Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 37

 1 maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt
  abhijñānam abhijñātam etad rāmasya tattvataḥ
 2 maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati
  vīro jananyā mama ca rājño daśarathasya ca
 3 sa bhūyas tvaṃ samutsāhe codito harisattama
  asmin kāryasamārambhe pracintaya yaduttaram
 4 tvam asmin kāryaniryoge pramāṇaṃ harisattama
  tasya cintaya yo yatno duḥkhakṣayakaro bhavet
 5 sa tatheti pratijñāya mārutir bhīmavikramaḥ
  śirasāvandya vaidehīṃ gamanāyopacakrame
 6 jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam
  bāṣpagadgadayā vācā maithilī vākyam abravīt
 7 kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau
  sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃś ca vānarān
 8 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
  asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi
 9 jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān
  tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi
 10 nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ
   vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye
11 matsaṃdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ
   parākramavidhiṃ vīro vidhivat saṃvidhāsyati
12 sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ
   śirasy añjalim ādhāya vākyam uttaram abravīt
13 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
   yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati
14 na hi paśyāmi martyeṣu nāmareṣv asureṣu vā
   yas tasya vamato bāṇān sthātum utsahate 'grataḥ
15 apy arkam api parjanyam api vaivasvataṃ yamam
   sa hi soḍhuṃ raṇe śaktas tavahetor viśeṣataḥ
16 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate
   tvan nimitto hi rāmasya jayo janakanandini
17 tasya tadvacanaṃ śrutvā samyak satyaṃ subhāṣitam
   jānakī bahu mene 'tha vacanaṃ cedam abravīt
18 tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
   bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat
19 yadi vā manyase vīra vasaikāham ariṃdama
   kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi
20 mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān
   asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet
21 gate hi hariśārdūla punarāgamanāya tu
   prāṇānām api saṃdeho mama syān nātra saṃśayaḥ
22 tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
   duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara
23 ayaṃ ca vīra saṃdehas tiṣṭhatīva mamāgrataḥ
   sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara
24 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
   tāni haryṛkṣasainyāni tau vā naravarātmajau
25 trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane
   śaktiḥ syād vainateyasya tava vā mārutasya vā
26 tad asmin kāryaniryoge vīraivaṃ duratikrame
   kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ
27 kāmam asya tvam evaikaḥ kāryasya parisādhane
   paryāptaḥ paravīraghna yaśasyas te balodayaḥ
28 balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge
   vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram
29 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
   māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet
30 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
   bhaved āhava śūrasya tathā tvam upapādaya
31 tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam
   niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt
32 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
   sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ
33 sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ
   kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ
34 tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
   manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ
35 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
   na ca karmasu sīdanti mahatsv amitatejasaḥ
36 asakṛt tair mahotsahaiḥ sasāgaradharādharā
   pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ
37 madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
   mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau
38 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
   na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ
39 tad alaṃ paritāpena devi śoko vyapaitu te
   ekotpātena te laṅkām eṣyanti hariyūthapāḥ
40 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
   tvatsakāśaṃ mahāsattvau nṛsiṃhāv āgamiṣyataḥ
41 tau hi vīrau naravarau sahitau rāmalakṣmaṇau
   āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ
42 sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ
   tvām ādāya varārohe svapuraṃ pratiyāsyati
43 tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī
   nacirād drakṣyase rāmaṃ prajvajantam ivānilam
44 nihate rākṣasendre ca saputrāmātyabāndhave
   tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī
45 kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili
   rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt
46 evam āśvasya vaidehīṃ hanūmān mārutātmajaḥ
   gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt
47 tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam
   lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam
48 nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
   vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān
49 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu
   nardatāṃ kapimukhyānām ārye yūthāny anekaśaḥ
50 sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā
   na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ
51 mā rudo devi śokena mā bhūt te manaso 'priyam
   śacīva pathyā śakreṇa bhartrā nāthavatī hy asi
52 rāmād viśiṣṭaḥ ko 'nyo 'sti kaś cit saumitriṇā samaḥ
   agnimārutakalpau tau bhrātarau tava saṃśrayau
53 nāsmiṃś ciraṃ vatsyasi devi deśe; rakṣogaṇair adhyuṣito 'tiraudre
   na te cirād āgamanaṃ priyasya; kṣamasva matsaṃgamakālamātram
 1 मणिं दत्त्वा ततः सीता हनूमन्तम अथाब्रवीत
  अभिज्ञानम अभिज्ञातम एतद रामस्य तत्त्वतः
 2 मणिं तु दृष्ट्वा रामॊ वै तरयाणां संस्मरिष्यति
  वीरॊ जनन्या मम च राज्ञॊ दशरथस्य च
 3 स भूयस तवं समुत्साहे चॊदितॊ हरिसत्तम
  अस्मिन कार्यसमारम्भे परचिन्तय यदुत्तरम
 4 तवम अस्मिन कार्यनिर्यॊगे परमाणं हरिसत्तम
  तस्य चिन्तय यॊ यत्नॊ दुःखक्षयकरॊ भवेत
 5 स तथेति परतिज्ञाय मारुतिर भीमविक्रमः
  शिरसावन्द्य वैदेहीं गमनायॊपचक्रमे
 6 जञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम
  बाष्पगद्गदया वाचा मैथिली वाक्यम अब्रवीत
 7 कुशलं हनुमन बरूयाः सहितौ रामलक्ष्मणौ
  सुग्रीवं च सहामात्यं वृद्धान सर्वांश च वानरान
 8 यथा च स महाबाहुर मां तारयति राघवः
  अस्माद दुःखाम्बुसंरॊधात तवं समाधातुम अर्हसि
 9 जीवन्तीं मां यथा रामः संभावयति कीर्तिमान
  तत तवया हनुमन वाच्यं वाचा धर्मम अवाप्नुहि
 10 नित्यम उत्साहयुक्ताश च वाचः शरुत्वा मयेरिताः
   वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये
11 मत्संदेशयुता वाचस तवत्तः शरुत्वैव राघवः
   पराक्रमविधिं वीरॊ विधिवत संविधास्यति
12 सीतायास तद वचः शरुत्वा हनुमान मारुतात्मजः
   शिरस्य अञ्जलिम आधाय वाक्यम उत्तरम अब्रवीत
13 कषिप्रम एष्यति काकुत्स्थॊ हर्यृक्षप्रवरैर वृतः
   यस ते युधि विजित्यारीञ शॊकं वयपनयिष्यति
14 न हि पश्यामि मर्त्येषु नामरेष्व असुरेषु वा
   यस तस्य वमतॊ बाणान सथातुम उत्सहते ऽगरतः
15 अप्य अर्कम अपि पर्जन्यम अपि वैवस्वतं यमम
   स हि सॊढुं रणे शक्तस तवहेतॊर विशेषतः
16 स हि सागरपर्यन्तां महीं शासितुम ईहते
   तवन निमित्तॊ हि रामस्य जयॊ जनकनन्दिनि
17 तस्य तद्वचनं शरुत्वा सम्यक सत्यं सुभाषितम
   जानकी बहु मेने ऽथ वचनं चेदम अब्रवीत
18 ततस तं परस्थितं सीता वीक्षमाणा पुनः पुनः
   भर्तुः सनेहान्वितं वाक्यं सौहार्दाद अनुमानयत
19 यदि वा मन्यसे वीर वसैकाहम अरिंदम
   कस्मिंश चित संवृते देशे विश्रान्तः शवॊ गमिष्यसि
20 मम चेद अल्पभाग्यायाः साम्निध्यात तव वीर्यवान
   अस्य शॊकस्य महतॊ मुहूर्तं मॊक्षणं भवेत
21 गते हि हरिशार्दूल पुनरागमनाय तु
   पराणानाम अपि संदेहॊ मम सयान नात्र संशयः
22 तवादर्शनजः शॊकॊ भूयॊ मां परितापयेत
   दुःखाद दुःखपरामृष्टां दीपयन्न इव वानर
23 अयं च वीर संदेहस तिष्ठतीव ममाग्रतः
   सुमहांस तवत्सहायेषु हर्यृक्षेषु हरीश्वर
24 कथं नु खलु दुष्पारं तरिष्यन्ति महॊदधिम
   तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
25 तरयाणाम एव भूतानां सागरस्येह लङ्घने
   शक्तिः सयाद वैनतेयस्य तव वा मारुतस्य वा
26 तद अस्मिन कार्यनिर्यॊगे वीरैवं दुरतिक्रमे
   किं पश्यसि समाधानं तवं हि कार्यविदां वरः
27 कामम अस्य तवम एवैकः कार्यस्य परिसाधने
   पर्याप्तः परवीरघ्न यशस्यस ते बलॊदयः
28 बलैः समग्रैर यदि मां रावणं जित्य संयुगे
   विजयी सवपुरं यायात तत तु मे सयाद यशस्करम
29 बलैस तु संकुलां कृत्वा लङ्कां परबलार्दनः
   मां नयेद यदि काकुत्स्थस तत तस्य सदृशं भवेत
30 तद यथा तस्य विक्रान्तम अनुरूपं महात्मनः
   भवेद आहव शूरस्य तथा तवम उपपादय
31 तद अर्थॊपहितं वाक्यं सहितं हेतुसंहितम
   निशम्य हनुमाञ शेषं वाक्यम उत्तरम अब्रवीत
32 देवि हर्यृक्षसैन्यानाम ईश्वरः पलवतां वरः
   सुग्रीवः सत्त्वसंपन्नस तवार्थे कृतनिश्चयः
33 स वानरसहस्राणां कॊटीभिर अभिसंवृतः
   कषिप्रम एष्यति वैदेहि राक्षसानां निबर्हणः
34 तस्य विक्रमसंपन्नाः सत्त्ववन्तॊ महाबलाः
   मनःसंकल्पसंपाता निदेशे हरयः सथिताः
35 येषां नॊपरि नाधस्तान न तिर्यक सज्जते गतिः
   न च कर्मसु सीदन्ति महत्स्व अमिततेजसः
36 असकृत तैर महॊत्सहैः ससागरधराधरा
   परदक्षिणीकृता भूमिर वायुमार्गानुसारिभिः
37 मद्विशिष्टाश च तुल्याश च सन्ति तत्र वनौकसः
   मत्तः परत्यवरः कश चिन नास्ति सुग्रीवसंनिधौ
38 अहं तावद इह पराप्तः किं पुनस ते महाबलाः
   न हि परकृष्टाः परेष्यन्ते परेष्यन्ते हीतरे जनाः
39 तद अलं परितापेन देवि शॊकॊ वयपैतु ते
   एकॊत्पातेन ते लङ्काम एष्यन्ति हरियूथपाः
40 मम पृष्ठगतौ तौ च चन्द्रसूर्याव इवॊदितौ
   तवत्सकाशं महासत्त्वौ नृसिंहाव आगमिष्यतः
41 तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ
   आगम्य नगरीं लङ्कां सायकैर विधमिष्यतः
42 सगणं रावणं हत्वा राघवॊ रघुनन्दनः
   तवाम आदाय वरारॊहे सवपुरं परतियास्यति
43 तद आश्वसिहि भद्रं ते भव तवं कालकाङ्क्षिणी
   नचिराद दरक्ष्यसे रामं परज्वजन्तम इवानिलम
44 निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे
   तवं समेष्यसि रामेण शशाङ्केनेव रॊहिणी
45 कषिप्रं तवं देवि शॊकस्य पारं यास्यसि मैथिलि
   रावणं चैव रामेण निहतं दरक्ष्यसे ऽचिरात
46 एवम आश्वस्य वैदेहीं हनूमान मारुतात्मजः
   गमनाय मतिं कृत्वा वैदेहीं पुनर अब्रवीत
47 तम अरिघ्नं कृतात्मानं कषिप्रं दरक्ष्यसि राघवम
   लक्ष्मणं च धनुष्पाणिं लङ्काद्वारम उपस्थितम
48 नखदंष्ट्रायुधान वीरान सिंहशार्दूलविक्रमान
   वानरान वारणेन्द्राभान कषिप्रं दरक्ष्यसि संगतान
49 शैलाम्बुदनिकाशानां लङ्कामलयसानुषु
   नर्दतां कपिमुख्यानाम आर्ये यूथान्य अनेकशः
50 स तु मर्मणि घॊरेण ताडितॊ मन्मथेषुणा
   न शर्म लभते रामः सिंहार्दित इव दविपः
51 मा रुदॊ देवि शॊकेन मा भूत ते मनसॊ ऽपरियम
   शचीव पथ्या शक्रेण भर्त्रा नाथवती हय असि
52 रामाद विशिष्टः कॊ ऽनयॊ ऽसति कश चित सौमित्रिणा समः
   अग्निमारुतकल्पौ तौ भरातरौ तव संश्रयौ
53 नास्मिंश चिरं वत्स्यसि देवि देशे; रक्षॊगणैर अध्युषितॊ ऽतिरौद्रे
   न ते चिराद आगमनं परियस्य; कषमस्व मत्संगमकालमात्रम


Next: Chapter 38