Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 38

 1 śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ
  uvācātmahitaṃ vākyaṃ sītā surasutopamā
 2 tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara
  ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā
 3 yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ
  saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi
 4 abhijñānaṃ ca rāmasya dattaṃ harigaṇottama
  kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm
 5 manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ
  tvayā pranaṣṭe tilake taṃ kila smartum arhasi
 6 sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase
  vasantīṃ rakṣasāṃ madhye mahendravaruṇopama
 7 eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ
  etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha
 8 eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
  ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā
 9 asahyāni ca duḥkhāni vācaś ca hṛdayacchidaḥ
  rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmy aham
 10 dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana
   māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja
11 ghoro rākṣasarājo 'yaṃ dṛṣṭiś ca na sukhā mayi
   tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam
12 vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
   athābravīn mahātejā hanumān mārutātmajaḥ
13 tvacchokavimukho rāmo devi satyena te śape
   rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate
14 dṛṣṭā kathaṃ cid bhavatī na kālaḥ pariśocitum
   imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini
15 tāv ubhau puruṣavyāghrau rājaputrāv aninditau
   tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ
16 hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam
   rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ
17 yat tu rāmo vijānīyād abhijñānam anindite
   prītisaṃjananaṃ tasya bhūyas tvaṃ dātum arhasi
18 sābravīd dattam eveha mayābhijñānam uttamam
   etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam
   śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati
19 sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ
   praṇamya śirasā devīṃ gamanāyopacakrame
20 tam utpātakṛtotsāham avekṣya haripuṃgavam
   vardhamānaṃ mahāvegam uvāca janakātmajā
   aśrupūrṇamukhī dīnā bāṣpagadgadayā girā
21 hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau
   sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam
22 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
   asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi
23 imaṃ ca tīvraṃ mama śokavegaṃ; rakṣobhir ebhiḥ paribhartsanaṃ ca
   brūyās tu rāmasya gataḥ samīpaṃ; śivaś ca te 'dhvāstu haripravīra
24 sa rājaputryā prativeditārthaḥ; kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ
   tad alpaśeṣaṃ prasamīkṣya kāryaṃ; diśaṃ hy udīcīṃ manasā jagāma
 1 शरुत्वा तु वचनं तस्य वायुसूनॊर महात्मनः
  उवाचात्महितं वाक्यं सीता सुरसुतॊपमा
 2 तवां दृष्ट्वा परियवक्तारं संप्रहृष्यामि वानर
  अर्धसंजातसस्येव वृष्टिं पराप्य वसुंधरा
 3 यथा तं पुरुषव्याघ्रं गात्रैः शॊकाभिकर्शितैः
  संस्पृशेयं सकामाहं तथा कुरु दयां मयि
 4 अभिज्ञानं च रामस्य दत्तं हरिगणॊत्तम
  कषिप्ताम ईषिकां काकस्य कॊपाद एकाक्षिशातनीम
 5 मनःशिलायास तिकलॊ गण्डपार्श्वे निवेशितः
  तवया परनष्टे तिलके तं किल समर्तुम अर्हसि
 6 स वीर्यवान कथं सीतां हृतां समनुमन्यसे
  वसन्तीं रक्षसां मध्ये महेन्द्रवरुणॊपम
 7 एष चूडामणिर दिव्यॊ मया सुपरिरक्षितः
  एतं दृष्ट्वा परहृष्यामि वयसने तवाम इवानघ
 8 एष निर्यातितः शरीमान मया ते वारिसंभवः
  अतः परं न शक्ष्यामि जीवितुं शॊकलालसा
 9 असह्यानि च दुःखानि वाचश च हृदयच्छिदः
  राक्षसीनां सुघॊराणां तवत्कृते मर्षयाम्य अहम
 10 धारयिष्यामि मासं तु जीवितं शत्रुसूदन
   मासाद ऊर्ध्वं न जीविष्ये तवया हीना नृपात्मज
11 घॊरॊ राक्षसराजॊ ऽयं दृष्टिश च न सुखा मयि
   तवां च शरुत्वा विपद्यन्तं न जीवेयम अहं कषणम
12 वैदेह्या वचनं शरुत्वा करुणं साश्रुभाषितम
   अथाब्रवीन महातेजा हनुमान मारुतात्मजः
13 तवच्छॊकविमुखॊ रामॊ देवि सत्येन ते शपे
   रामे शॊकाभिभूते तु लक्ष्मणः परितप्यते
14 दृष्टा कथं चिद भवती न कालः परिशॊचितुम
   इमं मुहूर्तं दुःखानाम अन्तं दरक्ष्यसि भामिनि
15 ताव उभौ पुरुषव्याघ्रौ राजपुत्राव अनिन्दितौ
   तवद्दर्शनकृतॊत्साहौ लङ्कां भस्मीकरिष्यतः
16 हत्वा तु समरे करूरं रावणं सह बान्धवम
   राघवौ तवां विशालाक्षि सवां पुरीं परापयिष्यतः
17 यत तु रामॊ विजानीयाद अभिज्ञानम अनिन्दिते
   परीतिसंजननं तस्य भूयस तवं दातुम अर्हसि
18 साब्रवीद दत्तम एवेह मयाभिज्ञानम उत्तमम
   एतद एव हि रामस्य दृष्ट्वा मत्केशभूषणम
   शरद्धेयं हनुमन वाक्यं तव वीर भविष्यति
19 स तं मणिवरं गृह्य शरीमान पलवगसत्तमः
   परणम्य शिरसा देवीं गमनायॊपचक्रमे
20 तम उत्पातकृतॊत्साहम अवेक्ष्य हरिपुंगवम
   वर्धमानं महावेगम उवाच जनकात्मजा
   अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा
21 हनूमन सिंहसंकाशौ भरातरौ रामलक्ष्मणौ
   सुग्रीवं च सहामात्यं सर्वान बरूया अनामयम
22 यथा च स महाबाहुर मां तारयति राघवः
   अस्माद दुःखाम्बुसंरॊधात तत समाधातुम अर्हसि
23 इमं च तीव्रं मम शॊकवेगं; रक्षॊभिर एभिः परिभर्त्सनं च
   बरूयास तु रामस्य गतः समीपं; शिवश च ते ऽधवास्तु हरिप्रवीर
24 स राजपुत्र्या परतिवेदितार्थः; कपिः कृतार्थः परिहृष्टचेताः
   तद अल्पशेषं परसमीक्ष्य कार्यं; दिशं हय उदीचीं मनसा जगाम


Next: Chapter 39