Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 36

 1 tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ
  sītām uvāca tac chrutvā vākyaṃ vākyaviśāradaḥ
 2 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane
  sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca
 3 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum
  mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam
 4 dvitīyaṃ kāraṇaṃ yac ca bravīṣi vinayānvite
  rāmād anyasya nārhāmi saṃsparśam iti jānaki
 5 etat te devi sadṛśaṃ patnyās tasya mahātmanaḥ
  kā hy anyā tvām ṛte devi brūyād vacanam īdṛśam
 6 śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ
  ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ
 7 kāraṇair bahubhir devi rāma priyacikīrṣayā
  snehapraskannamanasā mayaitat samudīritam
 8 laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ
  sāmarthyād ātmanaś caiva mayaitat samudāhṛtam
 9 icchāmi tvāṃ samānetum adyaiva raghubandhunā
  gurusnehena bhaktyā ca nānyathā tad udāhṛtam
 10 yadi notsahase yātuṃ mayā sārdham anindite
   abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat
11 evam uktā hanumatā sītā surasutopamā
   uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram
12 idaṃ śreṣṭham abhijñānaṃ brūyās tvaṃ tu mama priyam
   śailasya citrakūṭasya pāde pūrvottare tadā
13 tāpasāśramavāsinyāḥ prājyamūlaphalodake
   tasmin siddhāśrame deśe mandākinyā adūrataḥ
14 tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu
   vihṛtya salilaklinnā tavāṅke samupāviśam
15 paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ
16 tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat
   tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasaṃ
17 dārayan sa ca māṃ kākas tatraiva parilīyate
   na cāpy uparaman māṃsād bhakṣārthī balibhojanaḥ
18 utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe
   sraṃsamāne ca vasane tato dṛṣṭā tvayā hy aham
19 tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā
   bhakṣya gṛddhena kālena dāritā tvām upāgatā
20 āsīnasya ca te śrāntā punar utsaṅgam āviśam
   krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā
21 bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī
   lakṣitāhaṃ tvayā nātha vāyasena prakopitā
22 āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ
   kena te nāganāsoru vikṣataṃ vai stanāntaram
   kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā
23 vīkṣamāṇas tatas taṃ vai vāyasaṃ samavaikṣathāḥ
   nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam
24 putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
   dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ
25 tatas tasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ
   vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara
26 sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ
   sa dīpta iva kālāgnir jajvālābhimukho dvijam
27 cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati
   anusṛṣṭas tadā kālo jagāma vividhāṃ gatim
   trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha
28 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
   trīṁl lokān saṃparikramya tvām eva śaraṇaṃ gataḥ
29 taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
   vadhārham api kākutstha kṛpayā paryapālayaḥ
   na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ
30 paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān
   moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām
31 tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam
32 sa te tadā namaskṛtvā rājñe daśarathāya ca
   tvayā vīra visṛṣṭas tu pratipede svam ālayam
33 matkṛte kākamātre 'pi brahmāstraṃ samudīritam
   kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate
34 sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha
   ānṛśaṃsyaṃ paro dharmas tvatta eva mayā śrutaḥ
35 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam
   apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam
   bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam
36 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api
   kimartham astraṃ rakṣaḥsu na yojayasi rāghava
37 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
   rāmasya samare vegaṃ śaktāḥ prati samādhitum
38 tasyā vīryavataḥ kaś cid yady asti mayi saṃbhramaḥ
   kimarthaṃ na śarais tīkṣṇaiḥ kṣayaṃ nayati rākṣasān
39 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
   kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ
40 yadi tau puruṣavyāghrau vāyvindrasamatejasau
   surāṇām api durdharṣo kimarthaṃ mām upekṣataḥ
41 mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
   samarthāv api tau yan māṃ nāvekṣete paraṃtapau
42 kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī
   taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya
43 srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ
   aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham
44 pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca
   anupravrajito rāmaṃ sumitrā yena suprajāḥ
   ānukūlyena dharmātmā tyaktvā sukham anuttamam
45 anugacchati kākutsthaṃ bhrātaraṃ pālayan vane
   siṃhaskandho mahābāhur manasvī priyadarśanaḥ
46 pitṛvad vartate rāme mātṛvan māṃ samācaran
   hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ
47 vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā
   rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me
48 mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ
   niyukto dhuri yasyāṃ tu tām udvahati vīryavān
49 yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat
   sa mamārthāya kuśalaṃ vaktavyo vacanān mama
   mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ
50 idaṃ brūyāś ca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ
   jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
   ūrdhvaṃ māsān na jīveyaṃ satyenāhaṃ bravīmi te
51 rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā
   trātum arhasi vīra tvaṃ pātālād iva kauśikīm
52 tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham
   pradeyo rāghavāyeti sītā hanumate dadau
53 pratigṛhya tato vīro maṇiratnam anuttamam
   aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ
54 maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca
   sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ
55 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ
   hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ
56 maṇivaram upagṛhya taṃ mahārhaṃ; janakanṛpātmajayā dhṛtaṃ prabhāvāt
   girivarapavanāvadhūtamuktaḥ; sukhitamanāḥ pratisaṃkramaṃ prapede
 1 ततः स कपिशार्दूलस तेन वाक्येन हर्षितः
  सीताम उवाच तच छरुत्वा वाक्यं वाक्यविशारदः
 2 युक्तरूपं तवया देवि भाषितं शुभदर्शने
  सदृशं सत्रीस्वभावस्य साध्वीनां विनयस्य च
 3 सत्रीत्वं न तु समर्थं हि सागरं वयतिवर्तितुम
  माम अधिष्ठाय विस्तीर्णं शतयॊजनम आयतम
 4 दवितीयं कारणं यच च बरवीषि विनयान्विते
  रामाद अन्यस्य नार्हामि संस्पर्शम इति जानकि
 5 एतत ते देवि सदृशं पत्न्यास तस्य महात्मनः
  का हय अन्या तवाम ऋते देवि बरूयाद वचनम ईदृशम
 6 शरॊष्यते चैव काकुत्स्थः सर्वं निरवशेषतः
  चेष्टितं यत तवया देवि भाषितं मम चाग्रतः
 7 कारणैर बहुभिर देवि राम परियचिकीर्षया
  सनेहप्रस्कन्नमनसा मयैतत समुदीरितम
 8 लङ्काया दुष्प्रवेशत्वाद दुस्तरत्वान महॊदधेः
  सामर्थ्याद आत्मनश चैव मयैतत समुदाहृतम
 9 इच्छामि तवां समानेतुम अद्यैव रघुबन्धुना
  गुरुस्नेहेन भक्त्या च नान्यथा तद उदाहृतम
 10 यदि नॊत्सहसे यातुं मया सार्धम अनिन्दिते
   अभिज्ञानं परयच्छ तवं जानीयाद राघवॊ हि यत
11 एवम उक्ता हनुमता सीता सुरसुतॊपमा
   उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम
12 इदं शरेष्ठम अभिज्ञानं बरूयास तवं तु मम परियम
   शैलस्य चित्रकूटस्य पादे पूर्वॊत्तरे तदा
13 तापसाश्रमवासिन्याः पराज्यमूलफलॊदके
   तस्मिन सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः
14 तस्यॊपवनषण्डेषु नानापुष्पसुगन्धिषु
   विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम
15 पर्यायेण परसुप्तश च ममाङ्के भरताग्रजः
16 ततॊ मांससमायुक्तॊ वायसः पर्यतुण्डयत
   तम अहं लॊष्टम उद्यम्य वारयामि सम वायसं
17 दारयन स च मां काकस तत्रैव परिलीयते
   न चाप्य उपरमन मांसाद भक्षार्थी बलिभॊजनः
18 उत्कर्षन्त्यां च रशनां करुद्धायां मयि पक्षिणे
   सरंसमाने च वसने ततॊ दृष्टा तवया हय अहम
19 तवया विहसिता चाहं करुद्धा संलज्जिता तदा
   भक्ष्य गृद्धेन कालेन दारिता तवाम उपागता
20 आसीनस्य च ते शरान्ता पुनर उत्सङ्गम आविशम
   करुध्यन्ती च परहृष्टेन तवयाहं परिसान्त्विता
21 बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती
   लक्षिताहं तवया नाथ वायसेन परकॊपिता
22 आशीविष इव करुद्धः शवसान वाक्यम अभाषथाः
   केन ते नागनासॊरु विक्षतं वै सतनान्तरम
   कः करीडति सरॊषेण पञ्चवक्त्रेण भॊगिना
23 वीक्षमाणस ततस तं वै वायसं समवैक्षथाः
   नखैः सरुधिरैस तीक्ष्णैर माम एवाभिमुखं सथितम
24 पुत्रः किल स शक्रस्य वायसः पततां वरः
   धरान्तरचरः शीघ्रं पवनस्य गतौ समः
25 ततस तस्मिन महाबाहुः कॊपसंवर्तितेक्षणः
   वायसे कृतवान करूरां मतिं मतिमतां वर
26 स दर्भसंस्तराद गृह्य बरह्मणॊ ऽसत्रेण यॊजयः
   स दीप्त इव कालाग्निर जज्वालाभिमुखॊ दविजम
27 चिक्षेपिथ परदीप्तां ताम इषीकां वायसं परति
   अनुसृष्टस तदा कालॊ जगाम विविधां गतिम
   तराणकाम इमं लॊकं सर्वं वै विचचार ह
28 स पित्रा च परित्यक्तः सुरैः सर्वैर महर्षिभिः
   तरीँल लॊकान संपरिक्रम्य तवाम एव शरणं गतः
29 तं तवं निपतितं भूमौ शरण्यः शरणागतम
   वधार्हम अपि काकुत्स्थ कृपया पर्यपालयः
   न शर्म लब्ध्वा लॊकेषु तवाम एव शरणं गतः
30 परिद्यूनं विषण्णं च स तवम आयान्तम उक्तवान
   मॊघं कर्तुं न शक्यं तु बराह्मम अस्त्रं तद उच्यताम
31 ततस तस्याक्षि काकस्य हिनस्ति सम स दक्षिणम
32 स ते तदा नमस्कृत्वा राज्ञे दशरथाय च
   तवया वीर विसृष्टस तु परतिपेदे सवम आलयम
33 मत्कृते काकमात्रे ऽपि बरह्मास्त्रं समुदीरितम
   कस्माद यॊ मां हरत तवत्तः कषमसे तं महीपते
34 स कुरुष्व महॊत्साहं कृपां मयि नरर्षभ
   आनृशंस्यं परॊ धर्मस तवत्त एव मया शरुतः
35 जानामि तवां महावीर्यं महॊत्साहं महाबलम
   अपारपारम अक्षॊभ्यं गाम्भीर्यात सागरॊपमम
   भर्तारं ससमुद्राया धरण्या वासवॊपमम
36 एवम अस्त्रविदां शरेष्ठः सत्त्ववान बलवान अपि
   किमर्थम अस्त्रं रक्षःसु न यॊजयसि राघव
37 न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः
   रामस्य समरे वेगं शक्ताः परति समाधितुम
38 तस्या वीर्यवतः कश चिद यद्य अस्ति मयि संभ्रमः
   किमर्थं न शरैस तीक्ष्णैः कषयं नयति राक्षसान
39 भरातुर आदेशम आदाय लक्ष्मणॊ वा परंतपः
   कस्य हेतॊर न मां वीरः परित्राति महाबलः
40 यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ
   सुराणाम अपि दुर्धर्षॊ किमर्थं माम उपेक्षतः
41 ममैव दुष्कृतं किं चिन महद अस्ति न संशयः
   समर्थाव अपि तौ यन मां नावेक्षेते परंतपौ
42 कौसल्या लॊकभर्तारं सुषुवे यं मनस्विनी
   तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय
43 सरजश च सर्वरत्नानि परिया याश च वराङ्गनाः
   ऐश्वर्यं च विशालायां पृथिव्याम अपि दुर्लभम
44 पितरं मातरं चैव संमान्याभिप्रसाद्य च
   अनुप्रव्रजितॊ रामं सुमित्रा येन सुप्रजाः
   आनुकूल्येन धर्मात्मा तयक्त्वा सुखम अनुत्तमम
45 अनुगच्छति काकुत्स्थं भरातरं पालयन वने
   सिंहस्कन्धॊ महाबाहुर मनस्वी परियदर्शनः
46 पितृवद वर्तते रामे मातृवन मां समाचरन
   हरियमाणां तदा वीरॊ न तु मां वेद लक्ष्मणः
47 वृद्धॊपसेवी लक्ष्मीवाञ शक्तॊ न बहुभाषिता
   राजपुत्रः परियश्रेष्ठः सदृशः शवशुरस्य मे
48 मत्तः परियतरॊ नित्यं भराता रामस्य लक्ष्मणः
   नियुक्तॊ धुरि यस्यां तु ताम उद्वहति वीर्यवान
49 यं दृष्ट्वा राघवॊ नैव वृद्धम आर्यम अनुस्मरत
   स ममार्थाय कुशलं वक्तव्यॊ वचनान मम
   मृदुर नित्यं शुचिर दक्षः परियॊ रामस्य लक्ष्मणः
50 इदं बरूयाश च मे नाथं शूरं रामं पुनः पुनः
   जीवितं धारयिष्यामि मासं दशरथात्मज
   ऊर्ध्वं मासान न जीवेयं सत्येनाहं बरवीमि ते
51 रावणेनॊपरुद्धां मां निकृत्या पापकर्मणा
   तरातुम अर्हसि वीर तवं पातालाद इव कौशिकीम
52 ततॊ वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम
   परदेयॊ राघवायेति सीता हनुमते ददौ
53 परतिगृह्य ततॊ वीरॊ मणिरत्नम अनुत्तमम
   अङ्गुल्या यॊजयाम आस न हय अस्या पराभवद भुजः
54 मणिरत्नं कपिवरः परतिगृह्याभिवाद्य च
   सीतां परदक्षिणं कृत्वा परणतः पार्श्वतः सथितः
55 हर्षेण महता युक्तः सीतादर्शनजेन सः
   हृदयेन गतॊ रामं शरीरेण तु विष्ठितः
56 मणिवरम उपगृह्य तं महार्हं; जनकनृपात्मजया धृतं परभावात
   गिरिवरपवनावधूतमुक्तः; सुखितमनाः परतिसंक्रमं परपेदे


Next: Chapter 37