Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 32

 1 tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ
  duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt
 2 ahaṃ rāmasya saṃdeśād devi dūtas tavāgataḥ
  vaidehi kuśalī rāmas tvāṃ ca kauśalam abravīt
 3 yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
  sa tvāṃ dāśarathī rāmo devi kauśalam abravīt
 4 lakṣmaṇaś ca mahātejā bhartus te 'nucaraḥ priyaḥ
  kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam
 5 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ
  prītisaṃhṛṣṭasarvāṅgī hanūmāntam athābravīt
 6 kalyāṇī bata gatheyaṃ laukikī pratibhāti me
  ehi jīvantam ānado naraṃ varṣaśatād api
 7 tayoḥ samāgame tasmin prītir utpāditādbhutā
  paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ
 8 tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ
  sītāyāḥ śokadīnāyāḥ samīpam upacakrame
 9 yathā yathā samīpaṃ sa hanūmān upasarpati
  tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate
 10 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me
   rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ
11 tām aśokasya śākhāṃ sā vimuktvā śokakarśitā
   tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat
12 avandata mahābāhus tatas tāṃ janakātmajām
   sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata
13 taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā
   abravīd dīrgham ucchvasya vānaraṃ madhurasvarā
14 māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam
   utpādayasi me bhūyaḥ saṃtāpaṃ tan na śobhanam
15 svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt
   janasthāne mayā dṛṣṭas tvaṃ sa evāsi rāvaṇaḥ
16 upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara
   saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tan na śobhanam
17 yadi rāmasya dūtas tvam āgato bhadram astu te
   pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me
18 guṇān rāmasya kathaya priyasya mama vānara
   cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ
19 aho svapnasya sukhatā yāham evaṃ cirāhṛtā
   preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ
20 svapne 'pi yady ahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam
   paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī
21 nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram
   na śakyo 'bhyudayaḥ prāptuṃ prāptaś cābhyudayo mama
22 kiṃ nu syāc cittamoho 'yaṃ bhaved vātagatis tv iyam
   unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā
23 atha vā nāyam unmādo moho 'py unmādalakṣmaṇaḥ
   saṃbudhye cāham ātmānam imaṃ cāpi vanaukasaṃ
24 ity evaṃ bahudhā sītā saṃpradhārya balābalam
   rakṣasāṃ kāmarūpatvān mene taṃ rākṣasādhipam
25 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā
   na prativyājahārātha vānaraṃ janakātmajā
26 sītāyāś cintitaṃ buddhvā hanūmān mārutātmajaḥ
   śrotrānukūlair vacanais tadā tāṃ saṃpraharṣayat
27 āditya iva tejasvī lokakāntaḥ śaśī yathā
   rājā sarvasya lokasya devo vaiśravaṇo yathā
28 vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ
   satyavādī madhuravāg devo vācaspatir yathā
29 rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān
   sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ
   bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ
30 apakṛṣyāśramapadān mṛgarūpeṇa rāghavam
   śūnye yenāpanītāsi tasya drakṣyasi yat phalam
31 nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān
   roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ
32 tenāhaṃ preṣito dūtas tvatsakāśam ihāgataḥ
   tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt
33 lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
   abhivādya mahābāhuḥ so 'pi kauśalam abravīt
34 rāmasya ca sakhā devi sugrīvo nāma vānaraḥ
   rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt
35 nityaṃ smarati rāmas tvāṃ sasugrīvaḥ salakṣmaṇaḥ
   diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā
36 nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham
   madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ
37 ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ
   praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim
38 kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ
   tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam
39 nāham asmi tathā devi yathā mām avagacchasi
   viśaṅkā tyajyatām eṣā śraddhatsva vadato mama
 1 तस्यास तद्वचनं शरुत्वा हनूमान हरियूथपः
  दुःखाद दुःखाभिभूतायाः सान्तम उत्तरम अब्रवीत
 2 अहं रामस्य संदेशाद देवि दूतस तवागतः
  वैदेहि कुशली रामस तवां च कौशलम अब्रवीत
 3 यॊ बराह्मम अस्त्रं वेदांश च वेद वेदविदां वरः
  स तवां दाशरथी रामॊ देवि कौशलम अब्रवीत
 4 लक्ष्मणश च महातेजा भर्तुस ते ऽनुचरः परियः
  कृतवाञ शॊकसंतप्तः शिरसा ते ऽभिवादनम
 5 सा तयॊः कुशलं देवी निशम्य नरसिंहयॊः
  परीतिसंहृष्टसर्वाङ्गी हनूमान्तम अथाब्रवीत
 6 कल्याणी बत गथेयं लौकिकी परतिभाति मे
  एहि जीवन्तम आनदॊ नरं वर्षशताद अपि
 7 तयॊः समागमे तस्मिन परीतिर उत्पादिताद्भुता
  परस्परेण चालापं विश्वस्तौ तौ परचक्रतुः
 8 तस्यास तद्वचनं शरुत्वा हनूमान हरियूथपः
  सीतायाः शॊकदीनायाः समीपम उपचक्रमे
 9 यथा यथा समीपं स हनूमान उपसर्पति
  तथा तथा रावणं सा तं सीता परिशङ्कते
 10 अहॊ धिग धिक कृतम इदं कथितं हि यद अस्य मे
   रूपान्तरम उपागम्य स एवायं हि रावणः
11 ताम अशॊकस्य शाखां सा विमुक्त्वा शॊककर्शिता
   तस्याम एवानवद्याङ्गी धरण्यां समुपाविशत
12 अवन्दत महाबाहुस ततस तां जनकात्मजाम
   सा चैनं भयवित्रस्ता भूयॊ नैवाभ्युदैक्षत
13 तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना
   अब्रवीद दीर्घम उच्छ्वस्य वानरं मधुरस्वरा
14 मायां परविष्टॊ मायावी यदि तवं रावणः सवयम
   उत्पादयसि मे भूयः संतापं तन न शॊभनम
15 सवं परित्यज्य रूपं यः परिव्राजकरूपधृत
   जनस्थाने मया दृष्टस तवं स एवासि रावणः
16 उपवासकृशां दीनां कामरूप निशाचर
   संतापयसि मां भूयः संतापं तन न शॊभनम
17 यदि रामस्य दूतस तवम आगतॊ भद्रम अस्तु ते
   पृच्छामि तवां हरिश्रेष्ठ परिया राम कथा हि मे
18 गुणान रामस्य कथय परियस्य मम वानर
   चित्तं हरसि मे सौम्य नदीकूलं यथा रयः
19 अहॊ सवप्नस्य सुखता याहम एवं चिराहृता
   परेषितं नाम पश्यामि राघवेण वनौकसं
20 सवप्ने ऽपि यद्य अहं वीरं राघवं सहलक्ष्मणम
   पश्येयं नावसीदेयं सवप्नॊ ऽपि मम मत्सरी
21 नाहं सवप्नम इमं मन्ये सवप्ने दृष्ट्वा हि वानरम
   न शक्यॊ ऽभयुदयः पराप्तुं पराप्तश चाभ्युदयॊ मम
22 किं नु सयाच चित्तमॊहॊ ऽयं भवेद वातगतिस तव इयम
   उन्मादजॊ विकारॊ वा सयाद इयं मृगतृष्णिका
23 अथ वा नायम उन्मादॊ मॊहॊ ऽपय उन्मादलक्ष्मणः
   संबुध्ये चाहम आत्मानम इमं चापि वनौकसं
24 इत्य एवं बहुधा सीता संप्रधार्य बलाबलम
   रक्षसां कामरूपत्वान मेने तं राक्षसाधिपम
25 एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा
   न परतिव्याजहाराथ वानरं जनकात्मजा
26 सीतायाश चिन्तितं बुद्ध्वा हनूमान मारुतात्मजः
   शरॊत्रानुकूलैर वचनैस तदा तां संप्रहर्षयत
27 आदित्य इव तेजस्वी लॊककान्तः शशी यथा
   राजा सर्वस्य लॊकस्य देवॊ वैश्रवणॊ यथा
28 विक्रमेणॊपपन्नश च यथा विष्णुर महायशाः
   सत्यवादी मधुरवाग देवॊ वाचस्पतिर यथा
29 रूपवान सुभगः शरीमान कन्दर्प इव मूर्तिमान
   सथानक्रॊधप्रहर्ता च शरेष्ठॊ लॊके महारथः
   बाहुच्छायाम अवष्टब्धॊ यस्य लॊकॊ महात्मनः
30 अपकृष्याश्रमपदान मृगरूपेण राघवम
   शून्ये येनापनीतासि तस्य दरक्ष्यसि यत फलम
31 नचिराद रावणं संख्ये यॊ वधिष्यति वीर्यवान
   रॊषप्रमुक्तैर इषुभिर जवलद्भिर इव पावकैः
32 तेनाहं परेषितॊ दूतस तवत्सकाशम इहागतः
   तवद्वियॊगेन दुःखार्तः स तवां कौशलम अब्रवीत
33 लक्ष्मणश च महातेजाः सुमित्रानन्दवर्धनः
   अभिवाद्य महाबाहुः सॊ ऽपि कौशलम अब्रवीत
34 रामस्य च सखा देवि सुग्रीवॊ नाम वानरः
   राजा वानरमुख्यानां स तवां कौशलम अब्रवीत
35 नित्यं समरति रामस तवां ससुग्रीवः सलक्ष्मणः
   दिष्ट्या जीवसि वैदेहि राक्षसी वशम आगता
36 नचिराद दरक्ष्यसे रामं लक्ष्मणं च महारथम
   मध्ये वानरकॊटीनां सुग्रीवं चामितौजसं
37 अहं सुग्रीवसचिवॊ हनूमान नाम वानरः
   परविष्टॊ नगरीं लङ्कां लङ्घयित्वा महॊदधिम
38 कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः
   तवां दरष्टुम उपयातॊ ऽहं समाश्रित्य पराक्रमम
39 नाहम अस्मि तथा देवि यथा माम अवगच्छसि
   विशङ्का तयज्यताम एषा शरद्धत्स्व वदतॊ मम


Next: Chapter 33