमिरॊन्मुखॊ नूनं चन्द्र इवाम्बुदैः
   आवृतं वदनं तस्या न विराजति राक्षसैः
14 किम आह सीता हनुमंस तत्त्वतः कथयस्व मे
   एतेन खलु जीविष्ये भेषजेनातुरॊ यथा
15 मधुरा मधुरालापा किम आह मम भामिनी
   मद्विहीना वरारॊहा हनुमन कथयस्व मे
   दुःखाद दुःखतरं पराप्य कथं जीवति जानकी


Next: Chapter 65