Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 33

 1 tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt
  uvāca vacanaṃ sāntvam idaṃ madhurayā girā
 2 kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam
  vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ
 3 yāni rāmasya liṅgāni lakṣmaṇasya ca vānara
  tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet
 4 kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam
  katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me
 5 evam uktas tu vaidehyā hanūmān mārutātmajaḥ
  tato rāmaṃ yathātattvam ākhyātum upacakrame
 6 jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi
  bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca
 7 yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai
  lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me
 8 rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ
  rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje
 9 tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ
  bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ
 10 rakṣitā jīvalokasya svajanasya ca rakṣitā
   rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ
11 rāmo bhāmini lokasya cāturvarṇyasya rakṣitā
   maryādānāṃ ca lokasya kartā kārayitā ca saḥ
12 arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ
   sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām
13 rājavidyāvinītaś ca brāhmaṇānām upāsitā
   śrutavāñ śīlasaṃpanno vinītaś ca paraṃtapaḥ
14 yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ
   dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ
15 vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ
   gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ
16 dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān
   samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ
17 tristhiras tripralambaś ca trisamas triṣu connataḥ
   trivalīvāṃs tryavaṇataś caturvyaṅgas triśīrṣavān
18 catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ
   caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ
19 mahauṣṭhahanunāsaś ca pañcasnigdho 'ṣṭavaṃśavān
   daśapadmo daśabṛhat tribhir vyāpto dviśuklavān
   ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ
20 satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ
   deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ
21 bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ
   anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ
22 tvām eva mārgamāṇo tau vicarantau vasuṃdharām
   dadarśatur mṛgapatiṃ pūrvajenāvaropitam
23 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule
   bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam
24 vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram
   paricaryāmahe rājyāt pūrvajenāvaropitam
25 tatas tau cīravasanau dhanuḥpravarapāṇinau
   ṛśyamūkasya śailasya ramyaṃ deśam upāgatau
26 sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ
   abhipluto gires tasya śikharaṃ bhayamohitaḥ
27 tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ
   tayoḥ samīpaṃ mām eva preṣayām āsa satvaraḥ
28 tāv ahaṃ puruṣavyāghrau sugrīvavacanāt prabhū
   rūpalakṣaṇasaṃpannau kṛtāñjalir upasthitaḥ
29 tau parijñātatattvārthau mayā prītisamanvitau
   pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau
30 niveditau ca tattvena sugrīvāya mahātmane
   tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata
31 tatra tau kīrtisaṃpannau harīśvaranareśvarau
   parasparakṛtāśvāsau kathayā pūrvavṛttayā
32 taṃ tataḥ sāntvayām āsa sugrīvaṃ lakṣmaṇāgrajaḥ
   strīhetor vālinā bhrātrā nirastam uru tejasā
33 tatas tvan nāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ
   lakṣmaṇo vānarendrāya sugrīvāya nyavedayat
34 sa śrutvā vānarendras tu lakṣmaṇeneritaṃ vacaḥ
   tadāsīn niṣprabho 'tyarthaṃ grahagrasta ivāṃśumān
35 tatas tvadgātraśobhīni rakṣasā hriyamāṇayā
   yāny ābharaṇajālāni pātitāni mahītale
36 tāni sarvāṇi rāmāya ānīya hariyūthapāḥ
   saṃhṛṣṭā darśayām āsur gatiṃ tu na vidus tava
37 tāni rāmāya dattāni mayaivopahṛtāni ca
   svanavanty avakīrṇanti tasmin vihatacetasi
38 tāny aṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ
   tena devaprakāśena devena paridevitam
39 paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ
   prādīpayan dāśarathes tāni śokahutāśanam
40 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā
   mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ
41 tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ
   rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat
42 sa tavādarśanād ārye rāghavaḥ paritapyate
   mahatā jvalatā nityam agninevāgniparvataḥ
43 tvatkṛte tam anidrā ca śokaś cintā ca rāghavam
   tāpayanti mahātmānam agnyagāram ivāgnayaḥ
44 tavādarśanaśokena rāghavaḥ pravicālyate
   mahatā bhūmikampena mahān iva śiloccayaḥ
45 kānānāni suramyāṇi nadīprasravaṇāni ca
   caran na ratim āpnoti tvam apaśyan nṛpātmaje
46 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ
   samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje
47 sahitau rāmasugrīvāv ubhāv akurutāṃ tadā
   samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā
48 tato nihatya tarasā rāmo vālinam āhave
   sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim
49 rāmasugrīvayor aikyaṃ devy evaṃ samajāyata
   hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam
50 svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn
   tvadarthaṃ preṣayām āsa diśo daśa mahābalān
51 ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ
   adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm
52 aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ
   prasthitaḥ kapiśārdūlas tribhāgabalasaṃvṛtaḥ
53 teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
   bhṛśaṃ śokaparītanām ahorātragaṇā gatāḥ
54 te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca
   bhayāc ca kapirājasya prāṇāṃs tyaktuṃ vyavasthitāḥ
55 vicitya vanadurgāṇi giriprasravaṇāni ca
   anāsādya padaṃ devyāḥ prāṇāṃs tyaktuṃ vyavasthitāḥ
56 bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ
   tava nāśaṃ ca vaidehi vālinaś ca tathā vadham
   prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ
57 teṣāṃ naḥ svāmisaṃdeśān nirāśānāṃ mumūrṣatām
   kāryahetor ivāyātaḥ śakunir vīryavān mahān
58 gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ
   śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt
59 yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ
   etad ākhyātum icchāmi bhavadbhir vānarottamāḥ
60 aṅgado 'kathayat tasya janasthāne mahad vadham
   rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham
61 jaṭāyos tu vadhaṃ śrutvā duhhitaḥ so 'ruṇātmajaḥ
   tvām āha sa varārohe vasantīṃ rāvaṇālaye
62 tasya tadvacanaṃ śrutvā saṃpāteḥ prītivardhanam
   aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam
   tvaddarśanakṛtotsāhā hṛṣṭās tuṣṭāḥ plavaṃgamāḥ
63 athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ
   vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ
64 laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā
   rāvaṇaś ca mayā dṛṣṭas tvaṃ ca śokanipīḍitā
65 etat te sarvam ākhyātaṃ yathāvṛttam anindite
   abhibhāṣasva māṃ devi dūto dāśarather aham
66 tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam
   sugrīva sacivaṃ devi budhyasva pavanātmajam
67 kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ
   guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ
68 tasya vīryavato devi bhartus tava hite rataḥ
   aham ekas tu saṃprāptaḥ sugrīvavacanād iha
69 mayeyam asahāyena caratā kāmarūpiṇā
   dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā
70 diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām
   apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt
71 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam
   prāpsyāmy aham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ
72 rāghavaś ca mahāvīryaḥ kṣipraṃ tvām abhipatsyate
   samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam
73 kaurajo nāma vaidehi girīṇām uttamo giriḥ
   tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ
74 sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ
   tīrthe nadīpateḥ puṇye śambasādanam uddharat
75 tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili
   hanūmān iti vikhyāto loke svenaiva karmaṇā
   viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ
76 evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā
   upapannair abhijñānair dūtaṃ tam avagacchati
77 atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī
   netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam
78 cāru tac cānanaṃ tasyās tāmraśuklāyatekṣaṇam
   aśobhata viśālākṣyā rāhumukta ivoḍurāṭ
   hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā
79 athovāca hanūmāṃs tām uttaraṃ priyadarśanām
80 hate 'sure saṃyati śambasādane; kapipravīreṇa maharṣicodanāt
   tato 'smi vāyuprabhavo hi maithili; prabhāvatas tatpratimaś ca vānaraḥ
 1 तां तु राम कथां शरुत्वा वैदेही वानरर्षभात
  उवाच वचनं सान्त्वम इदं मधुरया गिरा
 2 कव ते रामेण संसर्गः कथं जानासि लक्ष्मणम
  वानराणां नराणां च कथम आसीत समागमः
 3 यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर
  तानि भूयः समाचक्ष्व न मां शॊकः समाविशेत
 4 कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम
  कथम ऊरू कथं बाहू लक्ष्मणस्य च शंस मे
 5 एवम उक्तस तु वैदेह्या हनूमान मारुतात्मजः
  ततॊ रामं यथातत्त्वम आख्यातुम उपचक्रमे
 6 जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि
  भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च
 7 यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै
  लक्षितानि विशालाक्षि वदतः शृणु तानि मे
 8 रामः कमलपत्राक्षः सर्वभूतमनॊहरः
  रूपदाक्षिण्यसंपन्नः परसूतॊ जनकात्मजे
 9 तेजसादित्यसंकाशः कषमया पृथिवीसमः
  बृहस्पतिसमॊ बुद्ध्या यशसा वासवॊपमः
 10 रक्षिता जीवलॊकस्य सवजनस्य च रक्षिता
   रक्षिता सवस्य वृत्तस्य धर्मस्य च परंतपः
11 रामॊ भामिनि लॊकस्य चातुर्वर्ण्यस्य रक्षिता
   मर्यादानां च लॊकस्य कर्ता कारयिता च सः
12 अर्चिष्मान अर्चितॊ ऽतयर्थं बरह्मचर्यव्रते सथितः
   साधूनाम उपकारज्ञः परचारज्ञश च कर्मणाम
13 राजविद्याविनीतश च बराह्मणानाम उपासिता
   शरुतवाञ शीलसंपन्नॊ विनीतश च परंतपः
14 यजुर्वेदविनीतश च वेदविद्भिः सुपूजितः
   धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः
15 विपुलांसॊ महाबाहुः कम्बुग्रीवः शुभाननः
   गूढजत्रुः सुताम्राक्षॊ रामॊ देवि जनैः शरुतः
16 दुन्दुभिस्वननिर्घॊषः सनिग्धवर्णः परतापवान
   समः समविभक्ताङ्गॊ वर्णं शयामं समाश्रितः
17 तरिस्थिरस तरिप्रलम्बश च तरिसमस तरिषु चॊन्नतः
   तरिवलीवांस तर्यवणतश चतुर्व्यङ्गस तरिशीर्षवान
18 चतुष्कलश चतुर्लेखश चतुष्किष्कुश चतुःसमः
   चतुर्दशसमद्वन्द्वश चतुर्दष्टश चतुर्गतिः
19 महौष्ठहनुनासश च पञ्चस्निग्धॊ ऽषटवंशवान
   दशपद्मॊ दशबृहत तरिभिर वयाप्तॊ दविशुक्लवान
   षडुन्नतॊ नवतनुस तरिभिर वयाप्नॊति राघवः
20 सत्यधर्मपरः शरीमान संग्रहानुग्रहे रतः
   देशकालविभागज्ञः सर्वलॊकप्रियंवदः
21 भराता च तस्य दवैमात्रः सौमित्रिर अपराजितः
   अनुरागेण रूपेण गुणैश चैव तथाविधः
22 तवाम एव मार्गमाणॊ तौ विचरन्तौ वसुंधराम
   ददर्शतुर मृगपतिं पूर्वजेनावरॊपितम
23 ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले
   भरातुर भार्यार्तम आसीनं सुग्रीवं परियदर्शनम
24 वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम
   परिचर्यामहे राज्यात पूर्वजेनावरॊपितम
25 ततस तौ चीरवसनौ धनुःप्रवरपाणिनौ
   ऋश्यमूकस्य शैलस्य रम्यं देशम उपागतौ
26 स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः
   अभिप्लुतॊ गिरेस तस्य शिखरं भयमॊहितः
27 ततः स शिखरे तस्मिन वानरेन्द्रॊ वयवस्थितः
   तयॊः समीपं माम एव परेषयाम आस सत्वरः
28 ताव अहं पुरुषव्याघ्रौ सुग्रीववचनात परभू
   रूपलक्षणसंपन्नौ कृताञ्जलिर उपस्थितः
29 तौ परिज्ञाततत्त्वार्थौ मया परीतिसमन्वितौ
   पृष्ठम आरॊप्य तं देशं परापितौ पुरुषर्षभौ
30 निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने
   तयॊर अन्यॊन्यसंभाषाद भृशं परीतिर अजायत
31 तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ
   परस्परकृताश्वासौ कथया पूर्ववृत्तया
32 तं ततः सान्त्वयाम आस सुग्रीवं लक्ष्मणाग्रजः
   सत्रीहेतॊर वालिना भरात्रा निरस्तम उरु तेजसा
33 ततस तवन नाशजं शॊकं रामस्याक्लिष्टकर्मणः
   लक्ष्मणॊ वानरेन्द्राय सुग्रीवाय नयवेदयत
34 स शरुत्वा वानरेन्द्रस तु लक्ष्मणेनेरितं वचः
   तदासीन निष्प्रभॊ ऽतयर्थं गरहग्रस्त इवांशुमान
35 ततस तवद्गात्रशॊभीनि रक्षसा हरियमाणया
   यान्य आभरणजालानि पातितानि महीतले
36 तानि सर्वाणि रामाय आनीय हरियूथपाः
   संहृष्टा दर्शयाम आसुर गतिं तु न विदुस तव
37 तानि रामाय दत्तानि मयैवॊपहृतानि च
   सवनवन्त्य अवकीर्णन्ति तस्मिन विहतचेतसि
38 तान्य अङ्के दर्शनीयानि कृत्वा बहुविधं ततः
   तेन देवप्रकाशेन देवेन परिदेवितम
39 पश्यतस तस्या रुदतस ताम्यतश च पुनः पुनः
   परादीपयन दाशरथेस तानि शॊकहुताशनम
40 शयितं च चिरं तेन दुःखार्तेन महात्मना
   मयापि विविधैर वाक्यैः कृच्छ्राद उत्थापितः पुनः
41 तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर मुहुः
   राघवः सहसौमित्रिः सुग्रीवे स नयवेदयत
42 स तवादर्शनाद आर्ये राघवः परितप्यते
   महता जवलता नित्यम अग्निनेवाग्निपर्वतः
43 तवत्कृते तम अनिद्रा च शॊकश चिन्ता च राघवम
   तापयन्ति महात्मानम अग्न्यगारम इवाग्नयः
44 तवादर्शनशॊकेन राघवः परविचाल्यते
   महता भूमिकम्पेन महान इव शिलॊच्चयः
45 कानानानि सुरम्याणि नदीप्रस्रवणानि च
   चरन न रतिम आप्नॊति तवम अपश्यन नृपात्मजे
46 स तवां मनुजशार्दूलः कषिप्रं पराप्स्यति राघवः
   समित्रबान्धवं हत्वा रावणं जनकात्मजे
47 सहितौ रामसुग्रीवाव उभाव अकुरुतां तदा
   समयं वालिनं हन्तुं तव चान्वेषणं तथा
48 ततॊ निहत्य तरसा रामॊ वालिनम आहवे
   सर्वर्क्षहरिसंघानां सुग्रीवम अकरॊत पतिम
49 रामसुग्रीवयॊर ऐक्यं देव्य एवं समजायत
   हनूमन्तं च मां विद्धि तयॊर दूतम इहागतम
50 सवराज्यं पराप्य सुग्रीवः समनीय महाहरीन
   तवदर्थं परेषयाम आस दिशॊ दश महाबलान
51 आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः
   अद्रिराजप्रतीकाशाः सर्वतः परस्थिता महीम
52 अङ्गदॊ नाम लक्ष्मीवान वालिसूनुर महाबलः
   परस्थितः कपिशार्दूलस तरिभागबलसंवृतः
53 तेषां नॊ विप्रनष्टानां विन्ध्ये पर्वतसत्तमे
   भृशं शॊकपरीतनाम अहॊरात्रगणा गताः
54 ते वयं कार्यनैराश्यात कालस्यातिक्रमेण च
   भयाच च कपिराजस्य पराणांस तयक्तुं वयवस्थिताः
55 विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च
   अनासाद्य पदं देव्याः पराणांस तयक्तुं वयवस्थिताः
56 भृशं शॊकार्णवे मग्नः पर्यदेवयद अङ्गदः
   तव नाशं च वैदेहि वालिनश च तथा वधम
   परायॊपवेशम अस्माकं मरणं च जटायुषः
57 तेषां नः सवामिसंदेशान निराशानां मुमूर्षताम
   कार्यहेतॊर इवायातः शकुनिर वीर्यवान महान
58 गृध्रराजस्य सॊदर्यः संपातिर नाम गृध्रराट
   शरुत्वा भरातृवधं कॊपाद इदं वचनम अब्रवीत
59 यवीयान केन मे भराता हतः कव च विनाशितः
   एतद आख्यातुम इच्छामि भवद्भिर वानरॊत्तमाः
60 अङ्गदॊ ऽकथयत तस्य जनस्थाने महद वधम
   रक्षसा भीमरूपेण तवाम उद्दिश्य यथातथम
61 जटायॊस तु वधं शरुत्वा दुह्हितः सॊ ऽरुणात्मजः
   तवाम आह स वरारॊहे वसन्तीं रावणालये
62 तस्य तद्वचनं शरुत्वा संपातेः परीतिवर्धनम
   अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम
   तवद्दर्शनकृतॊत्साहा हृष्टास तुष्टाः पलवंगमाः
63 अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः
   वयवधूय भयं तीव्रं यॊजनानां शतं पलुतः
64 लङ्का चापि मया रात्रौ परविष्टा राक्षसाकुला
   रावणश च मया दृष्टस तवं च शॊकनिपीडिता
65 एतत ते सर्वम आख्यातं यथावृत्तम अनिन्दिते
   अभिभाषस्व मां देवि दूतॊ दाशरथेर अहम
66 तवं मां रामकृतॊद्यॊगं तवन्निमित्तम इहागतम
   सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम
67 कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः
   गुरॊर आराधने युक्तॊ लक्ष्मणश च सुलक्षणः
68 तस्य वीर्यवतॊ देवि भर्तुस तव हिते रतः
   अहम एकस तु संप्राप्तः सुग्रीववचनाद इह
69 मयेयम असहायेन चरता कामरूपिणा
   दक्षिणा दिग अनुक्रान्ता तवन्मार्गविचयैषिणा
70 दिष्ट्याहं हरिसैन्यानां तवन्नाशम अनुशॊचताम
   अपनेष्यामि संतापं तवाभिगमशंसनात
71 दिष्ट्या हि न मम वयर्थं देवि सागरलङ्घनम
   पराप्स्याम्य अहम इदं दिष्ट्या तवद्दर्शनकृतं यशः
72 राघवश च महावीर्यः कषिप्रं तवाम अभिपत्स्यते
   समित्रबान्धवं हत्वा रावणं राक्षसाधिपम
73 कौरजॊ नाम वैदेहि गिरीणाम उत्तमॊ गिरिः
   ततॊ गच्छति गॊकर्णं पर्वतं केसरी हरिः
74 स च देवर्षिभिर दृष्टः पिता मम महाकपिः
   तीर्थे नदीपतेः पुण्ये शम्बसादनम उद्धरत
75 तस्याहं हरिणः कषेत्रे जातॊ वातेन मैथिलि
   हनूमान इति विख्यातॊ लॊके सवेनैव कर्मणा
   विश्वासार्थं तु वैदेहि भर्तुर उक्ता मया गुणाः
76 एवं विश्वासिता सीता हेतुभिः शॊककर्शिता
   उपपन्नैर अभिज्ञानैर दूतं तम अवगच्छति
77 अतुलं च गता हर्षं परहर्षेण तु जानकी
   नेत्राभ्यां वक्रपक्ष्माभ्यां मुमॊचानन्दजं जलम
78 चारु तच चाननं तस्यास ताम्रशुक्लायतेक्षणम
   अशॊभत विशालाक्ष्या राहुमुक्त इवॊडुराट
   हनूमन्तं कपिं वयक्तं मन्यते नान्यथेति सा
79 अथॊवाच हनूमांस ताम उत्तरं परियदर्शनाम
80 हते ऽसुरे संयति शम्बसादने; कपिप्रवीरेण महर्षिचॊदनात
   ततॊ ऽसमि वायुप्रभवॊ हि मैथिलि; परभावतस तत्प्रतिमश च वानरः


Next: Chapter 34