Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 41

 1 tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ
  vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ
  tasmāt prāsādam apy evam imaṃ vidhvaṃsayāmy aham
 2 iti saṃcintya hanumān manasā darśayan balam
  caityaprāsādam āplutya meruśṛṅgam ivonnatam
  āruroha hariśreṣṭho hanūmān mārutātmajaḥ
 3 saṃpradhṛṣya ca durdharṣaś caityaprāsādam unnatam
  hanūmān prajvalaṁl lakṣmyā pāriyātropamo 'bhavat
 4 sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ
  dhṛṣṭam āsphoṭayām āsa laṅkāṃ śabdena pūrayan
 5 tasyāsphoṭitaśabdena mahatā śrotraghātinā
  petur vihaṃgā gaganād uccaiś cedam aghoṣayat
 6 jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
  rājā jayati sugrīvo rāghaveṇābhipālitaḥ
 7 dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
  hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ
 8 na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet
  śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ
 9 ardayitvā purīṃ laṅkām abhivādya ca maithilīm
  samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām
 10 evam uktvā vimānasthaś caityasthān haripuṃgavaḥ
   nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam
11 tena śabdena mahatā caityapālāḥ śataṃ yayuḥ
   gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān
   visṛjanto mahākṣayā mārutiṃ paryavārayan
12 āvarta iva gaṅgāyās toyasya vipulo mahān
   parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ
13 tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ
14 prāsādasya mahāṃs tasya stambhaṃ hemapariṣkṛtam
   utpāṭayitvā vegena hanūmān mārutātmajaḥ
   tatas taṃ bhrāmayām āsa śatadhāraṃ mahābalaḥ
15 sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān
   antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt
16 mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām
   balināṃ vānarendrāṇāṃ sugrīvavaśavartinām
17 śataiḥ śatasahasraiś ca koṭībhir ayutair api
   āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ
18 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ
   yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā
 1 ततः स किंकरान हत्वा हनूमान धयानम आस्थितः
  वनं भग्नं मया चैत्यप्रासादॊ न विनाशितः
  तस्मात परासादम अप्य एवम इमं विध्वंसयाम्य अहम
 2 इति संचिन्त्य हनुमान मनसा दर्शयन बलम
  चैत्यप्रासादम आप्लुत्य मेरुशृङ्गम इवॊन्नतम
  आरुरॊह हरिश्रेष्ठॊ हनूमान मारुतात्मजः
 3 संप्रधृष्य च दुर्धर्षश चैत्यप्रासादम उन्नतम
  हनूमान परज्वलँल लक्ष्म्या पारियात्रॊपमॊ ऽभवत
 4 स भूत्वा तु महाकायॊ हनूमान मारुतात्मजः
  धृष्टम आस्फॊटयाम आस लङ्कां शब्देन पूरयन
 5 तस्यास्फॊटितशब्देन महता शरॊत्रघातिना
  पेतुर विहंगा गगनाद उच्चैश चेदम अघॊषयत
 6 जयत्य अतिबलॊ रामॊ लक्ष्मणश च महाबलः
  राजा जयति सुग्रीवॊ राघवेणाभिपालितः
 7 दासॊ ऽहं कॊसलेन्द्रस्य रामस्याक्लिष्टकर्मणः
  हनुमाञ शत्रुसैन्यानां निहन्ता मारुतात्मजः
 8 न रावणसहस्रं मे युद्धे परतिबलं भवेत
  शिलाभिस तु परहरतः पादपैश च सहस्रशः
 9 अर्दयित्वा पुरीं लङ्काम अभिवाद्य च मैथिलीम
  समृद्धार्थॊ गमिष्यामि मिषतां सर्वरक्षसाम
 10 एवम उक्त्वा विमानस्थश चैत्यस्थान हरिपुंगवः
   ननाद भीमनिर्ह्रादॊ रक्षसां जनयन भयम
11 तेन शब्देन महता चैत्यपालाः शतं ययुः
   गृहीत्वा विविधान अस्त्रान परासान खड्गान परश्वधान
   विसृजन्तॊ महाक्षया मारुतिं पर्यवारयन
12 आवर्त इव गङ्गायास तॊयस्य विपुलॊ महान
   परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः
13 ततॊ वातात्मजः करुद्धॊ भीमरूपं समास्थितः
14 परासादस्य महांस तस्य सतम्भं हेमपरिष्कृतम
   उत्पाटयित्वा वेगेन हनूमान मारुतात्मजः
   ततस तं भरामयाम आस शतधारं महाबलः
15 स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान
   अन्तरिक्षस्थितः शरीमान इदं वचनम अब्रवीत
16 मादृशानां सहस्राणि विसृष्टानि महात्मनाम
   बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम
17 शतैः शतसहस्रैश च कॊटीभिर अयुतैर अपि
   आगमिष्यति सुग्रीवः सर्वेषां वॊ निषूदनः
18 नेयम अस्ति पुरी लङ्का न यूयं न च रावणः
   यस्माद इक्ष्वाकुनाथेन बद्धं वैरं महात्मना


Next: Chapter 42