Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 35

 1 sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā
  hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ
 2 amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam
  yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ
 3 aiśvarye vā suvistīrṇe vyasane vā sudāruṇe
  rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati
 4 vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama
  saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān
 5 śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati
  plavamānaḥ pariśrānto hatanauḥ sāgare yathā
 6 rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam
  laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ
 7 sa vācyaḥ saṃtvarasveti yāvad eva na pūryate
  ayaṃ saṃvatsaraḥ kālas tāvad dhi mama jīvitam
 8 vartate daśamo māso dvau tu śeṣau plavaṃgama
  rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama
 9 vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati
  anunītaḥ prayatnena na ca tat kurute matim
 10 mama pratipradānaṃ hi rāvaṇasya na rocate
   rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam
11 jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape
   tayā mamaitad ākhyātaṃ mātrā prahitayā svayam
12 avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ
   dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ
13 rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat
   na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam
14 āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ
   antarātmā hi me śuddhas tasmiṃś ca bahavo guṇāḥ
15 utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā
   vikramaś ca prabhāvaś ca santi vānararāghave
16 caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ
   janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet
17 na sa śakyas tulayituṃ vyasanaiḥ puruṣarṣabhaḥ
   ahaṃ tasyānubhāvajñā śakrasyeva pulomajā
18 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ
   śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati
19 iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām
   aśrusaṃpūrṇavadanām uvāca hanumān kapiḥ
20 śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
   camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām
21 atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt
   asmād duḥkhād upāroha mama pṛṣṭham anindite
22 tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram
   śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām
23 ahaṃ prasravaṇasthāya rāghavāyādya maithili
   prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ
24 drakṣyasy adyaiva vaidehi rāghavaṃ sahalakṣmaṇam
   vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā
25 tvaddarśanakṛtotsāham āśramasthaṃ mahābalam
   puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani
26 pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane
   yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī
27 kathayantīva candreṇa sūryeṇeva suvarcalā
   matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam
28 na hi me saṃprayātasya tvām ito nayato 'ṅgane
   anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ
29 yathaivāham iha prāptas tathaivāham asaṃśayam
   yāsyāmi paśya vaidehi tvām udyamya vihāyasaṃ
30 maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam
   harṣavismitasarvāṅgī hanūmantam athābravīt
31 hanūman dūram adhvanaṃ kathaṃ māṃ voḍhum icchasi
   tad eva khalu te manye kapitvaṃ hariyūthapa
32 kathaṃ vālpaśarīras tvaṃ mām ito netum icchasi
   sakāśaṃ mānavendrasya bhartur me plavagarṣabha
33 sītāyā vacanaṃ śrutvā hanūmān mārutātmajaḥ
   cintayām āsa lakṣmīvān navaṃ paribhavaṃ kṛtam
34 na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā
   tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ
35 iti saṃcintya hanumāṃs tadā plavagasattamaḥ
   darśayām āsa vaidehyāḥ svarūpam arimardanaḥ
36 sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ
   tato vardhitum ārebhe sītāpratyayakāraṇāt
37 merumandārasaṃkāśo babhau dīptānalaprabhaḥ
   agrato vyavatasthe ca sītāyā vānararṣabhaḥ
38 hariḥ parvatasaṃkāśas tāmravaktro mahābalaḥ
   vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt
39 saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām
   laṅkām imāṃ sanathāṃ vā nayituṃ śaktir asti me
40 tad avasthāpya tāṃ buddhir alaṃ devi vikāṅkṣayā
   viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam
41 taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā
   padmapatraviśālākṣī mārutasyaurasaṃ sutam
42 tava sattvaṃ balaṃ caiva vijānāmi mahākape
   vāyor iva gatiṃ cāpi tejaś cāgnir ivādbhutam
43 prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati
   udadher aprameyasya pāraṃ vānarapuṃgava
44 jānāmi gamane śaktiṃ nayane cāpi te mama
   avaśyaṃ sāmpradhāryāśu kāryasiddhir ihātmanaḥ
45 ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha
   vāyuvegasavegasya vego māṃ mohayet tava
46 aham ākāśam āsaktā upary upari sāgaram
   prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ
47 patitā sāgare cāhaṃ timinakrajhaṣākule
   bhayeyam āśu vivaśā yādasām annam uttamam
48 na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana
   kalatravati saṃdehas tvayy api syād asaṃśayam
49 hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ
   anugaccheyur ādiṣṭā rāvaṇena durātmanā
50 tais tvaṃ parivṛtaḥ śūraiḥ śūlam udgara pāṇibhiḥ
   bhaves tvaṃ saṃśayaṃ prāpto mayā vīra kalatravān
51 sāyudhā bahavo vyomni rākṣasās tvaṃ nirāyudhaḥ
   kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum
52 yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ
   prapateyaṃ hi te pṛṣṭhad bhayārtā kapisattama
53 atha rakṣāṃsi bhīmāni mahānti balavanti ca
   kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama
54 atha vā yudhyamānasya pateyaṃ vimukhasya te
   patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ
55 māṃ vā hareyus tvaddhastād viśaseyur athāpi vā
   avyavasthau hi dṛśyete yuddhe jayaparājayau
56 ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā
   tvatprayatno hariśreṣṭha bhaven niṣphala eva tu
57 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān
   rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ
58 atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām
   yatra te nābhijānīyur harayo nāpi rāghavaḥ
59 ārambhas tu madartho 'yaṃ tatas tava nirarthakaḥ
   tvayā hi saha rāmasya mahān āgamane guṇaḥ
60 mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ
   bhrātṝṇāṃ ca mahābāho tava rājakulasya ca
61 tau nirāśau madarthe tu śokasaṃtāpakarśitau
   saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṃgraham
62 bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara
   nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama
63 yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt
   anīśā kiṃ kariṣyāmi vināthā vivaśā satī
64 yadi rāmo daśagrīvam iha hatvā sarākṣasaṃ
   mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet
65 śrutā hi dṛṣṭāś ca mayā parākramā; mahātmanas tasya raṇāvamardinaḥ
   na devagandharvabhujaṃgarākṣasā; bhavanti rāmeṇa samā hi saṃyuge
66 samīkṣya taṃ saṃyati citrakārmukaṃ; mahābalaṃ vāsavatulyavikramam
   salakṣmaṇaṃ ko viṣaheta rāghavaṃ; hutāśanaṃ dīptam ivānileritam
67 salakṣmaṇaṃ rāghavam ājimardanaṃ; diśāgajaṃ mattam iva vyavasthitam
   saheta ko vānaramukhya saṃyuge; yugāntasūryapratimaṃ śarārciṣam
68 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ; sayūthapaṃ kṣipram ihopapādaya
   cirāya rāmaṃ prati śokakarśitāṃ; kuruṣva māṃ vānaramukhya harṣitām
 1 सीता तद्वचनं शरुत्वा पूर्णचन्द्रनिभानना
  हनूमन्तम उवाचेदं धर्मार्थसहितं वचः
 2 अमृतं विषसंसृष्टं तवया वानरभाषितम
  यच च नान्यमना रामॊ यच च शॊकपरायणः
 3 ऐश्वर्ये वा सुविस्तीर्णे वयसने वा सुदारुणे
  रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति
 4 विधिर नूनम असंहार्यः पराणिनां पलवगॊत्तम
  सौमित्रिं मां च रामं च वयसनैः पश्य मॊहितान
 5 शॊकस्यास्य कदा पारं राघवॊ ऽधिगमिष्यति
  पलवमानः परिश्रान्तॊ हतनौः सागरे यथा
 6 राक्षसानां कषयं कृत्वा सूदयित्वा च रावणम
  लङ्काम उन्मूलितां कृत्वा कदा दरक्ष्यति मां पतिः
 7 स वाच्यः संत्वरस्वेति यावद एव न पूर्यते
  अयं संवत्सरः कालस तावद धि मम जीवितम
 8 वर्तते दशमॊ मासॊ दवौ तु शेषौ पलवंगम
  रावणेन नृशंसेन समयॊ यः कृतॊ मम
 9 विभीषणेन च भरात्रा मम निर्यातनं परति
  अनुनीतः परयत्नेन न च तत कुरुते मतिम
 10 मम परतिप्रदानं हि रावणस्य न रॊचते
   रावणं मार्गते संख्ये मृत्युः कालवशं गतम
11 जयेष्ठा कन्यानला नम विभीषणसुता कपे
   तया ममैतद आख्यातं मात्रा परहितया सवयम
12 अविन्ध्यॊ नाम मेधावी विद्वान राक्षसपुंगवः
   धृतिमाञ शीलवान वृद्धॊ रावणस्य सुसंमतः
13 रामात कषयम अनुप्राप्तं रक्षसां परत्यचॊदयत
   न च तस्यापि दुष्टात्मा शृणॊति वचनं हितम
14 आशंसेति हरिश्रेष्ठ कषिप्रं मां पराप्स्यते पतिः
   अन्तरात्मा हि मे शुद्धस तस्मिंश च बहवॊ गुणाः
15 उत्साहः पौरुषं सत्त्वम आनृशंस्यं कृतज्ञता
   विक्रमश च परभावश च सन्ति वानरराघवे
16 चतुर्दशसहस्राणि राक्षसानां जघान यः
   जनस्थाने विना भरात्रा शत्रुः कस तस्य नॊद्विजेत
17 न स शक्यस तुलयितुं वयसनैः पुरुषर्षभः
   अहं तस्यानुभावज्ञा शक्रस्येव पुलॊमजा
18 शरजालांशुमाञ शूरः कपे रामदिवाकरः
   शत्रुरक्षॊमयं तॊयम उपशॊषं नयिष्यति
19 इति संजल्पमानां तां रामार्थे शॊककर्शिताम
   अश्रुसंपूर्णवदनाम उवाच हनुमान कपिः
20 शरुत्वैव तु वचॊ मह्यं कषिप्रम एष्यति राघवः
   चमूं परकर्षन महतीं हर्यृक्षगणसंकुलाम
21 अथ वा मॊचयिष्यामि ताम अद्यैव हि राक्षसात
   अस्माद दुःखाद उपारॊह मम पृष्ठम अनिन्दिते
22 तवं हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम
   शक्तिर अस्ति हि मे वॊढुं लङ्काम अपि सरावणाम
23 अहं परस्रवणस्थाय राघवायाद्य मैथिलि
   परापयिष्यामि शक्राय हव्यं हुतम इवानलः
24 दरक्ष्यस्य अद्यैव वैदेहि राघवं सहलक्ष्मणम
   वयवसाय समायुक्तं विष्णुं दैत्यवधे यथा
25 तवद्दर्शनकृतॊत्साहम आश्रमस्थं महाबलम
   पुरंदरम इवासीनं नागराजस्य मूर्धनि
26 पृष्ठम आरॊह मे देवि मा विकाङ्क्षस्व शॊभने
   यॊगम अन्विच्छ रामेण शशाङ्केनेव रॊहिणी
27 कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला
   मत्पृष्ठम अधिरुह्य तवं तराकाशमहार्णवम
28 न हि मे संप्रयातस्य तवाम इतॊ नयतॊ ऽङगने
   अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः
29 यथैवाहम इह पराप्तस तथैवाहम असंशयम
   यास्यामि पश्य वैदेहि तवाम उद्यम्य विहायसं
30 मैथिली तु हरिश्रेष्ठाच छरुत्वा वचनम अद्भुतम
   हर्षविस्मितसर्वाङ्गी हनूमन्तम अथाब्रवीत
31 हनूमन दूरम अध्वनं कथं मां वॊढुम इच्छसि
   तद एव खलु ते मन्ये कपित्वं हरियूथप
32 कथं वाल्पशरीरस तवं माम इतॊ नेतुम इच्छसि
   सकाशं मानवेन्द्रस्य भर्तुर मे पलवगर्षभ
33 सीताया वचनं शरुत्वा हनूमान मारुतात्मजः
   चिन्तयाम आस लक्ष्मीवान नवं परिभवं कृतम
34 न मे जानाति सत्त्वं वा परभावं वासितेक्षणा
   तस्मात पश्यतु वैदेही यद रूपं मम कामतः
35 इति संचिन्त्य हनुमांस तदा पलवगसत्तमः
   दर्शयाम आस वैदेह्याः सवरूपम अरिमर्दनः
36 स तस्मात पादपाद धीमान आप्लुत्य पलवगर्षभः
   ततॊ वर्धितुम आरेभे सीताप्रत्ययकारणात
37 मेरुमन्दारसंकाशॊ बभौ दीप्तानलप्रभः
   अग्रतॊ वयवतस्थे च सीताया वानरर्षभः
38 हरिः पर्वतसंकाशस ताम्रवक्त्रॊ महाबलः
   वज्रदंष्ट्रनखॊ भीमॊ वैदेहीम इदम अब्रवीत
39 सपर्वतवनॊद्देशां साट्टप्राकारतॊरणाम
   लङ्काम इमां सनथां वा नयितुं शक्तिर अस्ति मे
40 तद अवस्थाप्य तां बुद्धिर अलं देवि विकाङ्क्षया
   विशॊकं कुरु वैदेहि राघवं सहलक्ष्मणम
41 तं दृष्ट्वाचलसंकाशम उवाच जनकात्मजा
   पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम
42 तव सत्त्वं बलं चैव विजानामि महाकपे
   वायॊर इव गतिं चापि तेजश चाग्निर इवाद्भुतम
43 पराकृतॊ ऽनयः कथं चेमां भूमिम आगन्तुम अर्हति
   उदधेर अप्रमेयस्य पारं वानरपुंगव
44 जानामि गमने शक्तिं नयने चापि ते मम
   अवश्यं साम्प्रधार्याशु कार्यसिद्धिर इहात्मनः
45 अयुक्तं तु कपिश्रेष्ठ मया गन्तुं तवया सह
   वायुवेगसवेगस्य वेगॊ मां मॊहयेत तव
46 अहम आकाशम आसक्ता उपर्य उपरि सागरम
   परपतेयं हि ते पृष्ठाद भयाद वेगेन गच्छतः
47 पतिता सागरे चाहं तिमिनक्रझषाकुले
   भयेयम आशु विवशा यादसाम अन्नम उत्तमम
48 न च शक्ष्ये तवया सार्धं गन्तुं शत्रुविनाशन
   कलत्रवति संदेहस तवय्य अपि सयाद असंशयम
49 हरियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः
   अनुगच्छेयुर आदिष्टा रावणेन दुरात्मना
50 तैस तवं परिवृतः शूरैः शूलम उद्गर पाणिभिः
   भवेस तवं संशयं पराप्तॊ मया वीर कलत्रवान
51 सायुधा बहवॊ वयॊम्नि राक्षसास तवं निरायुधः
   कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम
52 युध्यमानस्य रक्षॊभिस ततस तैः करूरकर्मभिः
   परपतेयं हि ते पृष्ठद भयार्ता कपिसत्तम
53 अथ रक्षांसि भीमानि महान्ति बलवन्ति च
   कथं चित साम्पराये तवां जयेयुः कपिसत्तम
54 अथ वा युध्यमानस्य पतेयं विमुखस्य ते
   पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः
55 मां वा हरेयुस तवद्धस्ताद विशसेयुर अथापि वा
   अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ
56 अहं वापि विपद्येयं रक्षॊभिर अभितर्जिता
   तवत्प्रयत्नॊ हरिश्रेष्ठ भवेन निष्फल एव तु
57 कामं तवम अपि पर्याप्तॊ निहन्तुं सर्वराक्षसान
   राघवस्य यशॊ हीयेत तवया शस्तैस तु राक्षसैः
58 अथ वादाय रक्षांसि नयस्येयुः संवृते हि माम
   यत्र ते नाभिजानीयुर हरयॊ नापि राघवः
59 आरम्भस तु मदर्थॊ ऽयं ततस तव निरर्थकः
   तवया हि सह रामस्य महान आगमने गुणः
60 मयि जीवितम आयत्तं राघवस्य महात्मनः
   भरातॄणां च महाबाहॊ तव राजकुलस्य च
61 तौ निराशौ मदर्थे तु शॊकसंतापकर्शितौ
   सह सर्वर्क्षहरिभिस तयक्ष्यतः पराणसंग्रहम
62 भर्तुर भक्तिं पुरस्कृत्य रामाद अन्यस्य वानर
   नाहं सप्रष्टुं पदा गात्रम इच्छेयं वानरॊत्तम
63 यद अहं गात्रसंस्पर्शं रावणस्य गता बलात
   अनीशा किं करिष्यामि विनाथा विवशा सती
64 यदि रामॊ दशग्रीवम इह हत्वा सराक्षसं
   माम इतॊ गृह्य गच्छेत तत तस्य सदृशं भवेत
65 शरुता हि दृष्टाश च मया पराक्रमा; महात्मनस तस्य रणावमर्दिनः
   न देवगन्धर्वभुजंगराक्षसा; भवन्ति रामेण समा हि संयुगे
66 समीक्ष्य तं संयति चित्रकार्मुकं; महाबलं वासवतुल्यविक्रमम
   सलक्ष्मणं कॊ विषहेत राघवं; हुताशनं दीप्तम इवानिलेरितम
67 सलक्ष्मणं राघवम आजिमर्दनं; दिशागजं मत्तम इव वयवस्थितम
   सहेत कॊ वानरमुख्य संयुगे; युगान्तसूर्यप्रतिमं शरार्चिषम
68 स मे हरिश्रेष्ठ सलक्ष्मणं पतिं; सयूथपं कषिप्रम इहॊपपादय
   चिराय रामं परति शॊककर्शितां; कुरुष्व मां वानरमुख्य हर्षिताम


Next: Chapter 36